Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၇. ဩဃဝဂ္ဂော

    17. Oghavaggo

    ၁-၁၀. ဩဃာဒိသုတ္တဒသကံ

    1-10. Oghādisuttadasakaṃ

    ၆၄၁-၆၅၀. ‘‘ပဉ္စိမာနိ , ဘိက္ခဝေ, ဥဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။ ကတမာနိ ပဉ္စ? ရူပရာဂော, အရူပရာဂော, မာနော, ဥဒ္ဓစ္စံ, အဝိဇ္ဇာ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စုဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဥဒ္ဓမ္ဘာဂိယာနံ သံယောဇနာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ ပဉ္စိန္ဒ္ရိယာနိ ဘာဝေတဗ္ဗာနိ။ ကတမာနိ ပဉ္စ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သဒ္ဓိန္ဒ္ရိယံ ဘာဝေတိ ရာဂဝိနယပရိယောသာနံ ဒောသဝိနယပရိယောသာနံ မောဟဝိနယပရိယောသာနံ။ ဝီရိယိန္ဒ္ရိယံ ။ပေ.။ သတိန္ဒ္ရိယံ။ သမာဓိန္ဒ္ရိယံ ။ ပညိန္ဒ္ရိယံ ဘာဝေတိ ရာဂဝိနယပရိယောသာနံ ဒောသဝိနယပရိယောသာနံ မောဟဝိနယပရိယောသာနံ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဥဒ္ဓမ္ဘာဂိယာနံ သံယောဇနာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ ဣမာနိ ပဉ္စိန္ဒ္ရိယာနိ ဘာဝေတဗ္ဗာနီ’’တိ။

    641-650. ‘‘Pañcimāni , bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañcindriyāni bhāvetabbāni. Katamāni pañca? Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Vīriyindriyaṃ …pe… satindriyaṃ… samādhindriyaṃ … paññindriyaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañcindriyāni bhāvetabbānī’’ti.

    ဩဃဝဂ္ဂော သတ္တရသမော။

    Oghavaggo sattarasamo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    ဩဃော ယောဂော ဥပာဒာနံ၊ ဂန္ထာ အနုသယေန စ။

    Ogho yogo upādānaṃ, ganthā anusayena ca;

    ကာမဂုဏာ နီဝရဏာ၊ ခန္ဓာ ဩရုဒ္ဓမ္ဘာဂိယာတိ။

    Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.

    ဣန္ဒ္ရိယသံယုတ္တံ စတုတ္ထံ။

    Indriyasaṃyuttaṃ catutthaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇. ဗောဓိပက္ခိယဝဂ္ဂော • 7. Bodhipakkhiyavaggo

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၇. ဗောဓိပက္ခိယဝဂ္ဂဝဏ္ဏနာ • 7. Bodhipakkhiyavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact