Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ဩဃဝဂ္ဂော

    5. Oghavaggo

    ၁-၁၀. ဩဃာဒိသုတ္တဒသကံ

    1-10. Oghādisuttadasakaṃ

    ၆၉၅-၇၀၄. ‘‘ပဉ္စိမာနိ , ဘိက္ခဝေ, ဥဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။ ကတမာနိ ပဉ္စ? ရူပရာဂော, အရူပရာဂော, မာနော, ဥဒ္ဓစ္စံ, အဝိဇ္ဇာ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စုဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဥဒ္ဓမ္ဘာဂိယာနံ သံယောဇနာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ စတ္တာရော သမ္မပ္ပဓာနာ ဘာဝေတဗ္ဗာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနုပ္ပန္နာနံ။ပေ.။ ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဥဒ္ဓမ္ဘာဂိယာနံ သံယောဇနာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ ဣမေ စတ္တာရော သမ္မပ္ပဓာနာ ဘာဝေတဗ္ဗာ’’တိ။ (ဝိတ္ထာရေတဗ္ဗာ)။ ဒသမံ။

    695-704. ‘‘Pañcimāni , bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro sammappadhānā bhāvetabbā’’ti. (Vitthāretabbā). Dasamaṃ.

    ဩဃဝဂ္ဂော ပဉ္စမော။

    Oghavaggo pañcamo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    ဩဃော ယောဂော ဥပာဒာနံ၊ ဂန္ထာ အနုသယေန စ။

    Ogho yogo upādānaṃ, ganthā anusayena ca;

    ကာမဂုဏာ နီဝရဏာ၊ ခန္ဓာ ဩရုဒ္ဓမ္ဘာဂိယာတိ။

    Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.

    သမ္မပ္ပဓာနသံယုတ္တံ ပဉ္စမံ။

    Sammappadhānasaṃyuttaṃ pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅. သမ္မပ္ပဓာနသံယုတ္တဝဏ္ဏနာ • 5. Sammappadhānasaṃyuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅. သမ္မပ္ပဓာနသံယုတ္တဝဏ္ဏနာ • 5. Sammappadhānasaṃyuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact