Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ဩဃဝဂ္ဂော

    5. Oghavaggo

    ၁-၁၀. ဩဃာဒိသုတ္တံ

    1-10. Oghādisuttaṃ

    ၉၆၇-၉၇၆. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဥဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။ ကတမာနိ ပဉ္စ? ရူပရာဂော, အရူပရာဂော, မာနော, ဥဒ္ဓစ္စံ, အဝိဇ္ဇာ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စုဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဥဒ္ဓမ္ဘာဂိယာနံ သံယောဇနာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ စတ္တာရော ဈာနာ ဘာဝေတဗ္ဗာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဝိဝိစ္စေဝ ကာမေဟိ ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရံ ဝိဝေကဇံ ပီတိသုခံ ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဝိတက္ကဝိစာရာနံ ဝူပသမာ အဇ္ဈတ္တံ သမ္ပသာဒနံ စေတသော ဧကောဒိဘာဝံ အဝိတက္ကံ အဝိစာရံ သမာဓိဇံ ပီတိသုခံ ဒုတိယံ ဈာနံ။ပေ.။ တတိယံ ဈာနံ။ပေ.။ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဥဒ္ဓမ္ဘာဂိယာနံ သံယောဇနာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ ဣမေ စတ္တာရော ဈာနာ ဘာဝေတဗ္ဗာ’’တိ ဝိတ္ထာရေတဗ္ဗံ။ ဒသမံ။ (ယထာ မဂ္ဂသံယုတ္တံ တထာ ဝိတ္ထာရေတဗ္ဗံ)။

    967-976. ‘‘Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro jhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro jhānā bhāvetabbā’’ti vitthāretabbaṃ. Dasamaṃ. (Yathā maggasaṃyuttaṃ tathā vitthāretabbaṃ).

    ဩဃဝဂ္ဂော ပဉ္စမော။

    Oghavaggo pañcamo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    ဩဃော ယောဂော ဥပာဒာနံ၊ ဂန္ထာ အနုသယေန စ။

    Ogho yogo upādānaṃ, ganthā anusayena ca;

    ကာမဂုဏာ နီဝရဏာ၊ ခန္ဓာ ဩရုဒ္ဓမ္ဘာဂိယာတိ။

    Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.

    ဈာနသံယုတ္တံ နဝမံ။

    Jhānasaṃyuttaṃ navamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact