Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    (၈) ၃. သမ္မပ္ပဓာနဝဂ္ဂော

    (8) 3. Sammappadhānavaggo

    ၁. သိက္ခသုတ္တံ

    1-9. Sikkhasuttaṃ

    ၇၃. ‘‘ပဉ္စိမာနိ , ဘိက္ခဝေ, သိက္ခာဒုဗ္ဗလ္ယာနိ။ ကတမာနိ ပဉ္စ? ပာဏာတိပာတော ။ပေ.။ သုရာမေရယမဇ္ဇပမာဒဋ္ဌာနံ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စ သိက္ခာဒုဗ္ဗလ္ယာနိ။

    73. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto …pe… surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.

    ‘‘ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ သိက္ခာဒုဗ္ဗလ္ယာနံ ပဟာနာယ စတ္တာရော သမ္မပ္ပဓာနာ ဘာဝေတဗ္ဗာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနုပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ အနုပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; ဥပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; အနုပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဥပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ သိက္ခာဒုဗ္ဗလ္ယာနံ ပဟာနာယ ဣမေ စတ္တာရော သမ္မပ္ပဓာနာ ဘာဝေတဗ္ဗာ’’တိ။ ပဌမံ။

    ‘‘Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbā’’ti. Paṭhamaṃ.

    ၇၄-၈၁. (ယထာ သတိပဋ္ဌာနဝဂ္ဂေ တထာ သမ္မပ္ပဓာနဝသေန ဝိတ္ထာရေတဗ္ဗာ။)

    74-81. (Yathā satipaṭṭhānavagge tathā sammappadhānavasena vitthāretabbā.)





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact