Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    (၉) ၄. ဣဒ္ဓိပာဒဝဂ္ဂော

    (9) 4. Iddhipādavaggo

    ၁. သိက္ခသုတ္တံ

    1-9. Sikkhasuttaṃ

    ၈၃. ‘‘ပဉ္စိမာနိ , ဘိက္ခဝေ, သိက္ခာဒုဗ္ဗလ္ယာနိ။ ကတမာနိ ပဉ္စ? ပာဏာတိပာတော။ပေ.။ သုရာမေရယမဇ္ဇပမာဒဋ္ဌာနံ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စ သိက္ခာဒုဗ္ဗလ္ယာနိ။

    83. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto…pe… surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.

    ‘‘ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ သိက္ခာဒုဗ္ဗလ္ယာနံ ပဟာနာယ စတ္တာရော ဣဒ္ဓိပာဒာ ဘာဝေတဗ္ဗာ။ ကတမေ စတ္တာရော? ဣဓ , ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ စိတ္တသမာဓိ။ ဝီမံသာသမာဓိပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ သိက္ခာဒုဗ္ဗလ္ယာနံ ပဟာနာယ ဣမေ စတ္တာရော ဣဒ္ဓိပာဒာ ဘာဝေတဗ္ဗာ’’တိ။ ပဌမံ။

    ‘‘Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro iddhipādā bhāvetabbā. Katame cattāro? Idha , bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā’’ti. Paṭhamaṃ.

    ၈၄-၉၁. (ယထာ သတိပဋ္ဌာနဝဂ္ဂေ တထာ ဣဒ္ဓိပာဒဝသေန ဝိတ္ထာရေတဗ္ဗာ။)

    84-91. (Yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbā.)





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact