Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂-၇. ဘိက္ခုနီသုတ္တာဒိဆက္ကံ

    2-7. Bhikkhunīsuttādichakkaṃ

    ၂၈၇-၂၉၂. ‘‘ပဉ္စဟိ, ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတာ ဘိက္ခုနီ။ပေ.။ သိက္ခမာနာ။ သာမဏေရော။ သာမဏေရီ။ ဥပာသကော။ ဥပာသိကာ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ နိရယေ။ ကတမေဟိ ပဉ္စဟိ? ပာဏာတိပာတိနီ ဟောတိ, အဒိန္နာဒာယိနီ ဟောတိ, ကာမေသုမိစ္ဆာစာရိနီ ဟောတိ, မုသာဝာဒိနီ ဟောတိ, သုရာမေရယမဇ္ဇပမာဒဋ္ဌာယိနီ ဟောတိ။ ဣမေဟိ ခော, ဘိက္ခဝေ, ပဉ္စဟိ ဓမ္မေဟိ သမန္နာဂတာ ဥပာသိကာ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ နိရယေ။

    287-292. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī…pe… sikkhamānā… sāmaṇero… sāmaṇerī… upāsako… upāsikā yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesumicchācārinī hoti, musāvādinī hoti, surāmerayamajjapamādaṭṭhāyinī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye.

    ‘‘ပဉ္စဟိ, ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတာ ဥပာသိကာ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ သဂ္ဂေ။ ကတမေဟိ ပဉ္စဟိ? ပာဏာတိပာတာ ပဋိဝိရတာ ဟောတိ, အဒိန္နာဒာနာ ပဋိဝိရတာ ဟောတိ, ကာမေသုမိစ္ဆာစာရာ ပဋိဝိရတာ ဟောတိ, မုသာဝာဒာ ပဋိဝိရတာ ဟောတိ, သုရာမေရယမဇ္ဇပမာဒဋ္ဌာနာ ပဋိဝိရတာ ဟောတိ။ ဣမေဟိ ခော, ဘိက္ခဝေ, ပဉ္စဟိ ဓမ္မေဟိ သမန္နာဂတာ ဥပာသိကာ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ သဂ္ဂေ’’တိ။ သတ္တမံ။

    ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesumicchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge’’ti. Sattamaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၁၀. ပဌမဒီဃစာရိကသုတ္တာဒိဝဏ္ဏနာ • 1-10. Paṭhamadīghacārikasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact