Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၅. အဘိဘာယတနသုတ္တံ

    5. Abhibhāyatanasuttaṃ

    ၆၅. 1 ‘‘အဋ္ဌိမာနိ, ဘိက္ခဝေ, အဘိဘာယတနာနိ။ ကတမာနိ အဋ္ဌ? အဇ္ဈတ္တံ ရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ပရိတ္တာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ။ ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ ပဌမံ အဘိဘာယတနံ။

    65.2 ‘‘Aṭṭhimāni, bhikkhave, abhibhāyatanāni. Katamāni aṭṭha? Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ ရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ အပ္ပမာဏာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ။ ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ ဒုတိယံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ပရိတ္တာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ။ ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ တတိယံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ အပ္ပမာဏာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ။ ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ စတုတ္ထံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ နီလာနိ နီလဝဏ္ဏာနိ နီလနိဒသ္သနာနိ နီလနိဘာသာနိ။ ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ ပဉ္စမံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ပီတာနိ ပီတဝဏ္ဏာနိ ပီတနိဒသ္သနာနိ ပီတနိဘာသာနိ။ ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ ဆဋ္ဌံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ လောဟိတကာနိ လောဟိတကဝဏ္ဏာနိ လောဟိတကနိဒသ္သနာနိ လောဟိတကနိဘာသာနိ။ ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ သတ္တမံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ဩဒာတာနိ ဩဒာတဝဏ္ဏာနိ ဩဒာတနိဒသ္သနာနိ ဩဒာတနိဘာသာနိ။ ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ အဋ္ဌမံ အဘိဘာယတနံ။ ဣမာနိ ခော, ဘိက္ခဝေ, အဋ္ဌ အဘိဘာယတနာနီ’’တိ။ ပဉ္စမံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho, bhikkhave, aṭṭha abhibhāyatanānī’’ti. Pañcamaṃ.







    Footnotes:
    1. ဒီ. နိ. ၃.၃၃၈, ၃၅၈; အ. နိ. ၁၀.၂၉
    2. dī. ni. 3.338, 358; a. ni. 10.29



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၅. အဘိဘာယတနသုတ္တဝဏ္ဏနာ • 5. Abhibhāyatanasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၅. ဣစ္ဆာသုတ္တာဒိဝဏ္ဏနာ • 1-5. Icchāsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact