Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. အဘိနိဝေသသုတ္တံ

    8. Abhinivesasuttaṃ

    ၁၅၇. သာဝတ္ထိနိဒာနံ။ ‘‘ကိသ္မိံ နု ခော, ဘိက္ခဝေ, သတိ, ကိံ ဥပာဒာယ, ကိံ အဘိနိဝိသ္သ ဥပ္ပဇ္ဇန္တိ သံယောဇနာဘိနိဝေသဝိနိဗန္ဓာ’’တိ? ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ။ပေ.။ ‘‘ရူပေ ခော, ဘိက္ခဝေ, သတိ, ရူပံ ဥပာဒာယ, ရူပံ အဘိနိဝိသ္သ ဥပ္ပဇ္ဇန္တိ သံယောဇနာဘိနိဝေသဝိနိဗန္ဓာ။ ဝေဒနာယ သတိ။ သညာယ သတိ။ သင္ခာရေသု သတိ။ ဝိညာဏေ သတိ, ဝိညာဏံ ဥပာဒာယ, ဝိညာဏံ အဘိနိဝိသ္သ ဥပ္ပဇ္ဇန္တိ သံယောဇနာဘိနိဝေသဝိနိဗန္ဓာ။ တံ ကိံ မညထ, ဘိက္ခဝေ, ရူပံ နိစ္စံ ဝာ အနိစ္စံ ဝာ’’တိ? ‘‘အနိစ္စံ, ဘန္တေ’’။ ‘‘ယံ ပနာနိစ္စံ။ပေ.။ အပိ နု တံ အနုပာဒာယ ဥပ္ပဇ္ဇေယ္ယုံ သံယောဇနာဘိနိဝေသဝိနိဗန္ဓာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ပေ.။ ‘‘ဧဝံ ပသ္သံ။ပေ.။ နာပရံ ဣတ္ထတ္တာယာတိ ပဇာနာတီ’’တိ။ အဋ္ဌမံ။

    157. Sāvatthinidānaṃ. ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya uppajjeyyuṃ saṃyojanābhinivesavinibandhā’’ti? ‘‘No hetaṃ, bhante’’…pe… ‘‘evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁-၉. အဇ္ဈတ္တသုတ္တာဒိဝဏ္ဏနာ • 1-9. Ajjhattasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁-၉. အဇ္ဈတ္တသုတ္တာဒိဝဏ္ဏနာ • 1-9. Ajjhattasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact