Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. အဘိညာပရိညာပဟာနသုတ္တံ

    3. Abhiññāpariññāpahānasuttaṃ

    ၂၅. ‘‘သဗ္ဗံ အဘိညာ ပရိညာ ပဟာနာယ ဝော, ဘိက္ခဝေ, ဓမ္မံ ဒေသေသ္သာမိ။ တံ သုဏာထ။ ကတမော စ, ဘိက္ခဝေ, သဗ္ဗံ အဘိညာ ပရိညာ ပဟာနာယ ဓမ္မော? စက္ခုံ, ဘိက္ခဝေ, အဘိညာ ပရိညာ ပဟာတဗ္ဗံ, ရူပာ အဘိညာ ပရိညာ ပဟာတဗ္ဗာ , စက္ခုဝိညာဏံ အဘိညာ ပရိညာ ပဟာတဗ္ဗံ, စက္ခုသမ္ဖသ္သော အဘိညာ ပရိညာ ပဟာတဗ္ဗော, ယမ္ပိဒံ စက္ခုသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အဘိညာ ပရိညာ ပဟာတဗ္ဗံ။ပေ.။ ဇိဝ္ဟာ အဘိညာ ပရိညာ ပဟာတဗ္ဗာ, ရသာ အဘိညာ ပရိညာ ပဟာတဗ္ဗာ, ဇိဝ္ဟာဝိညာဏံ အဘိညာ ပရိညာ ပဟာတဗ္ဗံ, ဇိဝ္ဟာသမ္ဖသ္သော အဘိညာ ပရိညာ ပဟာတဗ္ဗော, ယမ္ပိဒံ ဇိဝ္ဟာသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အဘိညာ ပရိညာ ပဟာတဗ္ဗံ။ ကာယော အဘိညာ ပရိညာ ပဟာတဗ္ဗော။ မနော အဘိညာ ပရိညာ ပဟာတဗ္ဗော, ဓမ္မာ အဘိညာ ပရိညာ ပဟာတဗ္ဗာ, မနောဝိညာဏံ အဘိညာ ပရိညာ ပဟာတဗ္ဗံ, မနောသမ္ဖသ္သော အဘိညာ ပရိညာ ပဟာတဗ္ဗော, ယမ္ပိဒံ မနောသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အဘိညာ ပရိညာ ပဟာတဗ္ဗံ။ အယံ ခော, ဘိက္ခဝေ, သဗ္ဗံ အဘိညာ ပရိညာ ပဟာနာယ ဓမ္မော’’တိ။ တတိယံ။

    25. ‘‘Sabbaṃ abhiññā pariññā pahānāya vo, bhikkhave, dhammaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, sabbaṃ abhiññā pariññā pahānāya dhammo? Cakkhuṃ, bhikkhave, abhiññā pariññā pahātabbaṃ, rūpā abhiññā pariññā pahātabbā , cakkhuviññāṇaṃ abhiññā pariññā pahātabbaṃ, cakkhusamphasso abhiññā pariññā pahātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ…pe… jivhā abhiññā pariññā pahātabbā, rasā abhiññā pariññā pahātabbā, jivhāviññāṇaṃ abhiññā pariññā pahātabbaṃ, jivhāsamphasso abhiññā pariññā pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ. Kāyo abhiññā pariññā pahātabbo… mano abhiññā pariññā pahātabbo, dhammā abhiññā pariññā pahātabbā, manoviññāṇaṃ abhiññā pariññā pahātabbaṃ, manosamphasso abhiññā pariññā pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ. Ayaṃ kho, bhikkhave, sabbaṃ abhiññā pariññā pahānāya dhammo’’ti. Tatiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃. အဘိညာပရိညာပဟာနသုတ္တဝဏ္ဏနာ • 3. Abhiññāpariññāpahānasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃. အဘိညာပရိညာပဟာနသုတ္တဝဏ္ဏနာ • 3. Abhiññāpariññāpahānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact