Library / Tipiṭaka / तिपिटक • Tipiṭaka / मिलिन्दपञ्हपाळि • Milindapañhapāḷi

    आचरियगुणं

    Ācariyaguṇaṃ

    ‘‘भन्ते नागसेन, अयं भूमिभागो अट्ठ मन्तदोसविवज्‍जितो, अहञ्‍च लोके परमो मन्तिसहायो 1, गुय्हमनुरक्खी चाहं यावाहं जीविस्सामि ताव गुय्हमनुरक्खिस्सामि, अट्ठहि च मे कारणेहि बुद्धि परिणामं गता, दुल्‍लभो एतरहि मादिसो अन्तेवासी, सम्मा पटिपन्‍ने अन्तेवासिके ये आचरियानं पञ्‍चवीसति आचरियगुणा, तेहि गुणेहि आचरियेन सम्मा पटिपज्‍जितब्बं। कतमे पञ्‍चवीसति गुणा?

    ‘‘Bhante nāgasena, ayaṃ bhūmibhāgo aṭṭha mantadosavivajjito, ahañca loke paramo mantisahāyo 2, guyhamanurakkhī cāhaṃ yāvāhaṃ jīvissāmi tāva guyhamanurakkhissāmi, aṭṭhahi ca me kāraṇehi buddhi pariṇāmaṃ gatā, dullabho etarahi mādiso antevāsī, sammā paṭipanne antevāsike ye ācariyānaṃ pañcavīsati ācariyaguṇā, tehi guṇehi ācariyena sammā paṭipajjitabbaṃ. Katame pañcavīsati guṇā?

    ‘‘इध, भन्ते नागसेन, आचरियेन अन्तेवासिम्हि सततं समितं आरक्खा उपट्ठपेतब्बा, असेवनसेवना जानितब्बा, पमत्ताप्पमत्ता जानितब्बा, सेय्यवकासो जानितब्बो, गेलञ्‍ञं जानितब्बं, भोजनस्स 3 लद्धालद्धं जानितब्बं, विसेसो जानितब्बो, पत्तगतं संविभजितब्बं, अस्सासितब्बो ‘मा भायि, अत्थो ते अभिक्‍कमती’ति, ‘इमिना पुग्गलेन पटिचरती’ति 4 पटिचारो जानितब्बो, गामे पटिचारो जानितब्बो, विहारे पटिचारो जानितब्बो, न तेन हासो दवो कातब्बो 5, तेन सह आलापो कातब्बो, छिद्दं दिस्वा अधिवासेतब्बं, सक्‍कच्‍चकारिना भवितब्बं, अखण्डकारिना भवितब्बं, अरहस्सकारिना भवितब्बं, निरवसेसकारिना भवितब्बं, ‘जनेमिमं 6 सिप्पेसू’ति जनकचित्तं उपट्ठपेतब्बं, ‘कथं अयं न परिहायेय्या’ति वड्ढिचित्तं उपट्ठपेतब्बं, ‘बलवं इमं करोमि सिक्खाबलेना’ति चित्तं उपट्ठपेतब्बं, मेत्तचित्तं उपट्ठपेतब्बं, आपदासु न विजहितब्बं, करणीये नप्पमज्‍जितब्बं, खलिते धम्मेन पग्गहेतब्बोति। इमे खो, भन्ते, पञ्‍चवीसति आचरियस्स आचरियगुणा, तेहि गुणेहि मयि सम्मा पटिपज्‍जस्सु, संसयो मे, भन्ते, उप्पन्‍नो, अत्थि मेण्डकपञ्हा जिनभासिता , अनागते अद्धाने तत्थ विग्गहो उप्पज्‍जिस्सति, अनागते च अद्धाने दुल्‍लभा भविस्सन्ति तुम्हादिसा बुद्धिमन्तो, तेसु मे पञ्हेसु चक्खुं देहि परवादानं निग्गहाया’’ति।

    ‘‘Idha, bhante nāgasena, ācariyena antevāsimhi satataṃ samitaṃ ārakkhā upaṭṭhapetabbā, asevanasevanā jānitabbā, pamattāppamattā jānitabbā, seyyavakāso jānitabbo, gelaññaṃ jānitabbaṃ, bhojanassa 7 laddhāladdhaṃ jānitabbaṃ, viseso jānitabbo, pattagataṃ saṃvibhajitabbaṃ, assāsitabbo ‘mā bhāyi, attho te abhikkamatī’ti, ‘iminā puggalena paṭicaratī’ti 8 paṭicāro jānitabbo, gāme paṭicāro jānitabbo, vihāre paṭicāro jānitabbo, na tena hāso davo kātabbo 9, tena saha ālāpo kātabbo, chiddaṃ disvā adhivāsetabbaṃ, sakkaccakārinā bhavitabbaṃ, akhaṇḍakārinā bhavitabbaṃ, arahassakārinā bhavitabbaṃ, niravasesakārinā bhavitabbaṃ, ‘janemimaṃ 10 sippesū’ti janakacittaṃ upaṭṭhapetabbaṃ, ‘kathaṃ ayaṃ na parihāyeyyā’ti vaḍḍhicittaṃ upaṭṭhapetabbaṃ, ‘balavaṃ imaṃ karomi sikkhābalenā’ti cittaṃ upaṭṭhapetabbaṃ, mettacittaṃ upaṭṭhapetabbaṃ, āpadāsu na vijahitabbaṃ, karaṇīye nappamajjitabbaṃ, khalite dhammena paggahetabboti. Ime kho, bhante, pañcavīsati ācariyassa ācariyaguṇā, tehi guṇehi mayi sammā paṭipajjassu, saṃsayo me, bhante, uppanno, atthi meṇḍakapañhā jinabhāsitā , anāgate addhāne tattha viggaho uppajjissati, anāgate ca addhāne dullabhā bhavissanti tumhādisā buddhimanto, tesu me pañhesu cakkhuṃ dehi paravādānaṃ niggahāyā’’ti.







    Footnotes:
    1. मन्तसहायो (सी॰)
    2. mantasahāyo (sī.)
    3. भोजनीयं (स्या॰)
    4. पटिचराहीति (क॰)
    5. न तेन सह सल्‍लापो कातब्बो (सी॰ पी॰)
    6. जानेमिमं (स्या॰)
    7. bhojanīyaṃ (syā.)
    8. paṭicarāhīti (ka.)
    9. na tena saha sallāpo kātabbo (sī. pī.)
    10. jānemimaṃ (syā.)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact