Library / Tipiṭaka / तिपिटक • Tipiṭaka / परिवारपाळि • Parivārapāḷi

    ५. अचेलकवग्गो

    5. Acelakavaggo

    ९४. अचेलकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा देन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति? वेसालियं पञ्‍ञत्तं। कं आरब्भाति? आयस्मन्तं आनन्दं आरब्भ। किस्मिं वत्थुस्मिन्ति? आयस्मा आनन्दो अञ्‍ञतरिस्सा परिब्बाजिकाय एकं मञ्‍ञमानो द्वे पूवे अदासि, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे॰…।

    94. Acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dentassa pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ ānandaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā ānando aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

    ९५. भिक्खुं ‘‘एहावुसो, गामं वा निगमं वा पिण्डाय पविसिस्सामा’’ति तस्स दापेत्वा वा अदापेत्वा वा उय्योजेन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ। किस्मिं वत्थुस्मिन्ति ? आयस्मा उपनन्दो सक्यपुत्तो भिक्खुं ‘‘एहावुसो, गामं पिण्डाय पविसिस्सामा’’ति, तस्स अदापेत्वा उय्योजेसि, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे॰…।

    95. Bhikkhuṃ ‘‘ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti tassa dāpetvā vā adāpetvā vā uyyojentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti ? Āyasmā upanando sakyaputto bhikkhuṃ ‘‘ehāvuso, gāmaṃ piṇḍāya pavisissāmā’’ti, tassa adāpetvā uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

    ९६. सभोजने कुले अनुपखज्‍ज निसज्‍जं कप्पेन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ। किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो सभोजने कुले अनुपखज्‍ज निसज्‍जं कप्पेसि, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति । छन्‍नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे॰…।

    96. Sabhojane kule anupakhajja nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappesi, tasmiṃ vatthusmiṃ. Ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

    ९७. मातुगामेन सद्धिं रहो पटिच्छन्‍ने आसने निसज्‍जं कप्पेन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ। किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो मातुगामेन सद्धिं रहो पटिच्छन्‍ने आसने निसज्‍जं कप्पेसि, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे॰…।

    97. Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

    ९८. मातुगामेन सद्धिं एको एकाय रहो निसज्‍जं कप्पेन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ। किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो मातुगामेन सद्धिं एको एकाय रहो निसज्‍जं कप्पेसि, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे॰…।

    98. Mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

    ९९. निमन्तितेन सभत्तेन सन्तं भिक्खुं अनापुच्छा पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्‍जन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति? राजगहे पञ्‍ञत्तं। कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ। किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो निमन्तितो सभत्तो समानो पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्‍जि, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति, चतस्सो अनुपञ्‍ञत्तियो। छन्‍नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे॰…।

    99. Nimantitena sabhattena santaṃ bhikkhuṃ anāpucchā purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjantassa pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajji, tasmiṃ vatthusmiṃ. Ekā paññatti, catasso anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

    १००. ततुत्तरि भेसज्‍जं विञ्‍ञापेन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सक्‍केसु पञ्‍ञत्तं। कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू महानामेन सक्‍केन ‘‘अज्‍जण्हो, भन्ते, आगमेथा’’ति वुच्‍चमाना नागमेसुं, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    100. Tatuttari bhesajjaṃ viññāpentassa pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū mahānāmena sakkena ‘‘ajjaṇho, bhante, āgamethā’’ti vuccamānā nāgamesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    १०१. उय्युत्तं सेनं दस्सनाय गच्छन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति ? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू उय्युत्तं सेनं दस्सनाय अगमंसु, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति, एका अनुपञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे॰…।

    101. Uyyuttaṃ senaṃ dassanāya gacchantassa pācittiyaṃ kattha paññattanti ? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

    १०२. अतिरेकतिरत्तं सेनाय वसन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अतिरेकतिरत्तं सेनाय वसिंसु, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे॰…।

    102. Atirekatirattaṃ senāya vasantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

    १०३. उय्योधिकं गच्छन्तस्स पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं । कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू उय्योधिकं अगमंसु, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे॰…।

    103. Uyyodhikaṃ gacchantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ . Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū uyyodhikaṃ agamaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

    अचेलकवग्गो पञ्‍चमो।

    Acelakavaggo pañcamo.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact