Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပရိဝာရပာဠိ • Parivārapāḷi

    ၈. အဒ္ဓာနသမုဋ္ဌာနံ

    8. Addhānasamuṭṭhānaṃ

    ၂၆၅.

    265.

    အဒ္ဓာနနာဝံ ပဏီတံ၊ မာတုဂာမေန သံဟရေ။

    Addhānanāvaṃ paṇītaṃ, mātugāmena saṃhare;

    ဓညံ နိမန္တိတာ စေဝ၊ အဋ္ဌ စ ပာဋိဒေသနီ။

    Dhaññaṃ nimantitā ceva, aṭṭha ca pāṭidesanī.

    သိက္ခာ ပန္နရသ ဧတေ၊ ကာယာ န ဝာစာ န မနာ။

    Sikkhā pannarasa ete, kāyā na vācā na manā;

    ကာယဝာစာဟိ ဇာယန္တိ၊ န တေ စိတ္တေန ဇာယရေ။

    Kāyavācāhi jāyanti, na te cittena jāyare.

    ကာယစိတ္တေန ဇာယန္တိ၊ န တေ ဇာယန္တိ ဝာစတော။

    Kāyacittena jāyanti, na te jāyanti vācato;

    ကာယဝာစာဟိ စိတ္တေန၊ သမုဋ္ဌာနာ စတုဗ္ဗိဓာ။

    Kāyavācāhi cittena, samuṭṭhānā catubbidhā.

    ပညတ္တာ ဗုဒ္ဓဉာဏေန၊ အဒ္ဓာနေန သဟာ သမာ 1

    Paññattā buddhañāṇena, addhānena sahā samā 2.

    အဒ္ဓာနသမုဋ္ဌာနံ နိဋ္ဌိတံ။

    Addhānasamuṭṭhānaṃ niṭṭhitaṃ.







    Footnotes:
    1. သမာနယာ (သ္ယာ.)
    2. samānayā (syā.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / ပရိဝာရ-အဋ္ဌကထာ • Parivāra-aṭṭhakathā / အဒ္ဓာနသမုဋ္ဌာနဝဏ္ဏနာ • Addhānasamuṭṭhānavaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / သမုဋ္ဌာနသီသဝဏ္ဏနာ • Samuṭṭhānasīsavaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi / အဒ္ဓာနသမုဋ္ဌာနဝဏ္ဏနာ • Addhānasamuṭṭhānavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact