Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၁၀. အဓမ္မစရိယာသုတ္တံ

    10. Adhammacariyāsuttaṃ

    ၂၂၀. 1 အထ ခော အညတရော ဗ္ရာဟ္မဏော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝတာ သဒ္ဓိံ သမ္မောဒိ။ သမ္မောဒနီယံ ကထံ သာရဏီယံ ဝီတိသာရေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော သော ဗ္ရာဟ္မဏော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ကော နု ခော, ဘော ဂောတမ, ဟေတု ကော ပစ္စယော ယေနမိဓေကစ္စေ သတ္တာ ကာယသ္သ ဘေဒာ ပရံ မရဏာ အပာယံ ဒုဂ္ဂတိံ ဝိနိပာတံ နိရယံ ဥပပဇ္ဇန္တီ’’တိ? ‘‘အဓမ္မစရိယာဝိသမစရိယာဟေတု ခော, ဗ္ရာဟ္မဏ, ဧဝမိဓေကစ္စေ သတ္တာ ကာယသ္သ ဘေဒာ ပရံ မရဏာ အပာယံ ဒုဂ္ဂတိံ ဝိနိပာတံ နိရယံ ဥပပဇ္ဇန္တီ’’တိ။

    220.2 Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca – ‘‘ko nu kho, bho gotama, hetu ko paccayo yenamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī’’ti? ‘‘Adhammacariyāvisamacariyāhetu kho, brāhmaṇa, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī’’ti.

    ‘‘ကော ပန, ဘော ဂောတမ, ဟေတု ကော ပစ္စယော ယေနမိဓေကစ္စေ သတ္တာ ကာယသ္သ ဘေဒာ ပရံ မရဏာ သုဂတိံ သဂ္ဂံ လောကံ ဥပပဇ္ဇန္တီ’’တိ? ‘‘ဓမ္မစရိယာသမစရိယာဟေတု ခော, ဗ္ရာဟ္မဏ, ဧဝမိဓေကစ္စေ သတ္တာ ကာယသ္သ ဘေဒာ ပရံ မရဏာ သုဂတိံ သဂ္ဂံ လောကံ ဥပပဇ္ဇန္တီ’’တိ။

    ‘‘Ko pana, bho gotama, hetu ko paccayo yenamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti? ‘‘Dhammacariyāsamacariyāhetu kho, brāhmaṇa, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

    ‘‘န ခော အဟံ ဣမသ္သ ဘောတော ဂောတမသ္သ သံခိတ္တေန ဘာသိတသ္သ ဝိတ္ထာရေန အတ္ထံ အာဇာနာမိ။ သာဓု မေ ဘဝံ ဂောတမော တထာ ဓမ္မံ ဒေသေတု ယထာဟံ ဣမသ္သ ဘောတော ဂောတမသ္သ သံခိတ္တေန ဘာသိတသ္သ ဝိတ္ထာရေန အတ္ထံ အာဇာနေယ္ယ’’န္တိ။ ‘‘တေန ဟိ, ဗ္ရာဟ္မဏ, သုဏာဟိ, သာဓုကံ မနသိ ကရောဟိ ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘော’’တိ ခော သော ဗ္ရာဟ္မဏော ဘဂဝတော ပစ္စသ္သောသိ။ ဘဂဝာ ဧတဒဝောစ –

    ‘‘Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ ājāneyya’’nti. ‘‘Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi ; bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho so brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –

    ‘‘တိဝိဓာ ခော, ဗ္ရာဟ္မဏ, ကာယေန အဓမ္မစရိယာဝိသမစရိယာ ဟောတိ; စတုဗ္ဗိဓာ ဝာစာယ အဓမ္မစရိယာဝိသမစရိယာ ဟောတိ; တိဝိဓာ မနသာ အဓမ္မစရိယာဝိသမစရိယာ ဟောတိ။

    ‘‘Tividhā kho, brāhmaṇa, kāyena adhammacariyāvisamacariyā hoti; catubbidhā vācāya adhammacariyāvisamacariyā hoti; tividhā manasā adhammacariyāvisamacariyā hoti.

    ‘‘ကထဉ္စ, ဗ္ရာဟ္မဏ, တိဝိဓာ ကာယေန အဓမ္မစရိယာဝိသမစရိယာ ဟောတိ။ပေ.။ ဧဝံ ခော, ဗ္ရာဟ္မဏ, တိဝိဓာ ကာယေန အဓမ္မစရိယာ ဝိသမစရိယာ ဟောတိ။

    ‘‘Kathañca, brāhmaṇa, tividhā kāyena adhammacariyāvisamacariyā hoti…pe… evaṃ kho, brāhmaṇa, tividhā kāyena adhammacariyā visamacariyā hoti.

    ‘‘ကထဉ္စ, ဗ္ရာဟ္မဏ, စတုဗ္ဗိဓာ ဝာစာယ အဓမ္မစရိယာဝိသမစရိယာ ဟောတိ။ပေ.။ ဧဝံ ခော, ဗ္ရာဟ္မဏ, စတုဗ္ဗိဓာ ဝာစာယ အဓမ္မစရိယာ ဝိသမစရိယာ ဟောတိ။

    ‘‘Kathañca, brāhmaṇa, catubbidhā vācāya adhammacariyāvisamacariyā hoti…pe… evaṃ kho, brāhmaṇa, catubbidhā vācāya adhammacariyā visamacariyā hoti.

    ‘‘ကထဉ္စ , ဗ္ရာဟ္မဏ, တိဝိဓာ မနသာ အဓမ္မစရိယာဝိသမစရိယာ ဟောတိ။ပေ.။ ဧဝံ ခော, ဗ္ရာဟ္မဏ, တိဝိဓာ မနသာ အဓမ္မစရိယာဝိသမစရိယာ ဟောတိ။ ဧဝံ အဓမ္မစရိယာဝိသမစရိယာဟေတု ခော, ဗ္ရာဟ္မဏ, ဧဝမိဓေကစ္စေ သတ္တာ ကာယသ္သ ဘေဒာ ပရံ မရဏာ အပာယံ ဒုဂ္ဂတိံ ဝိနိပာတံ နိရယံ ဥပပဇ္ဇန္တိ။

    ‘‘Kathañca , brāhmaṇa, tividhā manasā adhammacariyāvisamacariyā hoti…pe… evaṃ kho, brāhmaṇa, tividhā manasā adhammacariyāvisamacariyā hoti. Evaṃ adhammacariyāvisamacariyāhetu kho, brāhmaṇa, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

    ‘‘တိဝိဓာ ဗ္ရာဟ္မဏ, ကာယေန ဓမ္မစရိယာသမစရိယာ ဟောတိ; စတုဗ္ဗိဓာ ဝာစာယ ဓမ္မစရိယာသမစရိယာ ဟောတိ; တိဝိဓာ မနသာ ဓမ္မစရိယာသမစရိယာ ဟောတိ။

    ‘‘Tividhā brāhmaṇa, kāyena dhammacariyāsamacariyā hoti; catubbidhā vācāya dhammacariyāsamacariyā hoti; tividhā manasā dhammacariyāsamacariyā hoti.

    ‘‘ကထဉ္စ, ဗ္ရာဟ္မဏ, တိဝိဓာ ကာယေန ဓမ္မစရိယာသမစရိယာ ဟောတိ။ပေ.။ ဧဝံ ခော, ဗ္ရာဟ္မဏ, တိဝိဓာ ကာယေန ဓမ္မစရိယာသမစရိယာ ဟောတိ။

    ‘‘Kathañca, brāhmaṇa, tividhā kāyena dhammacariyāsamacariyā hoti…pe… evaṃ kho, brāhmaṇa, tividhā kāyena dhammacariyāsamacariyā hoti.

    ‘‘ကထဉ္စ, ဗ္ရာဟ္မဏ, စတုဗ္ဗိဓာ ဝာစာယ ဓမ္မစရိယာသမစရိယာ ဟောတိ။ပေ.။ ဧဝံ ခော, ဗ္ရာဟ္မဏ, စတုဗ္ဗိဓာ ဝာစာယ ဓမ္မစရိယာသမစရိယာ ဟောတိ။

    ‘‘Kathañca, brāhmaṇa, catubbidhā vācāya dhammacariyāsamacariyā hoti…pe… evaṃ kho, brāhmaṇa, catubbidhā vācāya dhammacariyāsamacariyā hoti.

    ‘‘ကထဉ္စ, ဗ္ရာဟ္မဏ, တိဝိဓာ မနသာ ဓမ္မစရိယာသမစရိယာ ဟောတိ။ပေ.။ ဧဝံ ခော, ဗ္ရာဟ္မဏ, တိဝိဓာ မနသာ ဓမ္မစရိယာသမစရိယာ ဟောတိ။ ဧဝံ ဓမ္မစရိယာသမစရိယာဟေတု ခော, ဗ္ရာဟ္မဏ, ဧဝမိဓေကစ္စေ သတ္တာ ကာယသ္သ ဘေဒာ ပရံ မရဏာ သုဂတိံ သဂ္ဂံ လောကံ ဥပပဇ္ဇန္တီ’’တိ။

    ‘‘Kathañca, brāhmaṇa, tividhā manasā dhammacariyāsamacariyā hoti…pe… evaṃ kho, brāhmaṇa, tividhā manasā dhammacariyāsamacariyā hoti. Evaṃ dhammacariyāsamacariyāhetu kho, brāhmaṇa, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

    ‘‘အဘိက္ကန္တံ, ဘော ဂောတမ, အဘိက္ကန္တံ, ဘော ဂောတမ။ပေ.။ ဥပာသကံ မံ ဘဝံ ဂောတမော ဓာရေတု အဇ္ဇတဂ္ဂေ ပာဏုပေတံ သရဏံ ဂတ’’န္တိ။ ဒသမံ။

    ‘‘Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Dasamaṃ.

    ကရဇကာယဝဂ္ဂော ပဌမော။

    Karajakāyavaggo paṭhamo.







    Footnotes:
    1. အ. နိ. ၂.၁၆
    2. a. ni. 2.16



    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၅၃၆. ပဌမနိရယသဂ္ဂသုတ္တာဒိဝဏ္ဏနာ • 1-536. Paṭhamanirayasaggasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact