Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अधम्मकम्मद्वादसककथावण्णना

    Adhammakammadvādasakakathāvaṇṇanā

    . तीहि अङ्गेहि समन्‍नागतन्ति पच्‍चेकं समुदितेहि वा तीहि अङ्गेहि समन्‍नागतं। न हि तिण्णं एव अङ्गानं समोधानेन अधम्मकम्मं होति, एकेनपि होतियेव। ‘‘अप्पटिञ्‍ञाय कतं होतीति लज्‍जिं सन्धाय वुत्त’’न्ति गण्ठिपदेसु कथितं।

    4.Tīhiaṅgehi samannāgatanti paccekaṃ samuditehi vā tīhi aṅgehi samannāgataṃ. Na hi tiṇṇaṃ eva aṅgānaṃ samodhānena adhammakammaṃ hoti, ekenapi hotiyeva. ‘‘Appaṭiññāya kataṃ hotīti lajjiṃ sandhāya vutta’’nti gaṇṭhipadesu kathitaṃ.

    ननु च ‘‘अदेसनागामिनिया आपत्तिया कतं होती’’ति इदं परतो ‘‘तीहि, भिक्खवे, अङ्गेहि समन्‍नागतस्स भिक्खुनो आकङ्खमानो सङ्घो तज्‍जनीयकम्मं करेय्य, अधिसीले सीलविपन्‍नो होती’’ति इमिना विरुज्झति। अदेसनागामिनिं आपन्‍नो हि ‘‘अधिसीले सीलविपन्‍नो’’ति वुच्‍चतीति? तत्थ केचि वदन्ति ‘‘तज्‍जनीयकम्मस्स हि विसेसेन भण्डनकारकत्तं अङ्ग’न्ति अट्ठकथायं वुत्तं, तं पाळिया आगतनिदानेन समेति, तस्मा सब्बतिकेसुपि भण्डनं आरोपेत्वा भण्डनपच्‍चया आपन्‍नापत्तिवसेन इदं कम्मं कातब्बं। तस्मा ‘अधिसीले सीलविपन्‍नो’ति एत्थापि पुब्बभागे वा परभागे वा चोदनासारणादिकाले भण्डनपच्‍चया आपन्‍नापत्तिवसेनेव कातब्बं, न केवलं सङ्घादिसेसपच्‍चया कातब्ब’’न्ति। अपरे पन वदन्ति ‘‘अदेसनागामिनियाति इदं पाराजिकापत्तिंयेव सन्धाय वुत्तं, न सङ्घादिसेसं। अट्ठकथायं पन ‘अदेसनागामिनियाति पाराजिकापत्तिया वा सङ्घादिसेसापत्तिया वा’ति वुत्तं। तत्थ सङ्घादिसेसापत्तिया वाति अत्थुद्धारवसेन वुत्तं, ‘अधिसीले सीलविपन्‍नो’ति च इदं सङ्घादिसेसंयेव सन्धाय वुत्तं, न पाराजिकं। तस्मा पाराजिकापत्तिपच्‍चया न तज्‍जनीयकम्मं कातब्बं पयोजनाभावा, सङ्घादिसेसपच्‍चया कातब्बन्ति अयमत्थो सिद्धो होति। सुक्‍कपक्खे ‘देसनागामिनिया आपत्तिया कतं होती’ति इमिना विरुज्झतीति चे? न एकेन परियायेन सङ्घादिसेसस्सपि देसनागामिनीवोहारसम्भवतो’’ति, तं युत्तं विय दिस्सति।

    Nanu ca ‘‘adesanāgāminiyā āpattiyā kataṃ hotī’’ti idaṃ parato ‘‘tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya, adhisīle sīlavipanno hotī’’ti iminā virujjhati. Adesanāgāminiṃ āpanno hi ‘‘adhisīle sīlavipanno’’ti vuccatīti? Tattha keci vadanti ‘‘tajjanīyakammassa hi visesena bhaṇḍanakārakattaṃ aṅga’nti aṭṭhakathāyaṃ vuttaṃ, taṃ pāḷiyā āgatanidānena sameti, tasmā sabbatikesupi bhaṇḍanaṃ āropetvā bhaṇḍanapaccayā āpannāpattivasena idaṃ kammaṃ kātabbaṃ. Tasmā ‘adhisīle sīlavipanno’ti etthāpi pubbabhāge vā parabhāge vā codanāsāraṇādikāle bhaṇḍanapaccayā āpannāpattivaseneva kātabbaṃ, na kevalaṃ saṅghādisesapaccayā kātabba’’nti. Apare pana vadanti ‘‘adesanāgāminiyāti idaṃ pārājikāpattiṃyeva sandhāya vuttaṃ, na saṅghādisesaṃ. Aṭṭhakathāyaṃ pana ‘adesanāgāminiyāti pārājikāpattiyā vā saṅghādisesāpattiyā vā’ti vuttaṃ. Tattha saṅghādisesāpattiyā vāti atthuddhāravasena vuttaṃ, ‘adhisīle sīlavipanno’ti ca idaṃ saṅghādisesaṃyeva sandhāya vuttaṃ, na pārājikaṃ. Tasmā pārājikāpattipaccayā na tajjanīyakammaṃ kātabbaṃ payojanābhāvā, saṅghādisesapaccayā kātabbanti ayamattho siddho hoti. Sukkapakkhe ‘desanāgāminiyā āpattiyā kataṃ hotī’ti iminā virujjhatīti ce? Na ekena pariyāyena saṅghādisesassapi desanāgāminīvohārasambhavato’’ti, taṃ yuttaṃ viya dissati.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / अधम्मकम्मद्वादसकं • Adhammakammadvādasakaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / अधम्मकम्मद्वादसककथा • Adhammakammadvādasakakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अधम्मकम्मद्वादसककथावण्णना • Adhammakammadvādasakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अधम्मकम्मद्वादसककथादिवण्णना • Adhammakammadvādasakakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / अधम्मकम्मद्वादसककथा • Adhammakammadvādasakakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact