Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अधिकरणकथावण्णना

    Adhikaraṇakathāvaṇṇanā

    २१६. विवादाधिकरणस्स किं मूलन्तिआदीसु विवादमूलानीति विवादस्स मूलानि। कोधनोति कुज्झनलक्खणेन कोधेन समन्‍नागतो। उपनाहीति वेरअप्पटिनिस्सग्गलक्खणेन उपनाहेन समन्‍नागतो। अगारवोति (दी॰ नि॰ अट्ठ॰ ३.३२३; म॰ नि॰ अट्ठ॰ ३.४४) गारवविरहितो। अप्पतिस्सोति अप्पतिस्सयो अनीचवुत्ति। एत्थ पन यो भिक्खु सत्थरि धरमाने तीसु कालेसु उपट्ठानं न याति, सत्थरि अनुपाहने चङ्कमन्ते सउपाहनो चङ्कमति, नीचे चङ्कमे चङ्कमन्ते उच्‍चे चङ्कमति, हेट्ठा वसन्ते उपरि वसति, सत्थु दस्सनट्ठाने उभो अंसे पारुपति, छत्तं धारेति, उपाहनं धारेति, नहायति, उच्‍चारं वा पस्सावं वा करोति, परिनिब्बुते वा पन चेतियं वन्दितुं न गच्छति, चेतियस्स पञ्‍ञायनट्ठाने सत्थुदस्सनट्ठाने वुत्तं सब्बं करोति, अञ्‍ञेहि च भिक्खूहि ‘‘कस्मा एवं करोसि, न इदं वट्टति, सम्मासम्बुद्धस्स नाम लज्‍जितुं वट्टती’’ति वुत्ते ‘‘तुण्ही होहि, बुद्धो बुद्धोति वदसि, किं बुद्धो नामा’’ति भणति, अयं सत्थरि अगारवो नाम।

    216.Vivādādhikaraṇassa kiṃ mūlantiādīsu vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato. Agāravoti (dī. ni. aṭṭha. 3.323; ma. ni. aṭṭha. 3.44) gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nahāyati, uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, aññehi ca bhikkhūhi ‘‘kasmā evaṃ karosi, na idaṃ vaṭṭati, sammāsambuddhassa nāma lajjituṃ vaṭṭatī’’ti vutte ‘‘tuṇhī hohi, buddho buddhoti vadasi, kiṃ buddho nāmā’’ti bhaṇati, ayaṃ satthari agāravo nāma.

    यो पन धम्मसवने सङ्घुट्ठे सक्‍कच्‍चं न गच्छति, सक्‍कच्‍चं धम्मं न सुणाति, निद्दायति वा सल्‍लपन्तो वा निसीदति, सक्‍कच्‍चं न गण्हाति न वाचेति, ‘‘किं धम्मे अगारवं करोसी’’ति वुत्ते ‘‘तुण्ही होहि, धम्मो धम्मोति वदसि, किं धम्मो नामा’’ति वदति, अयं धम्मे अगारवो नाम। यो पन थेरेन भिक्खुना अनज्झिट्ठो धम्मं देसेति उद्दिसति पञ्हं कथेति, वुड्ढे भिक्खू घट्टेन्तो गच्छति तिट्ठति निसीदति, दुस्सपल्‍लत्थिकं वा हत्थपल्‍लत्थिकं वा करोति, सङ्घमज्झे उभो अंसे पारुपति, छत्तुपाहनं धारेति, ‘‘भिक्खुसङ्घस्स लज्‍जितुं वट्टती’’ति वुत्तेपि ‘‘तुण्ही होहि, सङ्घो सङ्घोति वदसि, किं सङ्घो, मिगसङ्घो अजसङ्घो’’तिआदीनि वदति, अयं सङ्घे अगारवो नाम। एकभिक्खुस्मिम्पि हि अगारवे कते सङ्घे कतोयेव होति। तिस्सो सिक्खा पन अपूरयमानो सिक्खाय न परिपूरकारी नाम।

    Yo pana dhammasavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, niddāyati vā sallapanto vā nisīdati, sakkaccaṃ na gaṇhāti na vāceti, ‘‘kiṃ dhamme agāravaṃ karosī’’ti vutte ‘‘tuṇhī hohi, dhammo dhammoti vadasi, kiṃ dhammo nāmā’’ti vadati, ayaṃ dhamme agāravo nāma. Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti uddisati pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati tiṭṭhati nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, ‘‘bhikkhusaṅghassa lajjituṃ vaṭṭatī’’ti vuttepi ‘‘tuṇhī hohi, saṅgho saṅghoti vadasi, kiṃ saṅgho, migasaṅgho ajasaṅgho’’tiādīni vadati, ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe katoyeva hoti. Tisso sikkhā pana apūrayamāno sikkhāya na paripūrakārī nāma.

    अहिताय दुक्खाय देवमनुस्सानन्ति (दी॰ नि॰ अट्ठ॰ ३.३२५; म॰ नि॰ अट्ठ॰ ३.४२; अ॰ नि॰ अट्ठ॰ ३.६.३६) एकस्मिं विहारे द्विन्‍नं भिक्खूनं उप्पन्‍नविवादो कथं देवमनुस्सानं अहिताय दुक्खाय संवत्तति? कोसम्बकक्खन्धके विय हि द्वीसु भिक्खूसु विवादं आपन्‍नेसु तस्मिं विहारे तेसं अन्तेवासिका विवदन्ति, तेसं ओवादं गण्हन्तो भिक्खुनिसङ्घो विवदति, ततो तेसं उपट्ठाका विवदन्ति, अथ मनुस्सानं आरक्खदेवता द्वे कोट्ठासा होन्ति। तत्थ धम्मवादीनं आरक्खदेवता धम्मवादिनियो होन्ति, अधम्मवादीनं अधम्मवादिनियो। ततो आरक्खदेवतानं मित्ता भुम्मदेवता भिज्‍जन्ति। एवं परम्पराय याव ब्रह्मलोका ठपेत्वा अरियसावके सब्बे देवमनुस्सा द्वे कोट्ठासा होन्ति। धम्मवादीहि पन अधम्मवादिनोव बहुतरा होन्ति। ततो ‘‘यं बहुकेहि गहितं, तं तच्छ’’न्ति धम्मं विस्सज्‍जेत्वा बहुतरा अधम्मं गण्हन्ति। ते अधम्मं पुरक्खत्वा विहरन्ता अपायेसु निब्बत्तन्ति। एवं एकस्मिं विहारे द्विन्‍नं भिक्खूनं उप्पन्‍नो विवादो बहूनं अहिताय दुक्खाय होति। अज्झत्तं वाति अत्तनि वा अत्तनो परिसाय वा। बहिद्धा वाति परस्मिं वा परस्स परिसाय वा। आयतिं अनवस्सवायाति आयतिं अनुप्पादाय।

    Ahitāya dukkhāya devamanussānanti (dī. ni. aṭṭha. 3.325; ma. ni. aṭṭha. 3.42; a. ni. aṭṭha. 3.6.36) ekasmiṃ vihāre dvinnaṃ bhikkhūnaṃ uppannavivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake viya hi dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati, tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato ‘‘yaṃ bahukehi gahitaṃ, taṃ taccha’’nti dhammaṃ vissajjetvā bahutarā adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāyesu nibbattanti. Evaṃ ekasmiṃ vihāre dvinnaṃ bhikkhūnaṃ uppanno vivādo bahūnaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vāti attani vā attano parisāya vā. Bahiddhā vāti parasmiṃ vā parassa parisāya vā. Āyatiṃ anavassavāyāti āyatiṃ anuppādāya.

    मक्खीति परेसं गुणमक्खनलक्खणेन मक्खेन समन्‍नागतो। पळासीति युगग्गाहलक्खणेन पळासेन समन्‍नागतो। इस्सुकीति परसक्‍कारादीनं इस्सायनलक्खणाय इस्साय समन्‍नागतो। मच्छरीति आवासमच्छरियादीहि समन्‍नागतो। सठोति केराटिको। मायावीति कतपापपटिच्छादको। पापिच्छोति असन्तसम्भावनिच्छको दुस्सीलो। मिच्छादिट्ठीति नत्थिकवादी अहेतुकवादी अकिरियवादी। सन्दिट्ठिपरामासीति सयं दिट्ठमेव परामसति गण्हाति। आधानग्गाहीति दळ्हग्गाही। दुप्पटिनिस्सग्गीति न सक्‍का होति गहितं निस्सज्‍जापेतुं। एत्थ च कोधनो होति उपनाहीतिआदिना पुग्गलाधिट्ठाननयेन कोधूपनाहादयो अकुसलधम्मा विवादमूलानीति दस्सितानि, तथा दुट्ठचित्ता विवदन्तीतिआदिना लोभदोसमोहा। अदुट्ठचित्ता विवदन्तीतिआदिना च अलोभादयो विवादमूलानीति दस्सितानि।

    Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti parasakkārādīnaṃ issāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapāpapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhameva parāmasati gaṇhāti. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ nissajjāpetuṃ. Ettha ca kodhano hoti upanāhītiādinā puggalādhiṭṭhānanayena kodhūpanāhādayo akusaladhammā vivādamūlānīti dassitāni, tathā duṭṭhacittā vivadantītiādinā lobhadosamohā. Aduṭṭhacittā vivadantītiādinā ca alobhādayo vivādamūlānīti dassitāni.

    २१७. दुब्बण्णोति पंसुपिसाचको विय झामखाणुवण्णो। दुद्दस्सिकोति विजातमातुयापि अमनापदस्सनो। ओकोटिमकोति लकुण्डको। काणोति एकक्खिकाणो वा उभयक्खिकाणो वा। कुणीति एकहत्थकुणी वा उभयहत्थकुणी वा। खञ्‍जोति एकपादखञ्‍जो वा उभयपादखञ्‍जो वा। पक्खहतोति हतपक्खो पीठसप्पी।

    217.Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddassikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī.

    २२०. विवादाधिकरणं कुसलं अकुसलं अब्याकतन्ति विवादाधिकरणं किं कुसलं अकुसलं उदाहु अब्याकतन्ति पुच्छति। विवादाधिकरणं सिया कुसलन्तिआदि विस्सज्‍जनं। एस नयो सेसेसुपि। विवदन्ति एतेनाति विवादोति आह ‘‘येन विवदन्ति, सो चित्तुप्पादो विवादो’’ति। कथं पन सो चित्तुप्पादो अधिकरणं नामाति आह ‘‘समथेहि च अधिकरणीयताय अधिकरण’’न्ति, समथेहि समेतब्बताय अधिकरणन्ति अत्थो। विवादहेतुभूतस्स हि चित्तुप्पादस्स वूपसमेन तप्पभवस्स सद्दस्सपि वूपसमो होतीति चित्तुप्पादस्स समथेहि अधिकरणीयता परियायो सम्भवति।

    220.Vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākatanti vivādādhikaraṇaṃ kiṃ kusalaṃ akusalaṃ udāhu abyākatanti pucchati. Vivādādhikaraṇaṃ siyā kusalantiādi vissajjanaṃ. Esa nayo sesesupi. Vivadanti etenāti vivādoti āha ‘‘yena vivadanti, so cittuppādo vivādo’’ti. Kathaṃ pana so cittuppādo adhikaraṇaṃ nāmāti āha ‘‘samathehi ca adhikaraṇīyatāya adhikaraṇa’’nti, samathehi sametabbatāya adhikaraṇanti attho. Vivādahetubhūtassa hi cittuppādassa vūpasamena tappabhavassa saddassapi vūpasamo hotīti cittuppādassa samathehi adhikaraṇīyatā pariyāyo sambhavati.

    २२२. आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतन्ति अयं विकप्पो पञ्‍ञत्तिवज्‍जंयेव सन्धाय वुत्तो, न लोकवज्‍जन्ति दस्सेतुं ‘‘सन्धायभासितवसेना’’तिआदिमाह। कस्मा पनेत्थ सन्धायभासितवसेन अत्थो वेदितब्बोति आह ‘‘यस्मिं ही’’तिआदि। पथवीखणनादिकेति एत्थ आदि-सद्देन भूतगामपातब्यतादिपञ्‍ञत्तिवज्‍जं सिक्खापदं सङ्गण्हाति। यो विनये अपकतञ्‍ञुताय वत्तसीसेन सम्मुञ्‍जनिआदिना पथवीखणनादीनि करोति, तदा तस्सुप्पन्‍नचित्तं सन्धाय वुत्तं ‘‘कुसलचित्तं अङ्गं होती’’ति। अङ्गं होतीति च वत्तसीसेन करोन्तस्सपि ‘‘इमं पथविं खणामी’’तिआदिना वीतिक्‍कमजाननवसेन पवत्तत्ता तं कुसलचित्तं आपत्ताधिकरणं, कुसलचित्तं आपत्तिया कारणं होतीति अत्थो। न हि वीतिक्‍कमं अजानन्तस्स पथवीखणनादीसु आपत्ति सम्भवति। तस्मिं सतीति तस्मिं कुसलचित्ते आपत्तिभावेन गहिते सतीति अधिप्पायो। तस्माति यस्मा कुसलचित्ते आपत्तिभावेन गहिते सति ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति न सक्‍का वत्तुं, तस्मा। नयिदं अङ्गप्पहोनकचित्तं सन्धाय वुत्तन्ति ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति इदं आपत्तिसमुट्ठापकभावेन अङ्गप्पहोनकं आपत्तिया कारणभूतं चित्तं सन्धाय न वुत्तं। किं पन सन्धाय वुत्तन्ति आह ‘‘इदं पना’’तिआदि। भिक्खुम्हि कम्मट्ठानगतचित्तेन निपन्‍ने निद्दायन्ते वा मातुगामो चे सेय्यं कप्पेति, तस्मिं खणे सेय्याकारेन वत्तमानरूपमेव आपत्ति, न कुसलादिवसप्पवत्तं चित्तन्ति आह ‘‘असञ्‍चिच्‍च…पे॰… सहसेय्यादिवसेन आपज्‍जतो (परि॰ ३२३ अत्थतो समानं) अब्याकतं होती’’ति। तस्मिञ्हि खणे उट्ठातब्बे जाते अनुट्ठानतो तदाकारपवत्तो रूपक्खन्धोव आपत्ति।

    222.Āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākatanti ayaṃ vikappo paññattivajjaṃyeva sandhāya vutto, na lokavajjanti dassetuṃ ‘‘sandhāyabhāsitavasenā’’tiādimāha. Kasmā panettha sandhāyabhāsitavasena attho veditabboti āha ‘‘yasmiṃ hī’’tiādi. Pathavīkhaṇanādiketi ettha ādi-saddena bhūtagāmapātabyatādipaññattivajjaṃ sikkhāpadaṃ saṅgaṇhāti. Yo vinaye apakataññutāya vattasīsena sammuñjaniādinā pathavīkhaṇanādīni karoti, tadā tassuppannacittaṃ sandhāya vuttaṃ ‘‘kusalacittaṃ aṅgaṃ hotī’’ti. Aṅgaṃ hotīti ca vattasīsena karontassapi ‘‘imaṃ pathaviṃ khaṇāmī’’tiādinā vītikkamajānanavasena pavattattā taṃ kusalacittaṃ āpattādhikaraṇaṃ, kusalacittaṃ āpattiyā kāraṇaṃ hotīti attho. Na hi vītikkamaṃ ajānantassa pathavīkhaṇanādīsu āpatti sambhavati. Tasmiṃ satīti tasmiṃ kusalacitte āpattibhāvena gahite satīti adhippāyo. Tasmāti yasmā kusalacitte āpattibhāvena gahite sati ‘‘natthi āpattādhikaraṇaṃ kusala’’nti na sakkā vattuṃ, tasmā. Nayidaṃ aṅgappahonakacittaṃ sandhāya vuttanti ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti idaṃ āpattisamuṭṭhāpakabhāvena aṅgappahonakaṃ āpattiyā kāraṇabhūtaṃ cittaṃ sandhāya na vuttaṃ. Kiṃ pana sandhāya vuttanti āha ‘‘idaṃ panā’’tiādi. Bhikkhumhi kammaṭṭhānagatacittena nipanne niddāyante vā mātugāmo ce seyyaṃ kappeti, tasmiṃ khaṇe seyyākārena vattamānarūpameva āpatti, na kusalādivasappavattaṃ cittanti āha ‘‘asañcicca…pe… sahaseyyādivasena āpajjato (pari. 323 atthato samānaṃ) abyākataṃ hotī’’ti. Tasmiñhi khaṇe uṭṭhātabbe jāte anuṭṭhānato tadākārapavatto rūpakkhandhova āpatti.

    ‘‘आपत्तिं आपज्‍जन्तो कुसलचित्तो वा आपज्‍जति अकुसलाब्याकतचित्तो वा’’ति वचनतो कुसलम्पि आपत्ताधिकरणं सियाति चे? न। यो हि आपत्तिं आपज्‍जतीति वुच्‍चति, सो तीसु चित्तेसु अञ्‍ञतरचित्तसमङ्गी हुत्वा आपज्‍जति, न अञ्‍ञथाति दस्सनत्थं ‘‘कुसलचित्तो वा’’तिआदि वुत्तं। अयञ्हेत्थ अत्थो – पथवीखणनादीसु कुसलचित्तक्खणे वीतिक्‍कमादिवसेन पवत्तरूपसम्भवतो कुसलचित्तो वा तथापवत्तरूपसङ्खातं अब्याकतापत्तिं आपज्‍जति, तथा अब्याकतचित्तो वा अब्याकतरूपसङ्खातं अब्याकतापत्तिं आपज्‍जति। पाणातिपातादिं अकुसलचित्तो वा अकुसलापत्तिं आपज्‍जति, रूपं पनेत्थ अब्बोहारिकं। सुपिनन्ते च पाणातिपातादिं करोन्तो सहसेय्यादिवसेन आपज्‍जितब्बापत्तिं आपज्‍जन्तो अकुसलचित्तो अब्याकतापत्तिं आपज्‍जतीति।

    ‘‘Āpattiṃ āpajjanto kusalacitto vā āpajjati akusalābyākatacitto vā’’ti vacanato kusalampi āpattādhikaraṇaṃ siyāti ce? Na. Yo hi āpattiṃ āpajjatīti vuccati, so tīsu cittesu aññataracittasamaṅgī hutvā āpajjati, na aññathāti dassanatthaṃ ‘‘kusalacitto vā’’tiādi vuttaṃ. Ayañhettha attho – pathavīkhaṇanādīsu kusalacittakkhaṇe vītikkamādivasena pavattarūpasambhavato kusalacitto vā tathāpavattarūpasaṅkhātaṃ abyākatāpattiṃ āpajjati, tathā abyākatacitto vā abyākatarūpasaṅkhātaṃ abyākatāpattiṃ āpajjati. Pāṇātipātādiṃ akusalacitto vā akusalāpattiṃ āpajjati, rūpaṃ panettha abbohārikaṃ. Supinante ca pāṇātipātādiṃ karonto sahaseyyādivasena āpajjitabbāpattiṃ āpajjanto akusalacitto abyākatāpattiṃ āpajjatīti.

    कुसलचित्तं आपज्‍जेय्याति एळकलोमं गहेत्वा कम्मट्ठानमनसिकारेन तियोजनं अतिक्‍कमन्तस्स पञ्‍ञत्तिं अजानित्वा पदसो धम्मं वाचेन्तस्स च आपज्‍जितब्बापत्तिया कुसलचित्तं आपज्‍जेय्य। न च तत्थ विज्‍जमानम्पि कुसलचित्तं आपत्तिया अङ्गन्ति तस्मिं विज्‍जमानम्पि कुसलचित्तं आपत्तिया अङ्गं न होति, सयं आपत्ति न होतीति अत्थो। चलितप्पवत्तानन्ति चलितानं पवत्तानञ्‍च। चलितो कायो, पवत्ता वाचा। अञ्‍ञतरमेव अङ्गन्ति कायवाचानं अञ्‍ञतरमेव आपत्तीति अत्थो। तञ्‍च रूपक्खन्धपरियापन्‍नत्ता अब्याकतन्ति इमिना अब्याकतमापत्ताधिकरणं, नाञ्‍ञन्ति दस्सेति।

    Kusalacittaṃāpajjeyyāti eḷakalomaṃ gahetvā kammaṭṭhānamanasikārena tiyojanaṃ atikkamantassa paññattiṃ ajānitvā padaso dhammaṃ vācentassa ca āpajjitabbāpattiyā kusalacittaṃ āpajjeyya. Na ca tattha vijjamānampi kusalacittaṃ āpattiyā aṅganti tasmiṃ vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ na hoti, sayaṃ āpatti na hotīti attho. Calitappavattānanti calitānaṃ pavattānañca. Calito kāyo, pavattā vācā. Aññatarameva aṅganti kāyavācānaṃ aññatarameva āpattīti attho. Tañca rūpakkhandhapariyāpannattā abyākatanti iminā abyākatamāpattādhikaraṇaṃ, nāññanti dasseti.

    यदि एवं ‘‘सापत्तिकस्स, भिक्खवे, निरयं वा वदामि तिरच्छानयोनिं वा’’ति वचनतो अब्याकतस्सपि विपाकधम्मता आपज्‍जेय्याति? नापज्‍जेय्य। असञ्‍चिच्‍च आपन्‍ना हि आपत्तियो याव सो न जानाति, ताव अनन्तरायकरा, जानित्वा छादेन्तो पन छादनप्पच्‍चया अञ्‍ञं दुक्‍कटसङ्खातं अकुसलमापत्ताधिकरणमापज्‍जति, तञ्‍च अकुसलसभावत्ता सग्गमोक्खानं अन्तरायकरणन्ति सापत्तिकस्स अपायगामिता वुत्ता। अब्याकतं पन आपत्ताधिकरणं अविपाकधम्ममेवाति निट्ठमेत्थ गन्तब्बं। तेनेव पोराणगण्ठिपदेसुपि ‘‘पुथुज्‍जनो कल्याणपुथुज्‍जनो सेक्खो अरहाति चत्तारो पुग्गले दस्सेत्वा तेसु अरहतो आपत्ताधिकरणं अब्याकतमेव, तथा सेक्खानं, तथा कल्याणपुथुज्‍जनस्स असञ्‍चिच्‍च वीतिक्‍कमकाले अब्याकतमेव। इतरस्स अकुसलम्पि होति अब्याकतम्पि। यस्मा चस्स सञ्‍चिच्‍च वीतिक्‍कमकाले अकुसलमेव होति, तस्मा वुत्तं ‘नत्थि आपत्ताधिकरणं कुसल’न्ति। सब्बत्थ एवं अब्याकतन्ति विपाकाभावमत्तं सन्धाय वुत्त’’न्ति लिखितं। यञ्‍च आपत्ताधिकरणं अकुसलं, तम्पि देसितं वुट्ठितं वा अनन्तरायकरं। यथा हि अरियूपवादकम्मं अकुसलम्पि समानं अच्‍चयं देसेत्वा खमापनेन पयोगसम्पत्तिपटिबाहितत्ता अविपाकधम्मतं आपन्‍नं अहोसिकम्मं होति, एवमिदम्पि देसितं वुट्ठितं वा पयोगसम्पत्तिपटिबाहितत्ता अविपाकधम्मताय अहोसिकम्मभावेन अनन्तरायकरं जातं। तेनेव ‘‘सापत्तिकस्स, भिक्खवे, निरयं वा वदामि तिरच्छानयोनिं वा’’ति सापत्तिकस्सेव अपायगामिता वुत्ता।

    Yadi evaṃ ‘‘sāpattikassa, bhikkhave, nirayaṃ vā vadāmi tiracchānayoniṃ vā’’ti vacanato abyākatassapi vipākadhammatā āpajjeyyāti? Nāpajjeyya. Asañcicca āpannā hi āpattiyo yāva so na jānāti, tāva anantarāyakarā, jānitvā chādento pana chādanappaccayā aññaṃ dukkaṭasaṅkhātaṃ akusalamāpattādhikaraṇamāpajjati, tañca akusalasabhāvattā saggamokkhānaṃ antarāyakaraṇanti sāpattikassa apāyagāmitā vuttā. Abyākataṃ pana āpattādhikaraṇaṃ avipākadhammamevāti niṭṭhamettha gantabbaṃ. Teneva porāṇagaṇṭhipadesupi ‘‘puthujjano kalyāṇaputhujjano sekkho arahāti cattāro puggale dassetvā tesu arahato āpattādhikaraṇaṃ abyākatameva, tathā sekkhānaṃ, tathā kalyāṇaputhujjanassa asañcicca vītikkamakāle abyākatameva. Itarassa akusalampi hoti abyākatampi. Yasmā cassa sañcicca vītikkamakāle akusalameva hoti, tasmā vuttaṃ ‘natthi āpattādhikaraṇaṃ kusala’nti. Sabbattha evaṃ abyākatanti vipākābhāvamattaṃ sandhāya vutta’’nti likhitaṃ. Yañca āpattādhikaraṇaṃ akusalaṃ, tampi desitaṃ vuṭṭhitaṃ vā anantarāyakaraṃ. Yathā hi ariyūpavādakammaṃ akusalampi samānaṃ accayaṃ desetvā khamāpanena payogasampattipaṭibāhitattā avipākadhammataṃ āpannaṃ ahosikammaṃ hoti, evamidampi desitaṃ vuṭṭhitaṃ vā payogasampattipaṭibāhitattā avipākadhammatāya ahosikammabhāvena anantarāyakaraṃ jātaṃ. Teneva ‘‘sāpattikassa, bhikkhave, nirayaṃ vā vadāmi tiracchānayoniṃ vā’’ti sāpattikasseva apāyagāmitā vuttā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / ८. अधिकरणं • 8. Adhikaraṇaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / अधिकरणकथा • Adhikaraṇakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अधिकरणकथावण्णना • Adhikaraṇakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अधिकरणकथावण्णना • Adhikaraṇakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ८. अधिकरणकथा • 8. Adhikaraṇakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact