Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဟာဝိဘင္ဂ • Mahāvibhaṅga

    ၈. အဓိကရဏသမထာ

    8. Adhikaraṇasamathā

    ဣမေ ခော ပနာယသ္မန္တော သတ္တ အဓိကရဏသမထာ

    Ime kho panāyasmanto satta adhikaraṇasamathā

    ဓမ္မာ ဥဒ္ဒေသံ အာဂစ္ဆန္တိ။

    Dhammā uddesaṃ āgacchanti.

    ၆၅၅. ဥပ္ပန္နုပ္ပန္နာနံ အဓိကရဏာနံ သမထာယ ဝူပသမာယ သမ္မုခာဝိနယော ဒာတဗ္ဗော, သတိဝိနယော ဒာတဗ္ဗော, အမူဠ္ဟဝိနယော ဒာတဗ္ဗော, ပဋိညာယ ကာရေတဗ္ဗံ, ယေဘုယ္ယသိကာ, တသ္သပာပိယသိကာ, တိဏဝတ္ထာရကောတိ။

    655. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārakoti.

    ဥဒ္ဒိဋ္ဌာ ခော, အာယသ္မန္တော, သတ္တ အဓိကရဏသမထာ ဓမ္မာ။ တတ္ထာယသ္မန္တေ ပုစ္ဆာမိ – ‘‘ကစ္စိတ္ထ ပရိသုဒ္ဓာ’’? ဒုတိယမ္ပိ ပုစ္ဆာမိ – ‘‘ကစ္စိတ္ထ ပရိသုဒ္ဓာ’’? တတိယမ္ပိ ပုစ္ဆာမိ – ‘‘ကစ္စိတ္ထ ပရိသုဒ္ဓာ’’? ပရိသုဒ္ဓေတ္ထာယသ္မန္တော, တသ္မာ တုဏ္ဟီ, ဧဝမေတံ ဓာရယာမီတိ။

    Uddiṭṭhā kho, āyasmanto, satta adhikaraṇasamathā dhammā. Tatthāyasmante pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

    အဓိကရဏသမထာ နိဋ္ဌိတာ။

    Adhikaraṇasamathā niṭṭhitā.

    ဥဒ္ဒိဋ္ဌံ ခော, အာယသ္မန္တော, နိဒာနံ; ဥဒ္ဒိဋ္ဌာ စတ္တာရော ပာရာဇိကာ ဓမ္မာ; ဥဒ္ဒိဋ္ဌာ တေရသ သင္ဃာဒိသေသာ ဓမ္မာ; ဥဒ္ဒိဋ္ဌာ ဒ္ဝေ အနိယတာ ဓမ္မာ; ဥဒ္ဒိဋ္ဌာ တိံသ နိသ္သဂ္ဂိယာ ပာစိတ္တိယာ ဓမ္မာ; ဥဒ္ဒိဋ္ဌာ ဒ္ဝေနဝုတိ ပာစိတ္တိယာ ဓမ္မာ; ဥဒ္ဒိဋ္ဌာ စတ္တာရော ပာဋိဒေသနီယာ ဓမ္မာ; ဥဒ္ဒိဋ္ဌာ သေခိယာ ဓမ္မာ; ဥဒ္ဒိဋ္ဌာ သတ္တ အဓိကရဏသမထာ ဓမ္မာ။ ဧတ္တကံ တသ္သ ဘဂဝတော သုတ္တာဂတံ သုတ္တပရိယာပန္နံ အန္ဝဒ္ဓမာသံ ဥဒ္ဒေသံ အာဂစ္ဆတိ။ တတ္ထ သဗ္ဗေဟေဝ သမဂ္ဂေဟိ သမ္မောဒမာနေဟိ အဝိဝဒမာနေဟိ သိက္ခိတဗ္ဗန္တိ။

    Uddiṭṭhaṃ kho, āyasmanto, nidānaṃ; uddiṭṭhā cattāro pārājikā dhammā; uddiṭṭhā terasa saṅghādisesā dhammā; uddiṭṭhā dve aniyatā dhammā; uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā; uddiṭṭhā dvenavuti pācittiyā dhammā; uddiṭṭhā cattāro pāṭidesanīyā dhammā; uddiṭṭhā sekhiyā dhammā; uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.

    မဟာဝိဘင္ဂော နိဋ္ဌိတော။

    Mahāvibhaṅgo niṭṭhito.




    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / မဟာဝိဘင္ဂ-အဋ္ဌကထာ • Mahāvibhaṅga-aṭṭhakathā / ၈. သတ္တာဓိကရဏသမထာ • 8. Sattādhikaraṇasamathā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / ၇. ပာဒုကဝဂ္ဂဝဏ္ဏနာ • 7. Pādukavaggavaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi / ၈. သတ္တာဓိကရဏသမထ-အတ္ထယောဇနာ • 8. Sattādhikaraṇasamatha-atthayojanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact