Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပဉ္စပကရဏ-အနုဋီကာ • Pañcapakaraṇa-anuṭīkā

    ၃. အဓိပတိပစ္စယနိဒ္ဒေသဝဏ္ဏနာ

    3. Adhipatipaccayaniddesavaṇṇanā

    . ဓုရသဟစရိယတော ဓောရေယ္ယော ‘‘ဓုရ’’န္တိ ဝုတ္တောတိ အာဟ ‘‘ဓုရန္တိ ဓုရဂ္ဂာဟ’’န္တိ။ ဆန္ဒသ္သ ပုဗ္ဗင္ဂမတာသိဒ္ဓံ ပာသံသဘာဝံ ဥပာဒာယ အဋ္ဌကထာယံ ‘‘ဇေဋ္ဌက’’န္တိ ဝုတ္တန္တိ တမေဝတ္ထံ ဒီပေန္တော ‘‘သေဋ္ဌ’’န္တိ အာဟ။ တထာ ဟိ ဝုတ္တံ အဋ္ဌသာလိနိယံ ‘‘ဆန္ဒံ ပုဗ္ဗင္ဂမံ ကတ္ဝာ အာယူဟိတ’’န္တိ။ ပုရိမဆန္ဒသ္သာတိ ‘‘ဆန္ဒာဓိပတီ’’တိ ပုရိမသ္မိံ ပဒေ နိဒ္ဒေသဝသေန ဝုတ္တသ္သ ဆန္ဒသဒ္ဒသ္သ သမာနရူပေန သဒိသာကာရေန။ တဒနန္တရံ နိဒ္ဒိဋ္ဌေနာတိ တသ္သ ပုရိမသ္သ ဆန္ဒသဒ္ဒသ္သ အနန္တရံ နိဒ္ဒေသဝသေန ဝုတ္တေန။ တတော ဧဝ စ တံသမာနတ္ထတာယ စ တံသမ္ဗန္ဓေန ‘‘ဆန္ဒသမ္ပယုတ္တကာန’’န္တိ ဧတ္ထ ဆန္ဒသဒ္ဒေနေဝ အဓိပတိသဒ္ဒရဟိတေနာတိ အတ္ထော။ ပစ္စယဘူတသ္သာတိ အဓိပတိပစ္စယဘူတသ္သ။ သမ္ပယုတ္တကဝိသေသနဘာဝောတိ အတ္တနာ သမ္ပယုတ္တဓမ္မာနံ သော ဧဝ အဓိပတိပစ္စယတာသင္ခာတော ဝိသေသနဘာဝော။ ဧသ နယောတိ ဣမိနာ ‘‘ဝီရိယာဓိပတိ ဝီရိယသမ္ပယုတ္တကာနန္တိအာဒီသု ပုရိမဝီရိယသ္သ သမာနရူပေနာ’’တိအာဒိနာ ဝတ္တဗ္ဗံ အတ္ထဝစနံ အတိဒိသတိ။

    3. Dhurasahacariyato dhoreyyo ‘‘dhura’’nti vuttoti āha ‘‘dhuranti dhuraggāha’’nti. Chandassa pubbaṅgamatāsiddhaṃ pāsaṃsabhāvaṃ upādāya aṭṭhakathāyaṃ ‘‘jeṭṭhaka’’nti vuttanti tamevatthaṃ dīpento ‘‘seṭṭha’’nti āha. Tathā hi vuttaṃ aṭṭhasāliniyaṃ ‘‘chandaṃ pubbaṅgamaṃ katvā āyūhita’’nti. Purimachandassāti ‘‘chandādhipatī’’ti purimasmiṃ pade niddesavasena vuttassa chandasaddassa samānarūpena sadisākārena. Tadanantaraṃ niddiṭṭhenāti tassa purimassa chandasaddassa anantaraṃ niddesavasena vuttena. Tato eva ca taṃsamānatthatāya ca taṃsambandhena ‘‘chandasampayuttakāna’’nti ettha chandasaddeneva adhipatisaddarahitenāti attho. Paccayabhūtassāti adhipatipaccayabhūtassa. Sampayuttakavisesanabhāvoti attanā sampayuttadhammānaṃ so eva adhipatipaccayatāsaṅkhāto visesanabhāvo. Esa nayoti iminā ‘‘vīriyādhipati vīriyasampayuttakānantiādīsu purimavīriyassa samānarūpenā’’tiādinā vattabbaṃ atthavacanaṃ atidisati.

    ကုသလာဗ္ယာကတာနံ ပဝတ္တိန္တိ ကုသလာဗ္ယာကတာနံ အဓိပတီနံ ပဝတ္တနာကာရံ။ အလဒ္ဓံ အာရမ္မဏံ လဒ္ဓဗ္ဗံ လဗ္ဘနီယံ, လဒ္ဓုံ ဝာ သက္ကုဏေယ္ယံ, ဒုတိယေ ပန အတ္ထေ လာဘမရဟတီတိ လဒ္ဓဗ္ဗံ။ အဝညာတန္တိ ပဂေဝ အနဝညာတန္တိ အတ္ထော။

    Kusalābyākatānaṃ pavattinti kusalābyākatānaṃ adhipatīnaṃ pavattanākāraṃ. Aladdhaṃ ārammaṇaṃ laddhabbaṃ labbhanīyaṃ, laddhuṃ vā sakkuṇeyyaṃ, dutiye pana atthe lābhamarahatīti laddhabbaṃ. Avaññātanti pageva anavaññātanti attho.

    အပ္ပနာပ္ပတ္တာ ကုသလကိရိယဓမ္မာ မဟာဗလာ သာဓိပတိကာ ဧဝ ဟောန္တိ, တထာ မိစ္ဆတ္တနိယတာပီတိ အာဟ ‘‘အပ္ပနာသဒိသာ။ပေ.။ နုပ္ပဇ္ဇန္တီ’’တိ။ အပ္ပနာသဒိသာတိ အပ္ပနာပ္ပတ္တသဒိသာ။ ကမ္မကိလေသာဝရဏဘူတာ စ တေတိ တေ မိစ္ဆတ္တနိယတဓမ္မာ ကမ္မာဝရဏဘူတာ, ယေ အာနန္တရိယပ္ပကာရာ ကိလေသာဝရဏဘူတာ, ယေ နိယတမိစ္ဆာဒိဋ္ဌိဓမ္မာ, သမ္ပယုတ္တစေတနာယ ပနေတ္ထ ကိလေသာဝရဏပက္ခိကတာ ဒဋ္ဌဗ္ဗာ အာနန္တရိယစေတနာသမ္ပယုတ္တသ္သ ပဋိဃသ္သ ကမ္မာဝရဏပက္ခိကတာ ဝိယ။ ပစ္စက္ခဂတိ အနန္တရတာယ ဝိနာ ဘာဝိနီတိ ဝုတ္တံ ‘‘ပစ္စက္ခသဂ္ဂာနံ ကာမာဝစရဒေဝာနမ္ပီ’’တိ။ တေန တေသု အာနန္တရိယာ ဝိယ အသမ္ဘာဝိနော အဟေတုကာဘိနိဝေသာဒယောပီတိ ဒသ္သေတိ။

    Appanāppattā kusalakiriyadhammā mahābalā sādhipatikā eva honti, tathā micchattaniyatāpīti āha ‘‘appanāsadisā…pe… nuppajjantī’’ti. Appanāsadisāti appanāppattasadisā. Kammakilesāvaraṇabhūtā ca teti te micchattaniyatadhammā kammāvaraṇabhūtā, ye ānantariyappakārā kilesāvaraṇabhūtā, ye niyatamicchādiṭṭhidhammā, sampayuttacetanāya panettha kilesāvaraṇapakkhikatā daṭṭhabbā ānantariyacetanāsampayuttassa paṭighassa kammāvaraṇapakkhikatā viya. Paccakkhagati anantaratāya vinā bhāvinīti vuttaṃ ‘‘paccakkhasaggānaṃ kāmāvacaradevānampī’’ti. Tena tesu ānantariyā viya asambhāvino ahetukābhinivesādayopīti dasseti.

    တိဝိဓောပိ ကိရိယာရမ္မဏာဓိပတီတိ ဧတ္ထ အယံ ကိရိယာရမ္မဏာဓိပတီတိ အဇ္ဈတ္တာရမ္မဏော အဓိပ္ပေတော, ဥဒာဟု ဗဟိဒ္ဓာရမ္မဏောတိ ဥဘယထာပိ န သမ္ဘဝော ဧဝာတိ ဒသ္သေန္တော ‘‘ကာမာဝစရာဒိဘေဒတော ပနာ’’တိအာဒိမာဟ။ တတ္ထ ပရသန္တာနဂတာနံ သာရမ္မဏဓမ္မာနံ အဓိပတိပစ္စယတာ နတ္ထီတိ သမ္ဗန္ဓော။ အဘာဝတောတိ အဝစနတော။ အဝစနဉ္ဟိ နာမ ယထာဓမ္မသာသနေ အဘိဓမ္မေ အဘာဝော ဧဝာတိ ဧတေနေဝ အနုဒ္ဓဋတာပိ အဝုတ္တတော ဝေဒိတဗ္ဗာ။ အဇ္ဈတ္တာရမ္မဏဗဟိဒ္ဓာရမ္မဏဒ္ဝယဝိနိမုတ္တသ္သ သာရမ္မဏဓမ္မသ္သ အဘာဝတော နတ္ထီတိ ဝိညာယတီတိ ဝတ္တဗ္ဗေ တမေဝ ဝိညာယမာနတံ သမ္ဘာဝေန္တော ‘‘နတ္ထီတိ ဝိညာယမာနေပီ’’တိ အာဟ။ တေန ဝုတ္တံ ‘‘ဗဟိဒ္ဓာ ခန္ဓေ’’တိအာဒိ။ ရူပေ ဧဝ ဘဝိတုံ အရဟတိ ဧဒိသေသု ဌာနေသု အရူပေ အသမ္ဘဝတောတိ အဓိပ္ပာယော။ အသမ္ဘဝတော စ ယထာဝုတ္တပာဠိအနုသာရတောတိ ဝေဒိတဗ္ဗန္တိ။ ‘‘ဝိစာရိတ’’န္တိ ကသ္မာ ဝုတ္တံ, နနု ‘‘အတီတာရမ္မဏေ အနာဂတေ ခန္ဓေ ဂရုံ ကတ္ဝာ အသ္သာဒေတီ’’တိအာဒိဝစနတော အရူပေပိ ဧဒိသေသု ဌာနေသု ခန္ဓသဒ္ဒော ပဝတ္တတေဝ။ အာဝဇ္ဇနကိရိယသဗ္ဘာဝတော ပနာတိ ဣဒံ ယထာဒသ္သိတပာဠိယာ ဝိရောဓပရိဟရဏာဓိပ္ပာယေန ဝုတ္တံ, အဝစနံ ပန ကတ္ထစိ ဝိနေယ္ယဇ္ဈာသယေန, ကတ္ထစိ နယဒသ္သနေန ဟောတီတိ ကုတော ဝိရောဓာဝသရော။

    Tividhopi kiriyārammaṇādhipatīti ettha ayaṃ kiriyārammaṇādhipatīti ajjhattārammaṇo adhippeto, udāhu bahiddhārammaṇoti ubhayathāpi na sambhavo evāti dassento ‘‘kāmāvacarādibhedato panā’’tiādimāha. Tattha parasantānagatānaṃ sārammaṇadhammānaṃ adhipatipaccayatā natthīti sambandho. Abhāvatoti avacanato. Avacanañhi nāma yathādhammasāsane abhidhamme abhāvo evāti eteneva anuddhaṭatāpi avuttato veditabbā. Ajjhattārammaṇabahiddhārammaṇadvayavinimuttassa sārammaṇadhammassa abhāvato natthīti viññāyatīti vattabbe tameva viññāyamānataṃ sambhāvento ‘‘natthīti viññāyamānepī’’ti āha. Tena vuttaṃ ‘‘bahiddhā khandhe’’tiādi. Rūpe eva bhavituṃ arahati edisesu ṭhānesu arūpe asambhavatoti adhippāyo. Asambhavato ca yathāvuttapāḷianusāratoti veditabbanti. ‘‘Vicārita’’nti kasmā vuttaṃ, nanu ‘‘atītārammaṇe anāgate khandhe garuṃ katvā assādetī’’tiādivacanato arūpepi edisesu ṭhānesu khandhasaddo pavattateva. Āvajjanakiriyasabbhāvato panāti idaṃ yathādassitapāḷiyā virodhapariharaṇādhippāyena vuttaṃ, avacanaṃ pana katthaci vineyyajjhāsayena, katthaci nayadassanena hotīti kuto virodhāvasaro.

    အဓိပတိပစ္စယနိဒ္ဒေသဝဏ္ဏနာ နိဋ္ဌိတာ။

    Adhipatipaccayaniddesavaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / အဘိဓမ္မပိဋက • Abhidhammapiṭaka / ပဋ္ဌာနပာဠိ • Paṭṭhānapāḷi / (၂) ပစ္စယနိဒ္ဒေသော • (2) Paccayaniddeso

    ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ပဉ္စပကရဏ-မူလဋီကာ • Pañcapakaraṇa-mūlaṭīkā / ၃. အဓိပတိပစ္စယနိဒ္ဒေသဝဏ္ဏနာ • 3. Adhipatipaccayaniddesavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact