Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आदित्तपरियायसुत्तवण्णना

    Ādittapariyāyasuttavaṇṇanā

    ५४. इदानि तस्स भिक्खुसहस्सस्स आदित्तपरियायदेसनाय अरहत्तप्पत्तिं दस्सेतुं ‘‘अथ खो भगवा’’तिआदि आरद्धं। तत्थ गयायं विहरति गयासीसेति गयानामिकाय नदिया अविदूरे भवत्ता गामो गया नाम, तस्सं गयायं विहरति। समीपत्थे चेतं भुम्मवचनं। गयागामस्स हि अविदूरे गयाति एका पोक्खरणीपि अत्थि नदीपि गयासीसनामको हत्थिकुम्भसदिसो पिट्ठिपासाणोपि। यत्थ भिक्खुसहस्सस्स ओकासो पहोति, भगवा तत्थ विहरति। तेन वुत्तं ‘‘गयासीसे’’ति, गयागामस्स आसन्‍ने गयासीसनामके पिट्ठिपासाणे विहरतीति वुत्तं होति। भिक्खू आमन्तेसीति तेसं सप्पायधम्मदेसनं विचिनित्वा तं देसेस्सामीति आमन्तेसि। भगवा हि तं इद्धिमयपत्तचीवरधरं समणसहस्सं आदाय गयासीसं गन्त्वा तेन परिवारितो निसीदित्वा ‘‘कतरा नु खो एतेसं धम्मकथा सप्पाया’’ति चिन्तेन्तो ‘‘इमे सायं पातं अग्गिं परिचरन्ति, इमेसं द्वादसायतनानि आदित्तानि सम्पज्‍जलितानि विय कत्वा दस्सेस्सामि, एवं इमे अरहत्तं पापुणितुं सक्खिस्सन्ती’’ति सन्‍निट्ठानमकासि। अथ नेसं तथा देसेतुं ‘‘सब्बं, भिक्खवे, आदित्त’’न्तिआदिना इमं आदित्तपरियायं अभासि।

    54. Idāni tassa bhikkhusahassassa ādittapariyāyadesanāya arahattappattiṃ dassetuṃ ‘‘atha khobhagavā’’tiādi āraddhaṃ. Tattha gayāyaṃ viharati gayāsīseti gayānāmikāya nadiyā avidūre bhavattā gāmo gayā nāma, tassaṃ gayāyaṃ viharati. Samīpatthe cetaṃ bhummavacanaṃ. Gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi atthi nadīpi gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi. Yattha bhikkhusahassassa okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ ‘‘gayāsīse’’ti, gayāgāmassa āsanne gayāsīsanāmake piṭṭhipāsāṇe viharatīti vuttaṃ hoti. Bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi. Bhagavā hi taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā tena parivārito nisīditvā ‘‘katarā nu kho etesaṃ dhammakathā sappāyā’’ti cintento ‘‘ime sāyaṃ pātaṃ aggiṃ paricaranti, imesaṃ dvādasāyatanāni ādittāni sampajjalitāni viya katvā dassessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī’’ti sanniṭṭhānamakāsi. Atha nesaṃ tathā desetuṃ ‘‘sabbaṃ, bhikkhave, āditta’’ntiādinā imaṃ ādittapariyāyaṃ abhāsi.

    तत्थ (सं॰ नि॰ अट्ठ॰ ३.४.२३) सब्बं नाम चतुब्बिधं सब्बसब्बं आयतनसब्बं सक्‍कायसब्बं पदेससब्बन्ति। तत्थ –

    Tattha (saṃ. ni. aṭṭha. 3.4.23) sabbaṃ nāma catubbidhaṃ sabbasabbaṃ āyatanasabbaṃ sakkāyasabbaṃ padesasabbanti. Tattha –

    ‘‘न तस्स अद्दिट्ठमिधत्थि किञ्‍चि।

    ‘‘Na tassa addiṭṭhamidhatthi kiñci;

    अथो अविञ्‍ञातमजानितब्बं।

    Atho aviññātamajānitabbaṃ;

    सब्बं अभिञ्‍ञासि यदत्थि नेय्यं।

    Sabbaṃ abhiññāsi yadatthi neyyaṃ;

    तथागतो तेन समन्तचक्खू’’ति (महानि॰ १५६; चूळनि॰ धोतकमाणवपुच्छानिद्देस ३२; पटि॰ म॰ १.१२१) –

    Tathāgato tena samantacakkhū’’ti (mahāni. 156; cūḷani. dhotakamāṇavapucchāniddesa 32; paṭi. ma. 1.121) –

    इदं सब्बसब्बं नाम। ‘‘सब्बं वो, भिक्खवे, देसेस्सामि, तं सुणाथा’’ति (सं॰ नि॰ ४.२३) इदं आयतनसब्बं नाम। ‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामी’’ति (म॰ नि॰ १.१) इदं सक्‍कायसब्बं नाम। ‘‘सब्बधम्मेसु वा पठमसमन्‍नाहारो उप्पज्‍जति चित्तं मनो मानसं तज्‍जा मनोविञ्‍ञाणधातू’’ति इदं पदेससब्बं नाम। इति पञ्‍चारम्मणमत्तं पदेससब्बं, तेभूमका धम्मा सक्‍कायसब्बं, चतुभूमका धम्मा आयतनसब्बं, यं किञ्‍चि नेय्यं सब्बसब्बं। पदेससब्बं सक्‍कायसब्बं न पापुणाति तस्स तेभूमकधम्मेसुपि एकदेसस्स असङ्गण्हनतो। सक्‍कायसब्बं आयतनसब्बं न पापुणाति लोकुत्तरधम्मानं असङ्गण्हनतो। आयतनसब्बं सब्बसब्बं न पापुणाति। कस्मा? यस्मा आयतनसब्बेन चतुभूमकधम्माव परिग्गहिता , न लक्खणपञ्‍ञत्तियोति। इमस्मिं पन सुत्ते आयतनसब्बं अधिप्पेतं, तत्थापि इध विपस्सनुपगधम्माव गहेतब्बा।

    Idaṃ sabbasabbaṃ nāma. ‘‘Sabbaṃ vo, bhikkhave, desessāmi, taṃ suṇāthā’’ti (saṃ. ni. 4.23) idaṃ āyatanasabbaṃ nāma. ‘‘Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī’’ti (ma. ni. 1.1) idaṃ sakkāyasabbaṃ nāma. ‘‘Sabbadhammesu vā paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ tajjā manoviññāṇadhātū’’ti idaṃ padesasabbaṃ nāma. Iti pañcārammaṇamattaṃ padesasabbaṃ, tebhūmakā dhammā sakkāyasabbaṃ, catubhūmakā dhammā āyatanasabbaṃ, yaṃ kiñci neyyaṃ sabbasabbaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti tassa tebhūmakadhammesupi ekadesassa asaṅgaṇhanato. Sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti lokuttaradhammānaṃ asaṅgaṇhanato. Āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Kasmā? Yasmā āyatanasabbena catubhūmakadhammāva pariggahitā , na lakkhaṇapaññattiyoti. Imasmiṃ pana sutte āyatanasabbaṃ adhippetaṃ, tatthāpi idha vipassanupagadhammāva gahetabbā.

    चक्खूति (ध॰ स॰ अट्ठ॰ ५९६; सं॰ नि॰ अट्ठ॰ ३.४.१) द्वे चक्खूनि ञाणचक्खु चेव मंसचक्खु च। तत्थ ञाणचक्खु पञ्‍चविधं बुद्धचक्खु धम्मचक्खु समन्तचक्खु दिब्बचक्खु पञ्‍ञाचक्खूति। तेसु बुद्धचक्खु नाम आसयानुसयञाणञ्‍चेव इन्द्रियपरोपरियत्तञाणञ्‍च, यं ‘‘बुद्धचक्खुना लोकं वोलोकेन्तो’’ति (दी॰ नि॰ २.६९; म॰ नि॰ १.२८३) आगतं। धम्मचक्खु नाम हेट्ठिमा तयो मग्गा तीणि च फलानि, यं ‘‘विरजं वीतमलं धम्मचक्खुं उदपादी’’ति (दी॰ नि॰ १.३५५; सं॰ नि॰ ५.१०८१) आगतं। समन्तचक्खु नाम सब्बञ्‍ञुतञ्‍ञाणं, यं ‘‘पासादमारुय्ह समन्तचक्खू’’ति (दी॰ नि॰ २.७०; म॰ नि॰ १.२८२) आगतं। दिब्बचक्खु नाम आलोकवड्ढनेन उप्पन्‍नञाणं, यं ‘‘दिब्बेन चक्खुना विसुद्धेना’’ति (म॰ नि॰ १.१४८, २८४) आगतं। पञ्‍ञाचक्खु नाम चतुसच्‍चपरिच्छेदकञाणं, यं ‘‘चक्खुं उदपादी’’ति (सं॰ नि॰ ५.१०८१; महाव॰ १५) आगतं। मंसचक्खुपि दुविधं ससम्भारचक्खु पसादचक्खूति। तेसु य्वायं अक्खिकूपके अक्खिपटलेहि परिवारितो मंसपिण्डो, यत्थ चतस्सो धातुयो वण्णगन्धरसोजा सम्भवो जीवितं भावो चक्खुप्पसादो कायप्पसादोति सङ्खेपतो तेरस सम्भारा होन्ति, वित्थारतो पन चतस्सो धातुयो वण्णगन्धरसोजा सम्भवोति इमे नव चतुसमुट्ठानवसेन छत्तिंस, जीवितं भावो चक्खुप्पसादो कायप्पसादोति इमे कम्मसमुट्ठाना ताव चत्तारोति चत्तालीस सम्भारा होन्ति, इदं ससम्भारचक्खु नाम। यं पनेत्थ सेतमण्डलपरिच्छिन्‍नेन कण्हमण्डलेन परिवारिते दिट्ठिमण्डले सन्‍निविट्ठं रूपदस्सनसमत्थं पसादमत्तं, इदं पसादचक्खु नाम। तस्स ततो परेसञ्‍च सोतादीनं वित्थारकथा विसुद्धिमग्गे (विसुद्धि॰ २.४३६) वुत्ताव।

    Cakkhūti (dha. sa. aṭṭha. 596; saṃ. ni. aṭṭha. 3.4.1) dve cakkhūni ñāṇacakkhu ceva maṃsacakkhu ca. Tattha ñāṇacakkhu pañcavidhaṃ buddhacakkhu dhammacakkhu samantacakkhu dibbacakkhu paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ ‘‘buddhacakkhunā lokaṃ volokento’’ti (dī. ni. 2.69; ma. ni. 1.283) āgataṃ. Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (dī. ni. 1.355; saṃ. ni. 5.1081) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ, yaṃ ‘‘pāsādamāruyha samantacakkhū’’ti (dī. ni. 2.70; ma. ni. 1.282) āgataṃ. Dibbacakkhu nāma ālokavaḍḍhanena uppannañāṇaṃ, yaṃ ‘‘dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.148, 284) āgataṃ. Paññācakkhu nāma catusaccaparicchedakañāṇaṃ, yaṃ ‘‘cakkhuṃ udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15) āgataṃ. Maṃsacakkhupi duvidhaṃ sasambhāracakkhu pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipaṭalehi parivārito maṃsapiṇḍo, yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhuppasādo kāyappasādoti saṅkhepato terasa sambhārā honti, vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhuppasādo kāyappasādoti ime kammasamuṭṭhānā tāva cattāroti cattālīsa sambhārā honti, idaṃ sasambhāracakkhu nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhimaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato paresañca sotādīnaṃ vitthārakathā visuddhimagge (visuddhi. 2.436) vuttāva.

    तत्थ यदिदं पसादचक्खु, तञ्‍च गहेत्वा भगवा ‘‘चक्खु आदित्त’’न्तिआदिमाह। तत्थ आदित्तन्ति पदित्तं, सम्पज्‍जलितं एकादसहि अग्गीहि एकजालीभूतन्ति अत्थो। चक्खुसन्‍निस्सितं विञ्‍ञाणं चक्खुविञ्‍ञाणं, चक्खुस्स वा कारणभूतस्स विञ्‍ञाणं चक्खुविञ्‍ञाणं। कामं रूपालोकमनसिकारादयोपि तस्स विञ्‍ञाणस्स कारणं, ते पन साधारणकारणं, चक्खु असाधारणन्ति असाधारणकारणेनायं निद्देसो यथा ‘‘यवङ्कुरो’’ति। सोतविञ्‍ञाणादीसुपि एसेव नयो। चक्खुसन्‍निस्सितो फस्सो चक्खुसम्फस्सो, चक्खुविञ्‍ञाणसम्पयुत्तफस्सस्सेतं अधिवचनं। सोतसम्फस्सादीसुपि एसेव नयो। चक्खुसम्फस्सपच्‍चया उप्पज्‍जति वेदयितन्ति चक्खुसम्फस्सं मूलपच्‍चयं कत्वा उप्पन्‍ना सम्पटिच्छनसन्तीरणवोट्ठब्बनजवनवेदना। चक्खुविञ्‍ञाणसम्पयुत्ताय पन वेदनाय चक्खुसम्फस्सस्स पच्‍चयभावे वत्तब्बमेव नत्थि। चक्खुसम्फस्सो हि सहजाताय वेदनाय सहजातादिवसेन, असहजाताय उपनिस्सयादिवसेन पच्‍चयो होति। तेनेव ‘‘चक्खुसम्फस्सपच्‍चया उप्पज्‍जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा’’ति वुत्तं। सोतद्वारवेदनादीसुपि एसेव नयो। एत्थ पन मनोति भवङ्गचित्तं मनोद्वारस्स अधिप्पेतत्ता। धम्माति धम्मारम्मणं। मनोविञ्‍ञाणन्ति सहावज्‍जनकं जवनं। मनोसम्फस्सोति भवङ्गसहजातो फस्सो। वेदयितन्ति आवज्‍जनवेदनाय सद्धिं जवनवेदना। भवङ्गसम्पयुत्ताय पन वेदनाय गहणे वत्तब्बमेव नत्थि। आवज्‍जनं वा भवङ्गतो अमोचेत्वा मनोति सावज्‍जनं भवङ्गं दट्ठब्बं। धम्माति धम्मारम्मणमेव। मनोविञ्‍ञाणन्ति जवनविञ्‍ञाणं। मनोसम्फस्सोति भवङ्गावज्‍जनसहजातो फस्सो। वेदयितन्ति जवनसहजाता वेदना, भवङ्गावज्‍जनसहजातापि वट्टतियेव।

    Tattha yadidaṃ pasādacakkhu, tañca gahetvā bhagavā ‘‘cakkhu āditta’’ntiādimāha. Tattha ādittanti padittaṃ, sampajjalitaṃ ekādasahi aggīhi ekajālībhūtanti attho. Cakkhusannissitaṃ viññāṇaṃ cakkhuviññāṇaṃ, cakkhussa vā kāraṇabhūtassa viññāṇaṃ cakkhuviññāṇaṃ. Kāmaṃ rūpālokamanasikārādayopi tassa viññāṇassa kāraṇaṃ, te pana sādhāraṇakāraṇaṃ, cakkhu asādhāraṇanti asādhāraṇakāraṇenāyaṃ niddeso yathā ‘‘yavaṅkuro’’ti. Sotaviññāṇādīsupi eseva nayo. Cakkhusannissito phasso cakkhusamphasso, cakkhuviññāṇasampayuttaphassassetaṃ adhivacanaṃ. Sotasamphassādīsupi eseva nayo. Cakkhusamphassapaccayā uppajjativedayitanti cakkhusamphassaṃ mūlapaccayaṃ katvā uppannā sampaṭicchanasantīraṇavoṭṭhabbanajavanavedanā. Cakkhuviññāṇasampayuttāya pana vedanāya cakkhusamphassassa paccayabhāve vattabbameva natthi. Cakkhusamphasso hi sahajātāya vedanāya sahajātādivasena, asahajātāya upanissayādivasena paccayo hoti. Teneva ‘‘cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā’’ti vuttaṃ. Sotadvāravedanādīsupi eseva nayo. Ettha pana manoti bhavaṅgacittaṃ manodvārassa adhippetattā. Dhammāti dhammārammaṇaṃ. Manoviññāṇanti sahāvajjanakaṃ javanaṃ. Manosamphassoti bhavaṅgasahajāto phasso. Vedayitanti āvajjanavedanāya saddhiṃ javanavedanā. Bhavaṅgasampayuttāya pana vedanāya gahaṇe vattabbameva natthi. Āvajjanaṃ vā bhavaṅgato amocetvā manoti sāvajjanaṃ bhavaṅgaṃ daṭṭhabbaṃ. Dhammāti dhammārammaṇameva. Manoviññāṇanti javanaviññāṇaṃ. Manosamphassoti bhavaṅgāvajjanasahajāto phasso. Vedayitanti javanasahajātā vedanā, bhavaṅgāvajjanasahajātāpi vaṭṭatiyeva.

    रागग्गिनातिआदीसु रागोव अनुदहनट्ठेन अग्गीति रागग्गि। रागो हि तिखिणं हुत्वा उप्पज्‍जमानो सत्ते अनुदहति झापेति, तस्मा ‘‘अग्गी’’ति वुच्‍चति। इतरेसुपि द्वीसु एसेव नयो। तत्रिमानि वत्थूनि (दी॰ नि॰ अट्ठ॰ ३.३०५; विभ॰ अट्ठ॰ ९२४) – एका दहरभिक्खुनी चित्तलपब्बतविहारे उपोसथागारं गन्त्वा द्वारपालरूपं ओलोकयमाना ठिता। अथस्सा अन्तो रागो तिखिणतरो हुत्वा उप्पन्‍नो, तस्मा तंसमुट्ठाना तेजोधातु अतिविय तिखिणभावेन सद्धिं अत्तना सहजातधम्मेहि हदयपदेसं झापेसि यथा तं बाहिरा तेजोधातु सन्‍निस्सयं, तेन सा भिक्खुनी झायित्वा कालमकासि। भिक्खुनियो गच्छमाना ‘‘अयं दहरा ठिता, पक्‍कोसथ न’’न्ति आहंसु। एका गन्त्वा ‘‘कस्मा ठितासी’’ति हत्थे गण्हि। गहितमत्ता परिवत्तित्वा पपता। इदं ताव रागस्स अनुदहनताय वत्थु।

    Rāgagginātiādīsu rāgova anudahanaṭṭhena aggīti rāgaggi. Rāgo hi tikhiṇaṃ hutvā uppajjamāno satte anudahati jhāpeti, tasmā ‘‘aggī’’ti vuccati. Itaresupi dvīsu eseva nayo. Tatrimāni vatthūni (dī. ni. aṭṭha. 3.305; vibha. aṭṭha. 924) – ekā daharabhikkhunī cittalapabbatavihāre uposathāgāraṃ gantvā dvārapālarūpaṃ olokayamānā ṭhitā. Athassā anto rāgo tikhiṇataro hutvā uppanno, tasmā taṃsamuṭṭhānā tejodhātu ativiya tikhiṇabhāvena saddhiṃ attanā sahajātadhammehi hadayapadesaṃ jhāpesi yathā taṃ bāhirā tejodhātu sannissayaṃ, tena sā bhikkhunī jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā ‘‘ayaṃ daharā ṭhitā, pakkosatha na’’nti āhaṃsu. Ekā gantvā ‘‘kasmā ṭhitāsī’’ti hatthe gaṇhi. Gahitamattā parivattitvā papatā. Idaṃ tāva rāgassa anudahanatāya vatthu.

    दोसस्स पन अनुदहनताय मनोपदोसिका देवा दट्ठब्बा। तेसु (दी॰ नि॰ अट्ठ॰ १.४७-४८) किर एको देवपुत्तो ‘‘नक्खत्तं कीळिस्सामी’’ति सपरिवारो रथेन वीथिं पटिपज्‍जति। अथञ्‍ञो निक्खमन्तो तं पुरतो गच्छन्तं दिस्वा ‘‘भो अयं कपणो अदिट्ठपुब्बं विय एतं दिस्वा पीतिया उद्धुमातो विय भिज्‍जमानो विय च गच्छती’’ति कुज्झति। पुरतो गच्छन्तोपि निवत्तित्वा तं कुद्धं दिस्वा कुद्धा नाम सुविजाना होन्तीति कुद्धभावमस्स ञत्वा ‘‘त्वं कुद्धो मय्हं किं करिस्ससि, अयं सम्पत्ति मया दानसीलादीनं वसेन लद्धा, न तुय्हं वसेना’’ति पटिकुज्झति। एकस्मिञ्हि कुद्धे इतरो अकुद्धो रक्खति। कुद्धस्स हि सो कोधो इतरस्मिं अकुज्झन्ते अनुपादानो एकवारमेव उप्पत्तिया अनासेवनो चावेतुं न सक्‍कोति, उदकं पत्वा अग्गि विय निब्बायति, तस्मा अकुद्धो तं चवनतो रक्खति। उभोसु पन कुद्धेसु एकस्स कोधो इतरस्स पच्‍चयो होति, तस्सपि कोधो इतरस्स पच्‍चयो होतीति उभो कन्दन्तानंयेव ओरोधानं चवन्ति। उभोसु हि कुद्धेसु भिय्यो भिय्यो अञ्‍ञमञ्‍ञम्हि परिवड्ढनवसेन तिखिणसमुदाचारो निस्सयदहनरसो कोधो उप्पज्‍जमानो हदयवत्थुं निद्दहन्तो अच्‍चन्तसुखुमालं करजकायं विनासेति, ततो सकलोपि अत्तभावो अन्तरधायति। इदं दोसस्स अनुदहनताय वत्थु।

    Dosassa pana anudahanatāya manopadosikā devā daṭṭhabbā. Tesu (dī. ni. aṭṭha. 1.47-48) kira eko devaputto ‘‘nakkhattaṃ kīḷissāmī’’ti saparivāro rathena vīthiṃ paṭipajjati. Athañño nikkhamanto taṃ purato gacchantaṃ disvā ‘‘bho ayaṃ kapaṇo adiṭṭhapubbaṃ viya etaṃ disvā pītiyā uddhumāto viya bhijjamāno viya ca gacchatī’’ti kujjhati. Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā kuddhā nāma suvijānā hontīti kuddhabhāvamassa ñatvā ‘‘tvaṃ kuddho mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā’’ti paṭikujjhati. Ekasmiñhi kuddhe itaro akuddho rakkhati. Kuddhassa hi so kodho itarasmiṃ akujjhante anupādāno ekavārameva uppattiyā anāsevano cāvetuṃ na sakkoti, udakaṃ patvā aggi viya nibbāyati, tasmā akuddho taṃ cavanato rakkhati. Ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti. Ubhosu hi kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ niddahanto accantasukhumālaṃ karajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati. Idaṃ dosassa anudahanatāya vatthu.

    मोहस्स पन अनुदहनताय खिड्डापदोसिका देवा दट्ठब्बा। मोहवसेन हि तेसं सतिसम्मोसो होति, तस्मा खिड्डावसेन आहारकालं अतिवत्तेत्वा कालं करोन्ति। ते (दी॰ नि॰ अट्ठ॰ १.४५-४६) किर पुञ्‍ञविसेसाधिगतेन महन्तेन अत्तनो सिरिविभवेन नक्खत्तं कीळन्ता ताय सम्पत्तिमहन्तताय ‘‘आहारं परिभुञ्‍जिम्ह, न परिभुञ्‍जिम्हा’’तिपि न जानन्ति। अथ एकाहारातिक्‍कमनतो पट्ठाय निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति। कस्मा? कम्मजतेजस्स बलवताय। मनुस्सानञ्हि कम्मजतेजो मन्दो, करजकायो बलवा। तेसं तेजस्स मन्दताय करजकायस्स बलवताय सत्ताहम्पि अतिक्‍कमित्वा उण्होदकअच्छयागुआदीहि सक्‍का वत्थुं उपत्थम्भेतुं। देवानं पन तेजो बलवा होति उळारपुञ्‍ञनिब्बत्तत्ता उळारगरुसिनिद्धसुधाहारजिरणतो च, करजं मन्दं मुदुसुखुमालभावतो। तेनेव हि भगवा इन्दसालगुहायं पकतिपथवियं पतिट्ठातुं असक्‍कोन्तं सक्‍कं देवराजानं ‘‘ओळारिककायं अधिट्ठाही’’ति आह, तस्मा ते एकं आहारवेलं अतिक्‍कमित्वा सण्ठातुं न सक्‍कोन्ति। यथा नाम गिम्हानं मज्झन्हिके तत्तपासाणे ठपितं पदुमं वा उप्पलं वा सायन्हसमये घटसतेनपि सिञ्‍चियमानं पाकतिकं न होति विनस्सतियेव, एवमेव पच्छा निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति।

    Mohassa pana anudahanatāya khiḍḍāpadosikā devā daṭṭhabbā. Mohavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena āhārakālaṃ ativattetvā kālaṃ karonti. Te (dī. ni. aṭṭha. 1.45-46) kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattimahantatāya ‘‘āhāraṃ paribhuñjimha, na paribhuñjimhā’’tipi na jānanti. Atha ekāhārātikkamanato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti. Kasmā? Kammajatejassa balavatāya. Manussānañhi kammajatejo mando, karajakāyo balavā. Tesaṃ tejassa mandatāya karajakāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā vatthuṃ upatthambhetuṃ. Devānaṃ pana tejo balavā hoti uḷārapuññanibbattattā uḷāragarusiniddhasudhāhārajiraṇato ca, karajaṃ mandaṃ mudusukhumālabhāvato. Teneva hi bhagavā indasālaguhāyaṃ pakatipathaviyaṃ patiṭṭhātuṃ asakkontaṃ sakkaṃ devarājānaṃ ‘‘oḷārikakāyaṃ adhiṭṭhāhī’’ti āha, tasmā te ekaṃ āhāravelaṃ atikkamitvā saṇṭhātuṃ na sakkonti. Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyanhasamaye ghaṭasatenapi siñciyamānaṃ pākatikaṃ na hoti vinassatiyeva, evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti.

    को पन तेसं आहारो, का आहारवेलाति? सब्बेसम्पि कामावचरदेवानं सुधा आहारो, सो हेट्ठिमेहि हेट्ठिमेहि उपरिमानं उपरिमानं पणीततमो होति। तं यथासकं दिवसवसेन दिवसे दिवसे भुञ्‍जन्ति। केचि पन ‘‘बिळारपदप्पमाणं सुधाहारं भुञ्‍जन्ति। सो जिव्हाय ठपितमत्तो याव केसग्गनखग्गा कायं फरति, तेसंयेव दिवसवसेन सत्तदिवसं यापनसमत्थोव होती’’ति वदन्ति।

    Ko pana tesaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā āhāro, so heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamo hoti. Taṃ yathāsakaṃ divasavasena divase divase bhuñjanti. Keci pana ‘‘biḷārapadappamāṇaṃ sudhāhāraṃ bhuñjanti. So jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena sattadivasaṃ yāpanasamatthova hotī’’ti vadanti.

    के पन ते खिड्डापदोसिका नाम देवाति? इमे नामाति अट्ठकथायं विचारणा नत्थि, ‘‘कम्मजतेजो बलवा होति, करजं मन्द’’न्ति अविसेसेन वुत्तत्ता पन ये केचि कबळीकाराहारूपजीविनो एवं करोन्ति, ते एवं चवन्तीति वेदितब्बा। केचि पनाहु ‘‘निम्मानरतिपरनिम्मितवसवत्तिनो ते देवा। खिड्डाय पदुस्सनमत्तेनेव हेते खिड्डापदोसिकाति वुत्ता’’ति। मनोपदोसिका पन चातुमहाराजिकाति अट्ठकथायमेव वुत्तं। केचि पन ‘‘खिड्डापदोसिकापि चातुमहाराजिकायेवा’’ति वदन्ति। एवं ताव रागादयो तयो अनुदहनट्ठेन ‘‘अग्गी’’ति वेदितब्बा। जातिआदित्तयं पन नानप्पकारदुक्खवत्थुभावेन अनुदहनतो अग्गि। सोकादीनं अनुदहनता पाकटायेव। सेसमेत्थ वुत्तनयमेव। इति इमस्मिं सुत्ते दुक्खलक्खणं कथितं चक्खादीनं एकादसहि अग्गीहि आदित्तभावेन दुक्खमताय दुक्खभावस्स कथितत्ता।

    Ke pana te khiḍḍāpadosikā nāma devāti? Ime nāmāti aṭṭhakathāyaṃ vicāraṇā natthi, ‘‘kammajatejo balavā hoti, karajaṃ manda’’nti avisesena vuttattā pana ye keci kabaḷīkārāhārūpajīvino evaṃ karonti, te evaṃ cavantīti veditabbā. Keci panāhu ‘‘nimmānaratiparanimmitavasavattino te devā. Khiḍḍāya padussanamatteneva hete khiḍḍāpadosikāti vuttā’’ti. Manopadosikā pana cātumahārājikāti aṭṭhakathāyameva vuttaṃ. Keci pana ‘‘khiḍḍāpadosikāpi cātumahārājikāyevā’’ti vadanti. Evaṃ tāva rāgādayo tayo anudahanaṭṭhena ‘‘aggī’’ti veditabbā. Jātiādittayaṃ pana nānappakāradukkhavatthubhāvena anudahanato aggi. Sokādīnaṃ anudahanatā pākaṭāyeva. Sesamettha vuttanayameva. Iti imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ cakkhādīnaṃ ekādasahi aggīhi ādittabhāvena dukkhamatāya dukkhabhāvassa kathitattā.

    आदित्तपरियायसुत्तवण्णना निट्ठिता।

    Ādittapariyāyasuttavaṇṇanā niṭṭhitā.

    उरुवेलपाटिहारियकथावण्णना निट्ठिता।

    Uruvelapāṭihāriyakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १२. उरुवेलपाटिहारियकथा • 12. Uruvelapāṭihāriyakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उरुवेलपाटिहारियकथावण्णना • Uruvelapāṭihāriyakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उरुवेलपाटिहारियकथावण्णना • Uruvelapāṭihāriyakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact