Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၁. အာဂန္တုကသုတ္တံ

    11. Āgantukasuttaṃ

    ၁၅၉. ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, အာဂန္တုကာဂာရံ။ တတ္ထ ပုရတ္ထိမာယပိ ဒိသာယ အာဂန္တ္ဝာ ဝာသံ ကပ္ပေန္တိ, ပစ္ဆိမာယပိ ဒိသာယ အာဂန္တ္ဝာ ဝာသံ ကပ္ပေန္တိ, ဥတ္တရာယပိ ဒိသာယ အာဂန္တ္ဝာ ဝာသံ ကပ္ပေန္တိ, ဒက္ခိဏာယပိ ဒိသာယ အာဂန္တ္ဝာ ဝာသံ ကပ္ပေန္တိ, ခတ္တိယာပိ အာဂန္တ္ဝာ ဝာသံ ကပ္ပေန္တိ, ဗ္ရာဟ္မဏာပိ အာဂန္တ္ဝာ ဝာသံ ကပ္ပေန္တိ, ဝေသ္သာပိ အာဂန္တ္ဝာ ဝာသံ ကပ္ပေန္တိ, သုဒ္ဒာပိ အာဂန္တ္ဝာ ဝာသံ ကပ္ပေန္တိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘိက္ခု အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဘာဝေန္တော အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဗဟုလီကရောန္တော ယေ ဓမ္မာ အဘိညာ ပရိညေယ္ယာ, တေ ဓမ္မေ အဘိညာ ပရိဇာနာတိ , ယေ ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ, တေ ဓမ္မေ အဘိညာ ပဇဟတိ, ယေ ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ, တေ ဓမ္မေ အဘိညာ သစ္ဆိကရောတိ, ယေ ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ, တေ ဓမ္မေ အဘိညာ ဘာဝေတိ။

    159. ‘‘Seyyathāpi, bhikkhave, āgantukāgāraṃ. Tattha puratthimāyapi disāya āgantvā vāsaṃ kappenti, pacchimāyapi disāya āgantvā vāsaṃ kappenti, uttarāyapi disāya āgantvā vāsaṃ kappenti, dakkhiṇāyapi disāya āgantvā vāsaṃ kappenti, khattiyāpi āgantvā vāsaṃ kappenti, brāhmaṇāpi āgantvā vāsaṃ kappenti, vessāpi āgantvā vāsaṃ kappenti, suddāpi āgantvā vāsaṃ kappenti; evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti , ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati, ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti, ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ပရိညေယ္ယာ? ပဉ္စုပာဒာနက္ခန္ဓာတိသ္သ ဝစနီယံ။ ကတမေ ပဉ္စ? သေယ္ယထိဒံ – ရူပုပာဒာနက္ခန္ဓော။ပေ.။ ဝိညာဏုပာဒာနက္ခန္ဓော။ ဣမေ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ပရိညေယ္ယာ။ ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ? အဝိဇ္ဇာ စ ဘဝတဏ္ဟာ စ – ဣမေ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ။ ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ? ဝိဇ္ဇာ စ ဝိမုတ္တိ စ – ဣမေ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ။ ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ? သမထော စ ဝိပသ္သနာ စ – ဣမေ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ။ ကထဉ္စ, ဘိက္ခဝေ, ဘိက္ခု အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဘာဝေန္တော အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဗဟုလီကရောန္တော, ယေ ဓမ္မာ အဘိညာ ပရိညေယ္ယာ တေ ဓမ္မေ အဘိညာ ပရိဇာနာတိ။ပေ.။ ယေ ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ, တေ ဓမ္မေ အဘိညာ ဘာဝေတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သမ္မာဒိဋ္ဌိံ ဘာဝေတိ။ပေ.။ သမ္မာသမာဓိံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ပေ.။ ဧဝံ ခော, ဘိက္ခဝေ, ဘိက္ခု အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဘာဝေန္တော အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဗဟုလီကရောန္တော ယေ ဓမ္မာ အဘိညာ ပရိညေယ္ယာ, တေ ဓမ္မေ အဘိညာ ပရိဇာနာတိ, ယေ ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ, တေ ဓမ္မေ အဘိညာ ပဇဟတိ, ယေ ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ, တေ ဓမ္မေ အဘိညာ သစ္ဆိကရောတိ, ယေ ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ, တေ ဓမ္မေ အဘိညာ ဘာဝေတီ’’တိ။ ဧကာဒသမံ။

    ‘‘Katame ca, bhikkhave, dhammā abhiññā pariññeyyā? Pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Ime, bhikkhave, dhammā abhiññā pariññeyyā. Katame ca, bhikkhave, dhammā abhiññā pahātabbā? Avijjā ca bhavataṇhā ca – ime, bhikkhave, dhammā abhiññā pahātabbā. Katame ca, bhikkhave, dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca – ime, bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca – ime, bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti…pe… ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe… evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti, ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati, ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti, ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetī’’ti. Ekādasamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁၁-၁၂. အာဂန္တုကသုတ္တာဒိဝဏ္ဏနာ • 11-12. Āgantukasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁၁-၁၂. အာဂန္တုကသုတ္တာဒိဝဏ္ဏနာ • 11-12. Āgantukasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact