Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ८. वत्तक्खन्धकं

    8. Vattakkhandhakaṃ

    आगन्तुकवत्तकथावण्णना

    Āgantukavattakathāvaṇṇanā

    ३५६-३५७. वत्तक्खन्धके उपरिपिट्ठितोति पिट्ठिसङ्घाटस्स उपरिभागतो, द्वारबाहस्स उपरिपदेसतोति अत्थो। विस्सज्‍जेतब्बन्ति सुक्खापनत्थं आतपे विस्सज्‍जितब्बं। अभिवादापेतब्बोति तस्स वस्से पुच्छिते यदि दहरो होति, सयमेव वन्दिस्सति, तदा इमिनाव वन्दापितो नाम होति। निल्‍लोकेतब्बोति ओलोकेतब्बो। यथाभागन्ति पुब्बे पञ्‍ञत्तं पदेसभागं अनतिक्‍कमित्वा। सन्तानकन्ति उण्णनाभिसुत्तं। उल्‍लोकाति गेहस्स उपरिभागतो पट्ठाय, पठमं उपरिभागो सम्मज्‍जितब्बोति वुत्तं होति।

    356-357. Vattakkhandhake uparipiṭṭhitoti piṭṭhisaṅghāṭassa uparibhāgato, dvārabāhassa uparipadesatoti attho. Vissajjetabbanti sukkhāpanatthaṃ ātape vissajjitabbaṃ. Abhivādāpetabboti tassa vasse pucchite yadi daharo hoti, sayameva vandissati, tadā imināva vandāpito nāma hoti. Nilloketabboti oloketabbo. Yathābhāganti pubbe paññattaṃ padesabhāgaṃ anatikkamitvā. Santānakanti uṇṇanābhisuttaṃ. Ullokāti gehassa uparibhāgato paṭṭhāya, paṭhamaṃ uparibhāgo sammajjitabboti vuttaṃ hoti.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / १. आगन्तुकवत्तकथा • 1. Āgantukavattakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / आगन्तुकवत्तकथा • Āgantukavattakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / आगन्तुकवत्तकथावण्णना • Āgantukavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / आगन्तुकवत्तकथावण्णना • Āgantukavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. आगन्तुकवत्तकथा • 1. Āgantukavattakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact