Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अग्गासनादिअनुजाननकथावण्णना

    Aggāsanādianujānanakathāvaṇṇanā

    ३१०-३११. दक्खिणोदकन्ति अग्गतो उपनीयमानं दक्खिणोदकं। अथ खो भगवा भिक्खू आमन्तेसीति (जा॰ अट्ठ॰ १.१.३६ तित्तिरजातकवण्णना) तेहि भिक्खूहि अत्तनो अत्तनो रुचिवसेन अग्गासनादिरहानं कथितकाले ‘‘न, भिक्खवे, मय्हं सासने अग्गासनादीनि पत्वा खत्तियकुला पब्बजितो पमाणं, न ब्राह्मणकुला, न गहपतिकुला पब्बजितो, न विनयधरो, न सुत्तन्तिको, न आभिधम्मिको, न पठमज्झानादिलाभिनो, न सोतापन्‍नादयो पमाणं, अथ खो, भिक्खवे, इमस्मिं सासने यथावुड्ढं अभिवादनं पच्‍चुट्ठानं अञ्‍जलिकम्मं सामीचिकम्मं कत्तब्बं, अग्गासनं अग्गोदकं अग्गपिण्डो लद्धब्बो, इदमेत्थ पमाणं, तस्मा वुड्ढतरो भिक्खु एतेसं अनुच्छविको। इदानि खो पन, भिक्खवे, सारिपुत्तो मय्हं अग्गसावको अनुधम्मचक्‍कप्पवत्तको ममानन्तरसेनासनं लद्धुं अरहति। सो इमं रत्तिं सेनासनं अलभन्तो रुक्खमूले वीतिनामेसि। तुम्हे इदानेव एवं अगारवा अप्पतिस्सा, गच्छन्ते गच्छन्ते काले किन्ति कत्वा विहरिस्सथा’’ति वत्वा अथ नेसं ओवाददानत्थाय ‘‘पुब्बे, भिक्खवे, तिरच्छानगतापि ‘न खो पनेतं अम्हाकं पतिरूपं, यं मयं अञ्‍ञमञ्‍ञं अगारवा अप्पतिस्सा असभागवुत्तिनो विहरेय्याम, अम्हेसु महल्‍लकतरं जानित्वा तस्स अभिवादनादीनि करिस्सामा’ति साधुकं वीमंसित्वा ‘अयं महल्‍लको’ति ञत्वा तस्स अभिवादनादीनि कत्वा देवपथं पूरयमाना गता’’ति वत्वा अतीतं आहरित्वा दस्सेतुं भिक्खू आमन्तेसि।

    310-311.Dakkhiṇodakanti aggato upanīyamānaṃ dakkhiṇodakaṃ. Atha kho bhagavā bhikkhū āmantesīti (jā. aṭṭha. 1.1.36 tittirajātakavaṇṇanā) tehi bhikkhūhi attano attano rucivasena aggāsanādirahānaṃ kathitakāle ‘‘na, bhikkhave, mayhaṃ sāsane aggāsanādīni patvā khattiyakulā pabbajito pamāṇaṃ, na brāhmaṇakulā, na gahapatikulā pabbajito, na vinayadharo, na suttantiko, na ābhidhammiko, na paṭhamajjhānādilābhino, na sotāpannādayo pamāṇaṃ, atha kho, bhikkhave, imasmiṃ sāsane yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ, aggāsanaṃ aggodakaṃ aggapiṇḍo laddhabbo, idamettha pamāṇaṃ, tasmā vuḍḍhataro bhikkhu etesaṃ anucchaviko. Idāni kho pana, bhikkhave, sāriputto mayhaṃ aggasāvako anudhammacakkappavattako mamānantarasenāsanaṃ laddhuṃ arahati. So imaṃ rattiṃ senāsanaṃ alabhanto rukkhamūle vītināmesi. Tumhe idāneva evaṃ agāravā appatissā, gacchante gacchante kāle kinti katvā viharissathā’’ti vatvā atha nesaṃ ovādadānatthāya ‘‘pubbe, bhikkhave, tiracchānagatāpi ‘na kho panetaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ aññamaññaṃ agāravā appatissā asabhāgavuttino vihareyyāma, amhesu mahallakataraṃ jānitvā tassa abhivādanādīni karissāmā’ti sādhukaṃ vīmaṃsitvā ‘ayaṃ mahallako’ti ñatvā tassa abhivādanādīni katvā devapathaṃ pūrayamānā gatā’’ti vatvā atītaṃ āharitvā dassetuṃ bhikkhū āmantesi.

    ये वुड्ढमपचायन्तीति जातिवुड्ढो वयोवुड्ढो गुणवुड्ढोति तयो वुड्ढा। तेसु जातिसम्पन्‍नो जातिवुड्ढो नाम, वये ठितो वयोवुड्ढो नाम, गुणसम्पन्‍नो गुणवुड्ढो नाम। तेसु गुणसम्पन्‍नो वयोवुड्ढो इमस्मिं ठाने वुड्ढोति अधिप्पेतो। अपचायन्तीति जेट्ठापचायिककम्मेन पूजेन्ति। धम्मस्स कोविदाति जेट्ठापचायनधम्मस्स कोविदा कुसला। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। पासंसाति पसंसारहा। सम्पराये च सुग्गतीति सम्परेतब्बे इमं लोकं हित्वा गन्तब्बे परलोकेपि तेसं सुगतियेव होतीति अत्थो। अयं पनेत्थ पिण्डत्थो – भिक्खवे, खत्तिया वा होन्तु ब्राह्मणा वा वेस्सा वा सुद्दा वा गहट्ठा वा पब्बजिता वा तिरच्छानगता वा, ये केचि सत्ता जेट्ठापचितिकम्मे छेका कुसला गुणसम्पन्‍नानं वयोवुड्ढानं अपचितिं करोन्ति, ते इमस्मिञ्‍च अत्तभावे जेट्ठापचितिकारकाति पसंसं वण्णनं थोमनं लभन्ति, कायस्स च भेदा सग्गे निब्बत्तन्तीति।

    Ye vuḍḍhamapacāyantīti jātivuḍḍho vayovuḍḍho guṇavuḍḍhoti tayo vuḍḍhā. Tesu jātisampanno jātivuḍḍho nāma, vaye ṭhito vayovuḍḍho nāma, guṇasampanno guṇavuḍḍho nāma. Tesu guṇasampanno vayovuḍḍho imasmiṃ ṭhāne vuḍḍhoti adhippeto. Apacāyantīti jeṭṭhāpacāyikakammena pūjenti. Dhammassa kovidāti jeṭṭhāpacāyanadhammassa kovidā kusalā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāye ca suggatīti samparetabbe imaṃ lokaṃ hitvā gantabbe paralokepi tesaṃ sugatiyeva hotīti attho. Ayaṃ panettha piṇḍattho – bhikkhave, khattiyā vā hontu brāhmaṇā vā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā vā, ye keci sattā jeṭṭhāpacitikamme chekā kusalā guṇasampannānaṃ vayovuḍḍhānaṃ apacitiṃ karonti, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa ca bhedā sagge nibbattantīti.

    अग्गासनादिअनुजाननकथावण्णना निट्ठिता।

    Aggāsanādianujānanakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / अग्गासनादिअनुजाननं • Aggāsanādianujānanaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / विहारानुजाननकथा • Vihārānujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / विहारानुजाननकथावण्णना • Vihārānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / विहारानुजाननकथा • Vihārānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact