Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. သာကစ္ဆဝဂ္ဂော

    6. Sākacchavaggo

    ၁. အာဟာရသုတ္တံ

    1. Āhārasuttaṃ

    ၂၃၂. သာဝတ္ထိနိဒာနံ ။ ‘‘ပဉ္စန္နဉ္စ, ဘိက္ခဝေ, နီဝရဏာနံ သတ္တန္နဉ္စ ဗောဇ္ဈင္ဂာနံ အာဟာရဉ္စ အနာဟာရဉ္စ ဒေသေသ္သာမိ; တံ သုဏာထ။ ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ , သုဘနိမိတ္တံ။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    232. Sāvatthinidānaṃ . ‘‘Pañcannañca, bhikkhave, nīvaraṇānaṃ sattannañca bojjhaṅgānaṃ āhārañca anāhārañca desessāmi; taṃ suṇātha. Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave , subhanimittaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, ပဋိဃနိမိတ္တံ ။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, paṭighanimittaṃ . Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, အရတိ တန္ဒိ ဝိဇမ္ဘိတာ ဘတ္တသမ္မဒော စေတသော စ လီနတ္တံ။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, စေတသော အဝူပသမော။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, cetaso avūpasamo. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဥပ္ပာဒာယ, ဥပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, ဝိစိကိစ္ဆာဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဥပ္ပာဒာယ, ဥပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? Atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, သတိသမ္ဗောဇ္ဈင္ဂဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ကုသလာကုသလာ ဓမ္မာ သာဝဇ္ဇာနဝဇ္ဇာ ဓမ္မာ ဟီနပဏီတာ ဓမ္မာ ကဏ္ဟသုက္ကသပ္ပဋိဘာဂာ ဓမ္မာ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, အာရမ္ဘဓာတု နိက္ကမဓာတု ပရက္ကမဓာတု။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ပီတိသမ္ဗောဇ္ဈင္ဂဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ကာယပ္ပသ္သဒ္ဓိ စိတ္တပ္ပသ္သဒ္ဓိ ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, kāyappassaddhi cittappassaddhi . Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, သမထနိမိတ္တံ အဗ္ယဂ္ဂနိမိတ္တံ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, အသုဘနိမိတ္တံ ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, asubhanimittaṃ . Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, မေတ္တာစေတောဝိမုတ္တိ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, mettācetovimutti. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, အာရမ္ဘဓာတု နိက္ကမဓာတု ပရက္ကမဓာတု။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဥပ္ပာဒာယ , ဥပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannassa vā thinamiddhassa uppādāya , uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, စေတသော ဝူပသမော။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, cetaso vūpasamo. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဥပ္ပာဒာယ, ဥပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, ကုသလာကုသလာ ဓမ္မာ သာဝဇ္ဇာနဝဇ္ဇာ ဓမ္မာ ဟီနပဏီတာ ဓမ္မာ ကဏ္ဟသုက္ကသပ္ပဋိဘာဂာ ဓမ္မာ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဥပ္ပာဒာယ, ဥပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, သတိသမ္ဗောဇ္ဈင္ဂဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ အမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. Tattha amanasikārabahulīkāro – ayamanāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ကုသလာကုသလာ ဓမ္မာ သာဝဇ္ဇာနဝဇ္ဇာ ဓမ္မာ ဟီနပဏီတာ ဓမ္မာ ကဏ္ဟသုက္ကသပ္ပဋိဘာဂာ ဓမ္မာ။ တတ္ထ အမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha amanasikārabahulīkāro – ayamanāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, အာရမ္ဘဓာတု နိက္ကမဓာတု ပရက္ကမဓာတု။ တတ္ထ အမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Tattha amanasikārabahulīkāro – ayamanāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ပီတိသမ္ဗောဇ္ဈင္ဂဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ အမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. Tattha amanasikārabahulīkāro – ayamanāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ကာယပ္ပသ္သဒ္ဓိ စိတ္တပ္ပသ္သဒ္ဓိ။ တတ္ထ အမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, kāyappassaddhi cittappassaddhi. Tattha amanasikārabahulīkāro – ayamanāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, သမထနိမိတ္တံ အဗ္ယဂ္ဂနိမိတ္တံ။ တတ္ထ အမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ. Tattha amanasikārabahulīkāro – ayamanāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ အမနသိကာရဗဟုလီကာရော – အယမနာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ , ဥပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ’’တိ။ ပဌမံ။

    ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. Tattha amanasikārabahulīkāro – ayamanāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya , uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā’’ti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. အာဟာရသုတ္တဝဏ္ဏနာ • 1. Āhārasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. အာဟာရသုတ္တဝဏ္ဏနာ • 1. Āhārasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact