Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. အဇ္ဈတ္တိကာယတနပရိဇာနနသုတ္တံ

    8. Ajjhattikāyatanaparijānanasuttaṃ

    ၁၁၁. ‘‘စက္ခုံ, ဘိက္ခဝေ, အနဘိဇာနံ အပရိဇာနံ အဝိရာဇယံ အပ္ပဇဟံ အဘဗ္ဗော ဒုက္ခက္ခယာယ။ သောတံ။ ဃာနံ။ ဇိဝ္ဟံ။ ကာယံ။ မနံ အနဘိဇာနံ အပရိဇာနံ အဝိရာဇယံ အပ္ပဇဟံ အဘဗ္ဗော ဒုက္ခက္ခယာယ။ စက္ခုဉ္စ ခော, ဘိက္ခဝေ, အဘိဇာနံ ပရိဇာနံ ဝိရာဇယံ ပဇဟံ ဘဗ္ဗော ဒုက္ခက္ခယာယ။ပေ.။ ဇိဝ္ဟံ။ ကာယံ။ မနံ အဘိဇာနံ ပရိဇာနံ ဝိရာဇယံ ပဇဟံ ဘဗ္ဗော ဒုက္ခက္ခယာယာ’’တိ။ အဋ္ဌမံ။

    111. ‘‘Cakkhuṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Cakkhuñca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya…pe… jivhaṃ… kāyaṃ… manaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂-၁၀. ဥပာဒာယသုတ္တာဒိဝဏ္ဏနာ • 2-10. Upādāyasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂-၁၀. ဥပာဒာယသုတ္တာဒိဝဏ္ဏနာ • 2-10. Upādāyasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact