Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. အာကာသသုတ္တံ

    7. Ākāsasuttaṃ

    ၁၅၅. ‘‘သေယ္ယထာပိ , ဘိက္ခဝေ, အာကာသေ ဝိဝိဓာ ဝာတာ ဝာယန္တိ – ပုရတ္ထိမာပိ ဝာတာ ဝာယန္တိ, ပစ္ဆိမာပိ ဝာတာ ဝာယန္တိ, ဥတ္တရာပိ ဝာတာ ဝာယန္တိ, ဒက္ခိဏာပိ ဝာတာ ဝာယန္တိ, သရဇာပိ ဝာတာ ဝာယန္တိ, အရဇာပိ ဝာတာ ဝာယန္တိ, သီတာပိ ဝာတာ ဝာယန္တိ, ဥဏ္ဟာပိ ဝာတာ ဝာယန္တိ, ပရိတ္တာပိ ဝာတာ ဝာယန္တိ, အဓိမတ္တာပိ ဝာတာ ဝာယန္တိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘိက္ခုနော အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဘာဝယတော အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဗဟုလီကရောတော စတ္တာရောပိ သတိပဋ္ဌာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ သမ္မပ္ပဓာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ ဣဒ္ဓိပာဒာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဣန္ဒ္ရိယာနိ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဗလာနိ ဘာဝနာပရိပူရိံ ဂစ္ဆန္တိ, သတ္တပိ ဗောဇ္ဈင္ဂာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ။ ကထဉ္စ, ဘိက္ခဝေ, ဘိက္ခုနော အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဘာဝယတော အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဗဟုလီကရောတော စတ္တာရောပိ သတိပဋ္ဌာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ သမ္မပ္ပဓာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ ဣဒ္ဓိပာဒာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဣန္ဒ္ရိယာနိ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဗလာနိ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, သတ္တပိ ဗောဇ္ဈင္ဂာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သမ္မာဒိဋ္ဌိံ ဘာဝေတိ။ပေ.။ သမ္မာသမာဓိံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ပေ.။ ဧဝံ ခော, ဘိက္ခဝေ, ဘိက္ခုနော အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဘာဝယတော အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဗဟုလီကရောတော စတ္တာရောပိ သတိပဋ္ဌာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ သမ္မပ္ပဓာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ ဣဒ္ဓိပာဒာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဣန္ဒ္ရိယာနိ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဗလာနိ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, သတ္တပိ ဗောဇ္ဈင္ဂာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တီ’’တိ။ သတ္တမံ။

    155. ‘‘Seyyathāpi , bhikkhave, ākāse vividhā vātā vāyanti – puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti; evameva kho, bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāparipūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti. Kathañca, bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe… evaṃ kho, bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchantī’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇. အာကာသသုတ္တဝဏ္ဏနာ • 7. Ākāsasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၇. အာကာသသုတ္တဝဏ္ဏနာ • 7. Ākāsasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact