Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अलज्‍जीनिस्सयवत्थुकथावण्णना

    Alajjīnissayavatthukathāvaṇṇanā

    १२०. निस्सयपटिसंयुत्तवत्थूसु भिक्खूहि समानो सीलादिगुणभागो अस्साति भिक्खुसभागो, तस्स भावो भिक्खुसभागता। द्वे तीणि दिवसानि वसित्वा गन्तुकामेन अनिस्सितेन वसितब्बन्ति एत्थ ‘‘याव भिक्खुसभागतं जानामी’’ति आभोगं विनापि अनिस्सितेन वसितुं वट्टतीति अधिप्पायो। भिक्खुसभागतं पन जानन्तो ‘‘स्वे गमिस्सामि, किं मे निस्सयेना’’ति अरुणं उट्ठपेतुं न लभति। ‘‘पुरारुणा उट्ठहित्वाव गमिस्सामी’’ति आभोगेन सयन्तस्स सचे अरुणो उग्गच्छति, वट्टति। ‘‘सत्ताहं वसिस्सामी’’ति आलयं करोन्तेन पन निस्सयो गहेतब्बोति ‘‘सत्ताहमत्तं वसिस्सामि, किं भिक्खुसभागताजाननेना’’ति जानने धुरं निक्खिपित्वा वसितुं न लभति, भिक्खुसभागतं उपपरिक्खित्वा निस्सयो गहेतब्बोति अत्थो।

    120. Nissayapaṭisaṃyuttavatthūsu bhikkhūhi samāno sīlādiguṇabhāgo assāti bhikkhusabhāgo, tassa bhāvo bhikkhusabhāgatā. Dve tīṇi divasāni vasitvā gantukāmena anissitenavasitabbanti ettha ‘‘yāva bhikkhusabhāgataṃ jānāmī’’ti ābhogaṃ vināpi anissitena vasituṃ vaṭṭatīti adhippāyo. Bhikkhusabhāgataṃ pana jānanto ‘‘sve gamissāmi, kiṃ me nissayenā’’ti aruṇaṃ uṭṭhapetuṃ na labhati. ‘‘Purāruṇā uṭṭhahitvāva gamissāmī’’ti ābhogena sayantassa sace aruṇo uggacchati, vaṭṭati. ‘‘Sattāhaṃ vasissāmī’’ti ālayaṃ karontena pana nissayo gahetabboti ‘‘sattāhamattaṃ vasissāmi, kiṃ bhikkhusabhāgatājānanenā’’ti jānane dhuraṃ nikkhipitvā vasituṃ na labhati, bhikkhusabhāgataṃ upaparikkhitvā nissayo gahetabboti attho.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ५८. अलज्‍जीनिस्सयवत्थूनि • 58. Alajjīnissayavatthūni

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अलज्‍जीनिस्सयवत्थुकथा • Alajjīnissayavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अलज्‍जीनिस्सयवत्थुकथावण्णना • Alajjīnissayavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अलज्‍जिनिस्सयवत्थुकथावण्णना • Alajjinissayavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५८. अलज्‍जीनिस्सयवत्थुकथा • 58. Alajjīnissayavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact