Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ९. नवमवग्गो

    9. Navamavaggo

    (८५) २. अमतारम्मणकथा

    (85) 2. Amatārammaṇakathā

    ५४९. अमतारम्मणं संयोजनन्ति? आमन्ता। अमतं संयोजनियं गन्थनियं ओघनियं योगनियं नीवरणियं परामट्ठं उपादानियं संकिलेसियन्ति? न हेवं वत्तब्बे…पे॰… ननु अमतं असंयोजनियं अगन्थनियं…पे॰… असंकिलेसियन्ति? आमन्ता। हञ्‍चि अमतं असंयोजनियं…पे॰… असंकिलेसियं, नो च वत रे वत्तब्बे – ‘‘अमतारम्मणं संयोजन’’न्ति।

    549. Amatārammaṇaṃ saṃyojananti? Āmantā. Amataṃ saṃyojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ saṃkilesiyanti? Na hevaṃ vattabbe…pe… nanu amataṃ asaṃyojaniyaṃ aganthaniyaṃ…pe… asaṃkilesiyanti? Āmantā. Hañci amataṃ asaṃyojaniyaṃ…pe… asaṃkilesiyaṃ, no ca vata re vattabbe – ‘‘amatārammaṇaṃ saṃyojana’’nti.

    अमतं आरब्भ रागो उप्पज्‍जतीति? आमन्ता। अमतं रागट्ठानियं रजनियं कमनियं मदनियं बन्धनियं मुच्छनियन्ति? न हेवं वत्तब्बे…पे॰… ननु अमतं न रागट्ठानियं न रजनियं न कमनियं न मदनियं न बन्धनियं न मुच्छनियन्ति? आमन्ता। हञ्‍चि अमतं न रागट्ठानियं न रजनियं न कमनियं न मदनियं न बन्धनियं न मुच्छनियं, नो च वत रे वत्तब्बे – ‘‘अमतं आरब्भ रागो उप्पज्‍जती’’ति।

    Amataṃ ārabbha rāgo uppajjatīti? Āmantā. Amataṃ rāgaṭṭhāniyaṃ rajaniyaṃ kamaniyaṃ madaniyaṃ bandhaniyaṃ mucchaniyanti? Na hevaṃ vattabbe…pe… nanu amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyanti? Āmantā. Hañci amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyaṃ, no ca vata re vattabbe – ‘‘amataṃ ārabbha rāgo uppajjatī’’ti.

    अमतं आरब्भ दोसो उप्पज्‍जतीति? आमन्ता। अमतं दोसट्ठानियं कोपट्ठानियं पटिघट्ठानियन्ति? न हेवं वत्तब्बे…पे॰… ननु अमतं न दोसट्ठानियं न कोपट्ठानियं न पटिघट्ठानियन्ति? आमन्ता। हञ्‍चि अमतं न दोसट्ठानियं न कोपट्ठानियं न पटिघट्ठानियं, नो च वत रे वत्तब्बे – ‘‘अमतं आरब्भ दोसो उप्पज्‍जती’’ति।

    Amataṃ ārabbha doso uppajjatīti? Āmantā. Amataṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti? Na hevaṃ vattabbe…pe… nanu amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti? Āmantā. Hañci amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyaṃ, no ca vata re vattabbe – ‘‘amataṃ ārabbha doso uppajjatī’’ti.

    अमतं आरब्भ मोहो उप्पज्‍जतीति? आमन्ता। अमतं मोहट्ठानियं अञ्‍ञाणकरणं अचक्खुकरणं पञ्‍ञानिरोधियं विघातपक्खियं अनिब्बानसंवत्तनियन्ति? न हेवं वत्तब्बे…पे॰… ननु अमतं न मोहट्ठानियं न अञ्‍ञाणकरणं न अचक्खुकरणं पञ्‍ञाबुद्धियं अविघातपक्खियं निब्बानसंवत्तनियन्ति? आमन्ता। हञ्‍चि अमतं न मोहट्ठानियं न अञ्‍ञाणकरणं…पे॰… निब्बानसंवत्तनियं, नो च वत रे वत्तब्बे – ‘‘अमतं आरब्भ मोहो उप्पज्‍जती’’ति।

    Amataṃ ārabbha moho uppajjatīti? Āmantā. Amataṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ acakkhukaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattaniyanti? Na hevaṃ vattabbe…pe… nanu amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ na acakkhukaraṇaṃ paññābuddhiyaṃ avighātapakkhiyaṃ nibbānasaṃvattaniyanti? Āmantā. Hañci amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ…pe… nibbānasaṃvattaniyaṃ, no ca vata re vattabbe – ‘‘amataṃ ārabbha moho uppajjatī’’ti.

    ५५०. रूपं आरब्भ संयोजना उप्पज्‍जन्ति, रूपं संयोजनियं गन्थनियं…पे॰… संकिलेसियन्ति? आमन्ता । अमतं आरब्भ संयोजना उप्पज्‍जन्ति, अमतं संयोजनियं…पे॰… संकिलेसियन्ति ? न हेवं वत्तब्बे…पे॰…।

    550. Rūpaṃ ārabbha saṃyojanā uppajjanti, rūpaṃ saṃyojaniyaṃ ganthaniyaṃ…pe… saṃkilesiyanti? Āmantā . Amataṃ ārabbha saṃyojanā uppajjanti, amataṃ saṃyojaniyaṃ…pe… saṃkilesiyanti ? Na hevaṃ vattabbe…pe….

    रूपं आरब्भ रागो उप्पज्‍जति, रूपं रागट्ठानियं रजनियं कमनियं मदनियं बन्धनियं मुच्छनियन्ति? आमन्ता। अमतं आरब्भ रागो उप्पज्‍जति, अमतं रागट्ठानियं…पे॰… मुच्छनियन्ति? न हेवं वत्तब्बे…पे॰…।

    Rūpaṃ ārabbha rāgo uppajjati, rūpaṃ rāgaṭṭhāniyaṃ rajaniyaṃ kamaniyaṃ madaniyaṃ bandhaniyaṃ mucchaniyanti? Āmantā. Amataṃ ārabbha rāgo uppajjati, amataṃ rāgaṭṭhāniyaṃ…pe… mucchaniyanti? Na hevaṃ vattabbe…pe….

    रूपं आरब्भ दोसो उप्पज्‍जति, रूपं दोसट्ठानियं कोपट्ठानियं पटिघट्ठानियन्ति? आमन्ता। अमतं आरब्भ दोसो उप्पज्‍जति, अमतं दोसट्ठानियं कोपट्ठानियं पटिघट्ठानियन्ति? न हेवं वत्तब्बे…पे॰…।

    Rūpaṃ ārabbha doso uppajjati, rūpaṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti? Āmantā. Amataṃ ārabbha doso uppajjati, amataṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti? Na hevaṃ vattabbe…pe….

    रूपं आरब्भ मोहो उप्पज्‍जति, रूपं मोहट्ठानियं अञ्‍ञाणकरणं…पे॰… अनिब्बानसंवत्तनियन्ति? आमन्ता। अमतं आरब्भ मोहो उप्पज्‍जति, अमतं मोहट्ठानियं अञ्‍ञाणकरणं…पे॰… अनिब्बानसंवत्तनियन्ति? न हेवं वत्तब्बे…पे॰…।

    Rūpaṃ ārabbha moho uppajjati, rūpaṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ…pe… anibbānasaṃvattaniyanti? Āmantā. Amataṃ ārabbha moho uppajjati, amataṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ…pe… anibbānasaṃvattaniyanti? Na hevaṃ vattabbe…pe….

    अमतं आरब्भ संयोजना उप्पज्‍जन्ति, अमतं असंयोजनियं अगन्थनियं अनोघनियं अयोगनियं अनीवरणियं अपरामट्ठं अनुपादानियं असंकिलेसियन्ति? आमन्ता। रूपं आरब्भ संयोजना उप्पज्‍जन्ति, रूपं असंयोजनियं अगन्थनियं…पे॰… असंकिलेसियन्ति? न हेवं वत्तब्बे…पे॰…।

    Amataṃ ārabbha saṃyojanā uppajjanti, amataṃ asaṃyojaniyaṃ aganthaniyaṃ anoghaniyaṃ ayoganiyaṃ anīvaraṇiyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesiyanti? Āmantā. Rūpaṃ ārabbha saṃyojanā uppajjanti, rūpaṃ asaṃyojaniyaṃ aganthaniyaṃ…pe… asaṃkilesiyanti? Na hevaṃ vattabbe…pe….

    अमतं आरब्भ रागो उप्पज्‍जति, अमतं न रागट्ठानियं न रजनियं न कमनियं न मदनियं न बन्धनियं न मुच्छनियन्ति? आमन्ता । रूपं आरब्भ रागो उप्पज्‍जति, रूपं न रागट्ठानियं…पे॰… न मुच्छनियन्ति? न हेवं वत्तब्बे…पे॰…।

    Amataṃ ārabbha rāgo uppajjati, amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyanti? Āmantā . Rūpaṃ ārabbha rāgo uppajjati, rūpaṃ na rāgaṭṭhāniyaṃ…pe… na mucchaniyanti? Na hevaṃ vattabbe…pe….

    अमतं आरब्भ दोसो उप्पज्‍जति, अमतं न दोसट्ठानियं न कोपट्ठानियं न पटिघट्ठानियन्ति? आमन्ता। रूपं आरब्भ दोसो उप्पज्‍जति, रूपं न दोसट्ठानियं न कोपट्ठानियं न पटिघट्ठानियन्ति? न हेवं वत्तब्बे…पे॰…।

    Amataṃ ārabbha doso uppajjati, amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti? Āmantā. Rūpaṃ ārabbha doso uppajjati, rūpaṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti? Na hevaṃ vattabbe…pe….

    अमतं आरब्भ मोहो उप्पज्‍जति, अमतं न मोहट्ठानियं न अञ्‍ञाणकरणं…पे॰… निब्बानसंवत्तनियन्ति? आमन्ता। रूपं आरब्भ मोहो उप्पज्‍जति, रूपं न मोहट्ठानियं न अञ्‍ञाणकरणं…पे॰… निब्बानसंवत्तनियन्ति? न हेवं वत्तब्बे…पे॰…।

    Amataṃ ārabbha moho uppajjati, amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ…pe… nibbānasaṃvattaniyanti? Āmantā. Rūpaṃ ārabbha moho uppajjati, rūpaṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ…pe… nibbānasaṃvattaniyanti? Na hevaṃ vattabbe…pe….

    ५५१. न वत्तब्बं – ‘‘अमतारम्मणं संयोजन’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘निब्बानं निब्बानतो सञ्‍जानाति, निब्बानं निब्बानतो सञ्‍जानित्वा निब्बानं मञ्‍ञति, निब्बानस्मिं मञ्‍ञति, निब्बानतो मञ्‍ञति, निब्बानं मेति मञ्‍ञति, निब्बानं अभिनन्दती’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अमतारम्मणं संयोजनन्ति।

    551. Na vattabbaṃ – ‘‘amatārammaṇaṃ saṃyojana’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nibbānaṃ nibbānato sañjānāti, nibbānaṃ nibbānato sañjānitvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānaṃ meti maññati, nibbānaṃ abhinandatī’’ti 2! Attheva suttantoti? Āmantā. Tena hi amatārammaṇaṃ saṃyojananti.

    अमतारम्मणकथा निट्ठिता।

    Amatārammaṇakathā niṭṭhitā.







    Footnotes:
    1. म॰ नि॰ १.६
    2. ma. ni. 1.6



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. अमतारम्मणकथावण्णना • 2. Amatārammaṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / २. अमतारम्मणकथावण्णना • 2. Amatārammaṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / २. अमतारम्मणकथावण्णना • 2. Amatārammaṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact