Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ५. पञ्‍चमवग्गो

    5. Pañcamavaggo

    (५०) ८. अनागतञाणकथा

    (50) 8. Anāgatañāṇakathā

    ४३९. अनागते ञाणं अत्थीति? आमन्ता। अनागतं मूलतो जानाति, हेतुतो जानाति, निदानतो जानाति, सम्भवतो जानाति, पभवतो जानाति, समुट्ठानतो जानाति, आहारतो जानाति , आरम्मणतो जानाति, पच्‍चयतो जानाति, समुदयतो जानातीति? न हेवं वत्तब्बे…पे॰…।

    439. Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ mūlato jānāti, hetuto jānāti, nidānato jānāti, sambhavato jānāti, pabhavato jānāti, samuṭṭhānato jānāti, āhārato jānāti , ārammaṇato jānāti, paccayato jānāti, samudayato jānātīti? Na hevaṃ vattabbe…pe….

    अनागते ञाणं अत्थीति? आमन्ता। अनागतं हेतुपच्‍चयतं जानाति, आरम्मणपच्‍चयतं जानाति, अधिपतिपच्‍चयतं जानाति, अनन्तरपच्‍चयतं जानाति, समनन्तरपच्‍चयतं जानातीति? न हेवं वत्तब्बे…पे॰…।

    Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ hetupaccayataṃ jānāti, ārammaṇapaccayataṃ jānāti, adhipatipaccayataṃ jānāti, anantarapaccayataṃ jānāti, samanantarapaccayataṃ jānātīti? Na hevaṃ vattabbe…pe….

    अनागते ञाणं अत्थीति? आमन्ता। गोत्रभुनो पुग्गलस्स सोतापत्तिमग्गे ञाणं अत्थीति? न हेवं वत्तब्बे…पे॰…। सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स सोतापत्तिफले ञाणं अत्थीति? न हेवं वत्तब्बे…पे॰…।

    Anāgate ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe…. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

    सकदागामि…पे॰… अनागामि …पे॰… अरहत्तसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स अरहत्ते ञाणं अत्थीति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmi…pe… anāgāmi …pe… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

    ४४०. न वत्तब्बं – ‘‘अनागते ञाणं अत्थी’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘पाटलिपुत्तस्स खो, आनन्द, तयो अन्तराया भविस्सन्ति – अग्गितो वा उदकतो वा मिथुभेदा वा’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अनागते ञाणं अत्थीति।

    440. Na vattabbaṃ – ‘‘anāgate ñāṇaṃ atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā mithubhedā vā’’ti 2! Attheva suttantoti? Āmantā. Tena hi anāgate ñāṇaṃ atthīti.

    अनागतञाणकथा निट्ठिता।

    Anāgatañāṇakathā niṭṭhitā.







    Footnotes:
    1. महाव॰ २८६; दी॰ नि॰ २.१५२; उदा॰ ७६
    2. mahāva. 286; dī. ni. 2.152; udā. 76



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. अनागतञाणकथावण्णना • 8. Anāgatañāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ८. अनागतञाणकथावण्णना • 8. Anāgatañāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ८. अनागतञाणकथावण्णना • 8. Anāgatañāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact