Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā)

    ၉-၁၀. အာနန္ဒအစ္ဆရိယသုတ္တာဒိဝဏ္ဏနာ

    9-10. Ānandaacchariyasuttādivaṇṇanā

    ၁၂၉-၁၃၀. နဝမေ ပဋိသန္ထာရဓမ္မန္တိ ပကတိစာရိတ္တဝသေန ဝုတ္တံ, ဥပဂတာနံ ပန ဘိက္ခူနံ ဘိက္ခုနီနဉ္စ ပုစ္ဆာဝိသ္သဇ္ဇနဝသေန စေဝ စိတ္တရုစိဝသေန စ ယထာကာလံ ဓမ္မံ ဒေသေတိယေဝ, ဥပာသကဥပာသိကာနံ ပန ဥပနိသိန္နကကထာဝသေန။ ဒသမံ ဥတ္တာနမေဝ။

    129-130. Navame paṭisanthāradhammanti pakaticārittavasena vuttaṃ, upagatānaṃ pana bhikkhūnaṃ bhikkhunīnañca pucchāvissajjanavasena ceva cittarucivasena ca yathākālaṃ dhammaṃ desetiyeva, upāsakaupāsikānaṃ pana upanisinnakakathāvasena. Dasamaṃ uttānameva.

    အာနန္ဒအစ္ဆရိယသုတ္တာဒိဝဏ္ဏနာ နိဋ္ဌိတာ။

    Ānandaacchariyasuttādivaṇṇanā niṭṭhitā.

    ဘယဝဂ္ဂဝဏ္ဏနာ နိဋ္ဌိတာ။

    Bhayavaggavaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya
    ၉. အာနန္ဒအစ္ဆရိယသုတ္တံ • 9. Ānandaacchariyasuttaṃ
    ၁၀. စက္ကဝတ္တိအစ္ဆရိယသုတ္တံ • 10. Cakkavattiacchariyasuttaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā)
    ၉. အာနန္ဒအစ္ဆရိယသုတ္တဝဏ္ဏနာ • 9. Ānandaacchariyasuttavaṇṇanā
    ၁၀. စက္ကဝတ္တိအစ္ဆရိယသုတ္တဝဏ္ဏနာ • 10. Cakkavattiacchariyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact