Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. အာနန္ဒသုတ္တံ

    2. Ānandasuttaṃ

    ၈၂. အထ ခော အာယသ္မာ အာနန္ဒော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နံ ခော အာယသ္မန္တံ အာနန္ဒံ ဘဂဝာ ဧတဒဝောစ –

    82. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘အသ္သဒ္ဓော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘assaddho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ဒုသ္သီလော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘dussīlo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘အပ္ပသ္သုတော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘appassuto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ဒုဗ္ဗစော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘dubbaco samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ပာပမိတ္တော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘pāpamitto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ကုသီတော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘kusīto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘မုဋ္ဌသ္သတိ သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘muṭṭhassati samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘အသန္တုဋ္ဌော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘asantuṭṭho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ပာပိစ္ဆော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘pāpiccho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘မိစ္ဆာဒိဋ္ဌိကော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘micchādiṭṭhiko samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ဣမေဟိ ဒသဟိ ဓမ္မေဟိ သမန္နာဂတော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘သဒ္ဓော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘saddho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘သီလဝာ သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘sīlavā samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ဗဟုသ္သုတော သုတဓရော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘bahussuto sutadharo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘သုဝစော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘suvaco samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ကလ္ယာဏမိတ္တော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘kalyāṇamitto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘အာရဒ္ဓဝီရိယော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘āraddhavīriyo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ဥပဋ္ဌိတသ္သတိ သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘upaṭṭhitassati samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘သန္တုဋ္ဌော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘santuṭṭho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘အပ္ပိစ္ဆော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘appiccho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘သမ္မာဒိဋ္ဌိကော သမာနော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။

    ‘‘So vatānanda, bhikkhu ‘sammādiṭṭhiko samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjati.

    ‘‘သော ဝတာနန္ဒ, ဘိက္ခု ‘ဣမေဟိ ဒသဟိ ဓမ္မေဟိ သမန္နာဂတော ဣမသ္မိံ ဓမ္မဝိနယေ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇိသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတီ’’တိ။ ဒုတိယံ။

    ‘‘So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjatī’’ti. Dutiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁-၃. ဝာဟနသုတ္တာဒိဝဏ္ဏနာ • 1-3. Vāhanasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၈. ဝာဟနသုတ္တာဒိဝဏ္ဏနာ • 1-8. Vāhanasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact