Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १४. चुद्दसमवग्गो

    14. Cuddasamavaggo

    (१३८) ३. अनन्तरपच्‍चयकथा

    (138) 3. Anantarapaccayakathā

    ६९३. चक्खुविञ्‍ञाणस्स अनन्तरा सोतविञ्‍ञाणं उप्पज्‍जतीति? आमन्ता। या चक्खुविञ्‍ञाणस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव सोतविञ्‍ञाणस्स उप्पादाय आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    693. Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Yā cakkhuviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    चक्खुविञ्‍ञाणस्स अनन्तरा सोतविञ्‍ञाणं उप्पज्‍जति, न वत्तब्बं – ‘‘या चक्खुविञ्‍ञाणस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव सोतविञ्‍ञाणस्स उप्पादाय आवट्टना…पे॰… पणिधीति? आमन्ता। सोतविञ्‍ञाणं अनावट्टेन्तस्स उप्पज्‍जति…पे॰… अप्पणिदहन्तस्स उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…। ननु सोतविञ्‍ञाणं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जतीति, आमन्ता। हञ्‍चि सोतविञ्‍ञाणं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जति, नो च वत रे वत्तब्बे – ‘‘चक्खुविञ्‍ञाणस्स अनन्तरा सोतविञ्‍ञाणं उप्पज्‍जती’’ति।

    Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjati, na vattabbaṃ – ‘‘yā cakkhuviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Sotaviññāṇaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe…. Nanu sotaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti, āmantā. Hañci sotaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatī’’ti.

    ६९४. चक्खुविञ्‍ञाणस्स अनन्तरा सोतविञ्‍ञाणं उप्पज्‍जतीति? आमन्ता। चक्खुविञ्‍ञाणं रूपनिमित्तं मनसिकरोतो उप्पज्‍जतीति ? आमन्ता। सोतविञ्‍ञाणं रूपनिमित्तं मनसिकरोतो उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    694. Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Cakkhuviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti ? Āmantā. Sotaviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

    चक्खुविञ्‍ञाणं रूपारम्मणञ्‍ञेव न अञ्‍ञारम्मणन्ति? आमन्ता। सोतविञ्‍ञाणं रूपारम्मणञ्‍ञेव न अञ्‍ञारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Cakkhuviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti? Āmantā. Sotaviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti? Na hevaṃ vattabbe…pe….

    चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? आमन्ता। चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति सोतविञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti? Āmantā. Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti? Na hevaṃ vattabbe…pe….

    चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति सोतविञ्‍ञाणन्ति? आमन्ता। ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति सोतविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता। हञ्‍चि ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति सोतविञ्‍ञाण’’न्ति।

    Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇa’’nti.

    चक्खुविञ्‍ञाणस्स अनन्तरा सोतविञ्‍ञाणं उप्पज्‍जतीति? आमन्ता। तञ्‍ञेव चक्खुविञ्‍ञाणं तं सोतविञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Taññeva cakkhuviññāṇaṃ taṃ sotaviññāṇanti? Na hevaṃ vattabbe…pe….

    ६९५. सोतविञ्‍ञाणस्स अनन्तरा घानविञ्‍ञाणं उप्पज्‍जति…पे॰… घानविञ्‍ञाणस्स अनन्तरा जिव्हाविञ्‍ञाणं उप्पज्‍जति…पे॰… जिव्हाविञ्‍ञाणस्स अनन्तरा कायविञ्‍ञाणं उप्पज्‍जतीति? आमन्ता। या जिव्हाविञ्‍ञाणस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव कायविञ्‍ञाणस्स उप्पादाय आवट्टना…पे॰… पणिधीति ? न हेवं वत्तब्बे…पे॰… जिव्हाविञ्‍ञाणस्स अनन्तरा कायविञ्‍ञाणं उप्पज्‍जति, न वत्तब्बं – ‘‘या जिव्हाविञ्‍ञाणस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव कायविञ्‍ञाणस्स उप्पादाय आवट्टना…पे॰… पणिधी’’ति? आमन्ता। कायविञ्‍ञाणं अनावट्टेन्तस्स उप्पज्‍जति…पे॰… अप्पणिदहन्तस्स उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… ननु कायविञ्‍ञाणं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जतीति? आमन्ता। हञ्‍चि कायविञ्‍ञाणं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जति, नो च वत रे वत्तब्बे – ‘‘जिव्हाविञ्‍ञाणस्स अनन्तरा कायविञ्‍ञाणं उप्पज्‍जती’’ति।

    695. Sotaviññāṇassa anantarā ghānaviññāṇaṃ uppajjati…pe… ghānaviññāṇassa anantarā jivhāviññāṇaṃ uppajjati…pe… jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Yā jivhāviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti ? Na hevaṃ vattabbe…pe… jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjati, na vattabbaṃ – ‘‘yā jivhāviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Kāyaviññāṇaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu kāyaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci kāyaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatī’’ti.

    ६९६. जिव्हाविञ्‍ञाणस्स अनन्तरा कायविञ्‍ञाणं उप्पज्‍जतीति? आमन्ता। जिव्हाविञ्‍ञाणं रसनिमित्तं मनसिकरोतो उप्पज्‍जतीति? आमन्ता। कायविञ्‍ञाणं रसनिमित्तं मनसिकरोतो उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    696. Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Jivhāviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti? Āmantā. Kāyaviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

    जिव्हाविञ्‍ञाणं रसारम्मणञ्‍ञेव न अञ्‍ञारम्मणन्ति? आमन्ता। कायविञ्‍ञाणं रसारम्मणञ्‍ञेव न अञ्‍ञारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Jivhāviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti? Āmantā. Kāyaviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti? Na hevaṃ vattabbe…pe….

    जिव्हञ्‍च पटिच्‍च रसे च उप्पज्‍जति जिव्हाविञ्‍ञाणन्ति? आमन्ता। जिव्हञ्‍च पटिच्‍च रसे च उप्पज्‍जति कायविञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Jivhañca paṭicca rase ca uppajjati jivhāviññāṇanti? Āmantā. Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti? Na hevaṃ vattabbe…pe….

    जिव्हञ्‍च पटिच्‍च रसे च उप्पज्‍जति कायविञ्‍ञाणन्ति? आमन्ता। ‘‘जिव्हञ्‍च पटिच्‍च रसे च उप्पज्‍जति कायविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘जिव्हञ्‍च पटिच्‍च रसे च उप्पज्‍जति जिव्हाविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता। हञ्‍चि ‘‘जिव्हञ्‍च पटिच्‍च रसे च उप्पज्‍जति जिव्हाविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति, नो च वत रे वत्तब्बे – ‘‘जिव्हञ्‍च पटिच्‍च रसे च उप्पज्‍जति कायविञ्‍ञाण’’न्ति।

    Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti? Āmantā. ‘‘Jivhañca paṭicca rase ca uppajjati kāyaviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Jivhañca paṭicca rase ca uppajjati jivhāviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘jivhañca paṭicca rase ca uppajjati jivhāviññāṇa’’nti – attheva suttantoti, no ca vata re vattabbe – ‘‘jivhañca paṭicca rase ca uppajjati kāyaviññāṇa’’nti.

    जिव्हाविञ्‍ञाणस्स अनन्तरा कायविञ्‍ञाणं उप्पज्‍जतीति? आमन्ता। तञ्‍ञेव जिव्हाविञ्‍ञाणं तं कायविञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Taññeva jivhāviññāṇaṃ taṃ kāyaviññāṇanti? Na hevaṃ vattabbe…pe….

    ६९७. न वत्तब्बं – ‘‘पञ्‍चविञ्‍ञाणा अञ्‍ञमञ्‍ञस्स समनन्तरा उप्पज्‍जन्ती’’ति? आमन्ता। ननु अत्थि कोचि नच्‍चति गायति वादेति, रूपञ्‍च पस्सति, सद्दञ्‍च सुणाति, गन्धञ्‍च घायति, रसञ्‍च सायति, फोट्ठब्बञ्‍च फुसतीति? आमन्ता। हञ्‍चि अत्थि कोचि नच्‍चति गायति वादेति, रूपञ्‍च पस्सति, सद्दञ्‍च सुणाति, गन्धञ्‍च घायति, रसञ्‍च सायति, फोट्ठब्बञ्‍च फुसति, तेन वत रे वत्तब्बे – ‘‘पञ्‍चविञ्‍ञाणा अञ्‍ञमञ्‍ञस्स समनन्तरा उप्पज्‍जन्ती’’ति।

    697. Na vattabbaṃ – ‘‘pañcaviññāṇā aññamaññassa samanantarā uppajjantī’’ti? Āmantā. Nanu atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusatīti? Āmantā. Hañci atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusati, tena vata re vattabbe – ‘‘pañcaviññāṇā aññamaññassa samanantarā uppajjantī’’ti.

    अनन्तरपच्‍चयकथा निट्ठिता।

    Anantarapaccayakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ३. अनन्तरपच्‍चयकथावण्णना • 3. Anantarapaccayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ३. अनन्तरपच्‍चयकथावण्णना • 3. Anantarapaccayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ३. अनन्तरपच्‍चयकथावण्णना • 3. Anantarapaccayakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact