Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १३. तेरसमवग्गो

    13. Terasamavaggo

    (१२८) ३. अनन्तरापयुत्तकथा

    (128) 3. Anantarāpayuttakathā

    ६६०. अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्‍कमेय्याति? आमन्ता। मिच्छत्तनियामञ्‍च सम्मत्तनियामञ्‍च उभो ओक्‍कमेय्याति? न हेवं वत्तब्बे…पे॰… अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्‍कमेय्याति? आमन्ता। ननु तं कम्मं पयुत्तं कुक्‍कुच्‍चं उप्पादितं विप्पटिसारियं जनितन्ति? आमन्ता। हञ्‍चि तं कम्मं पयुत्तं कुक्‍कुच्‍चं उप्पादितं विप्पटिसारियं जनितं, नो च वत रे वत्तब्बे – ‘‘अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्‍कमेय्या’’ति।

    660. Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Micchattaniyāmañca sammattaniyāmañca ubho okkameyyāti? Na hevaṃ vattabbe…pe… anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Nanu taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitanti? Āmantā. Hañci taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitaṃ, no ca vata re vattabbe – ‘‘anantarāpayutto puggalo sammattaniyāmaṃ okkameyyā’’ti.

    ६६१. अनन्तरापयुत्तो पुग्गलो अभब्बो सम्मत्तनियामं ओक्‍कमितुन्ति? आमन्ता। माता जीविता वोरोपिता… पिता जीविता वोरोपितो… अरहा जीविता वोरोपितो… दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादितं… सङ्घो भिन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    661. Anantarāpayutto puggalo abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

    अनन्तरापयुत्तो पुग्गलो तं कम्मं पटिसंहरित्वा कुक्‍कुच्‍चं पटिविनोदेत्वा विप्पटिसारियं पटिविनेत्वा 1 अभब्बो सम्मत्तनियामं ओक्‍कमितुन्ति? आमन्ता। माता जीविता वोरोपिता… पिता जीविता वोरोपितो…पे॰… सङ्घो भिन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā 2 abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito…pe… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

    अनन्तरापयुत्तो पुग्गलो तं कम्मं पटिसंहरित्वा कुक्‍कुच्‍चं पटिविनोदेत्वा विप्पटिसारियं पटिविनेत्वा अभब्बो सम्मत्तनियामं ओक्‍कमितुन्ति? आमन्ता। ननु तं कम्मं पटिसंहटं कुक्‍कुच्‍चं पटिविनोदितं विप्पटिसारियं पटिविनीतन्ति? आमन्ता। हञ्‍चि तं कम्मं पटिसंहटं कुक्‍कुच्‍चं पटिविनोदितं विप्पटिसारियं पटिविनीतं, नो च वत रे वत्तब्बे – ‘‘अनन्तरापयुत्तो पुग्गलो तं कम्मं पटिसंहरित्वा कुक्‍कुच्‍चं पटिविनोदेत्वा विप्पटिसारियं पटिविनेत्वा अभब्बो सम्मत्तनियामं ओक्‍कमितु’’न्ति।

    Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Nanu taṃ kammaṃ paṭisaṃhaṭaṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītanti? Āmantā. Hañci taṃ kammaṃ paṭisaṃhaṭaṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītaṃ, no ca vata re vattabbe – ‘‘anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā abhabbo sammattaniyāmaṃ okkamitu’’nti.

    ६६२. अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्‍कमेय्याति? आमन्ता। ननु तं कम्मं पयुत्तो आसीति? आमन्ता। हञ्‍चि तं कम्मं पयुत्तो आसि, नो च वत रे वत्तब्बे – ‘‘अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्‍कमेय्या’’ति।

    662. Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Nanu taṃ kammaṃ payutto āsīti? Āmantā. Hañci taṃ kammaṃ payutto āsi, no ca vata re vattabbe – ‘‘anantarāpayutto puggalo sammattaniyāmaṃ okkameyyā’’ti.

    अनन्तरापयुत्तकथा निट्ठिता।

    Anantarāpayuttakathā niṭṭhitā.







    Footnotes:
    1. पटिविनोदेत्वा (सी॰ पी॰ क॰)
    2. paṭivinodetvā (sī. pī. ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ३. अनन्तरापयुत्तकथावण्णना • 3. Anantarāpayuttakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ३. अनन्तरापयुत्तकथावण्णना • 3. Anantarāpayuttakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact