Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. အနနုသ္သုတဝဂ္ဂော

    4. Ananussutavaggo

    ၁. အနနုသ္သုတသုတ္တံ

    1. Ananussutasuttaṃ

    ၃၉၇. သာဝတ္ထိနိဒာနံ ။ ‘‘‘အယံ ကာယေ ကာယာနုပသ္သနာ’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။ ‘သာ ခော ပနာယံ ကာယေ ကာယာနုပသ္သနာ ဘာဝေတဗ္ဗာ’တိ မေ, ဘိက္ခဝေ။ပေ.။ ဘာဝိတာ’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ’’။

    397. Sāvatthinidānaṃ . ‘‘‘Ayaṃ kāye kāyānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā’ti me, bhikkhave…pe… bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’.

    ‘‘‘အယံ ဝေဒနာသု ဝေဒနာနုပသ္သနာ’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။ ‘သာ ခော ပနာယံ ဝေဒနာသု ဝေဒနာနုပသ္သနာ ဘာဝေတဗ္ဗာ’တိ မေ, ဘိက္ခဝေ။ပေ.။ ဘာဝိတာ’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။

    ‘‘‘Ayaṃ vedanāsu vedanānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Sā kho panāyaṃ vedanāsu vedanānupassanā bhāvetabbā’ti me, bhikkhave…pe… bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

    ‘‘‘အယံ စိတ္တေ စိတ္တာနုပသ္သနာ’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။ ‘သာ ခော ပနာယံ စိတ္တေ စိတ္တာနုပသ္သနာ ဘာဝေတဗ္ဗာ’တိ မေ, ဘိက္ခဝေ။ပေ.။ ဘာဝိတာ’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။

    ‘‘‘Ayaṃ citte cittānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Sā kho panāyaṃ citte cittānupassanā bhāvetabbā’ti me, bhikkhave…pe… bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

    ‘‘‘အယံ ဓမ္မေသု ဓမ္မာနုပသ္သနာ’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။ ‘သာ ခော ပနာယံ ဓမ္မေသု ဓမ္မာနုပသ္သနာ ဘာဝေတဗ္ဗာ’တိ မေ, ဘိက္ခဝေ။ပေ.။ ဘာဝိတာ’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒီ’’တိ။ ပဌမံ။

    ‘‘‘Ayaṃ dhammesu dhammānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā’ti me, bhikkhave…pe… bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ti. Paṭhamaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၄. အနနုသ္သုတဝဂ္ဂဝဏ္ဏနာ • 4. Ananussutavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact