Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आनापानस्सतिसमाधिकथावण्णना

    Ānāpānassatisamādhikathāvaṇṇanā

    १६५. अरहत्तप्पत्तियाति अरहत्तप्पत्तिअत्थाय। अञ्‍ञं परियायन्ति अरहत्ताधिगमत्थाय अञ्‍ञम्पि कारणं। आचिक्खन्तोति पसंसापुब्बकं देसेन्तो, पसंसा च तत्थ अभिरुचिजननेन उस्साहनत्था। तञ्हि सुत्वा भिक्खू ‘‘भगवा इमं समाधिं अनेकेहि आकारेहि पसंसति, सन्तो किरायं समाधि पणीतो च असेचनको च सुखो च विहारो, पापधम्मे च ठानसो अन्तरधापेती’’ति सञ्‍जाताभिरुचिनो उस्साहजाता सक्‍कच्‍चं अनुयुञ्‍जितब्बं पटिपज्‍जितब्बं मञ्‍ञन्ति।

    165.Arahattappattiyāti arahattappattiatthāya. Aññaṃ pariyāyanti arahattādhigamatthāya aññampi kāraṇaṃ. Ācikkhantoti pasaṃsāpubbakaṃ desento, pasaṃsā ca tattha abhirucijananena ussāhanatthā. Tañhi sutvā bhikkhū ‘‘bhagavā imaṃ samādhiṃ anekehi ākārehi pasaṃsati, santo kirāyaṃ samādhi paṇīto ca asecanako ca sukho ca vihāro, pāpadhamme ca ṭhānaso antaradhāpetī’’ti sañjātābhirucino ussāhajātā sakkaccaṃ anuyuñjitabbaṃ paṭipajjitabbaṃ maññanti.

    अत्थयोजनक्‍कमन्ति अत्थञ्‍च योजनक्‍कमञ्‍च। भगवा अत्तनो पच्‍चक्खभूतं समाधिं देसनानुभावेन तेसम्पि भिक्खूनं आसन्‍नं पच्‍चक्खञ्‍च करोन्तो सम्पिण्डनवसेन ‘‘अयम्पि खो’’तिआदिमाह। अस्सासपस्सासपरिग्गाहिकाति दीघरस्सादिविसेसेहि सद्धिं अस्सासपस्सासे परिच्छिज्‍ज गाहिका, ते आरब्भ पवत्ताति अत्थो।

    Atthayojanakkamanti atthañca yojanakkamañca. Bhagavā attano paccakkhabhūtaṃ samādhiṃ desanānubhāvena tesampi bhikkhūnaṃ āsannaṃ paccakkhañca karonto sampiṇḍanavasena ‘‘ayampi kho’’tiādimāha. Assāsapassāsapariggāhikāti dīgharassādivisesehi saddhiṃ assāsapassāse paricchijja gāhikā, te ārabbha pavattāti attho.

    इदानि यथावुत्तमत्थं पाळिया विभावेन्तो आह ‘‘वुत्तञ्हेत’’न्तिआदि। तत्थ नो पस्सासो नो अस्सासोति सो सोयेव अत्थो पटिसेधेन विसेसेत्वा वुत्तो। अस्सासवसेनाति अस्सासं आरम्मणं कत्वाति वुत्तं होति। पस्सासवसेनाति एत्थापि एसेव नयो। उपट्ठानं सतीति असम्मुस्सनताय तमेव अस्सासं पस्सासञ्‍च उपगन्त्वा ठानं सति नामाति अत्थो। एत्तावता आनापानेसु सति आनापानस्सतीति अयमत्थो वुत्तो होति। इदानि सतिवसेनेव पुग्गलं निद्दिसितुकामेन ‘‘यो अस्ससति, तस्सुपट्ठाति, यो पस्ससति, तस्सुपट्ठाती’’ति वुत्तं। यो अस्ससति, तस्स सति अस्सासं उपगन्त्वा तिट्ठति। यो पस्ससति, तस्स सति पस्सासं उपगन्त्वा तिट्ठतीति अत्थो।

    Idāni yathāvuttamatthaṃ pāḷiyā vibhāvento āha ‘‘vuttañheta’’ntiādi. Tattha no passāsono assāsoti so soyeva attho paṭisedhena visesetvā vutto. Assāsavasenāti assāsaṃ ārammaṇaṃ katvāti vuttaṃ hoti. Passāsavasenāti etthāpi eseva nayo. Upaṭṭhānaṃ satīti asammussanatāya tameva assāsaṃ passāsañca upagantvā ṭhānaṃ sati nāmāti attho. Ettāvatā ānāpānesu sati ānāpānassatīti ayamattho vutto hoti. Idāni sativaseneva puggalaṃ niddisitukāmena ‘‘yo assasati, tassupaṭṭhāti, yo passasati, tassupaṭṭhātī’’ti vuttaṃ. Yo assasati, tassa sati assāsaṃ upagantvā tiṭṭhati. Yo passasati, tassa sati passāsaṃ upagantvā tiṭṭhatīti attho.

    युत्तोति सम्पयुत्तो। आनापानस्सतियन्ति आनापानस्सतियं पच्‍चयभूतायन्ति अत्थो। पुरिमस्मिञ्हि अत्थे समाधिस्स सतिया सहजातादिपच्‍चयभावो वुत्तो सम्पयुत्तवचनतो, दुतियस्मिं पन उपनिस्सयभावोपि। उपचारज्झानसहगता हि सति अप्पनासमाधिस्स उपनिस्सयो होतीति उभयथापि सहजातादीनं सत्तन्‍नम्पि पच्‍चयानं वसेन पच्‍चयभावं दस्सेति। ‘‘पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्‍ना मे सावका चत्तारो सतिपट्ठाने भावेन्ती’’तिआदीसु (म॰ नि॰ २.२४७) उप्पादनवड्ढनट्ठेन भावनाति वुच्‍चतीति तदुभयवसेन अत्थं दस्सेन्तो ‘‘भावितोति उप्पादितो वड्ढितो चा’’ति आह। तत्थ भावं विज्‍जमानतं इतो गतोति भावितो, उप्पादितो पटिलद्धमत्तोति अत्थो। उप्पन्‍नो पन लद्धासेवनो भावितो, पगुणभावं आपादितो वड्ढितोति अत्थो। बहुलीकतोति बहुलं पवत्तितो। तेन आवज्‍जनादिवसीभावप्पत्तिमाह। यो हि वसीभावं आपादितो, सो इच्छितिच्छितक्खणे समापज्‍जितब्बतो पुनप्पुनं पवत्तिस्सति। तेन वुत्तं ‘‘पुनप्पुनं कतो’’ति। यथा ‘‘इधेव, भिक्खवे, समणो (म॰ नि॰ १.१३९; अ॰ नि॰ ४.२४१) विविच्‍चेव कामेही’’ति (दी॰ नि॰ १.२२६; सं॰ नि॰ २.१५२) च एवमादीसु पठमपदे वुत्तो एव-सद्दो दुतियादीसुपि वुत्तोयेव होति, एवमिधापीति आह ‘‘उभयत्थ एव-सद्देन नियमो वेदितब्बो’’ति।

    Yuttoti sampayutto. Ānāpānassatiyanti ānāpānassatiyaṃ paccayabhūtāyanti attho. Purimasmiñhi atthe samādhissa satiyā sahajātādipaccayabhāvo vutto sampayuttavacanato, dutiyasmiṃ pana upanissayabhāvopi. Upacārajjhānasahagatā hi sati appanāsamādhissa upanissayo hotīti ubhayathāpi sahajātādīnaṃ sattannampi paccayānaṃ vasena paccayabhāvaṃ dasseti. ‘‘Puna caparaṃ, udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī’’tiādīsu (ma. ni. 2.247) uppādanavaḍḍhanaṭṭhena bhāvanāti vuccatīti tadubhayavasena atthaṃ dassento ‘‘bhāvitoti uppādito vaḍḍhito cā’’ti āha. Tattha bhāvaṃ vijjamānataṃ ito gatoti bhāvito, uppādito paṭiladdhamattoti attho. Uppanno pana laddhāsevano bhāvito, paguṇabhāvaṃ āpādito vaḍḍhitoti attho. Bahulīkatoti bahulaṃ pavattito. Tena āvajjanādivasībhāvappattimāha. Yo hi vasībhāvaṃ āpādito, so icchiticchitakkhaṇe samāpajjitabbato punappunaṃ pavattissati. Tena vuttaṃ ‘‘punappunaṃ kato’’ti. Yathā ‘‘idheva, bhikkhave, samaṇo (ma. ni. 1.139; a. ni. 4.241) vivicceva kāmehī’’ti (dī. ni. 1.226; saṃ. ni. 2.152) ca evamādīsu paṭhamapade vutto eva-saddo dutiyādīsupi vuttoyeva hoti, evamidhāpīti āha ‘‘ubhayattha eva-saddena niyamo veditabbo’’ti.

    उभयपदनियमेन लद्धगुणं दस्सेतुं ‘‘अयं ही’’तिआदि वुत्तं। असुभकम्मट्ठानन्ति असुभारम्मणं झानमाह। तञ्हि असुभेसु योगकम्मभावतो योगिनो सुखविसेसानं कारणभावतो च ‘‘असुभकम्मट्ठान’’न्ति वुच्‍चति। केवलन्ति इमिना आरम्मणं निवत्तेति। पटिवेधवसेनाति झानपटिवेधवसेन। झानञ्हि भावनाविसेसेन इज्झन्तं अत्तनो विसयं पटिविज्झन्तमेव पवत्तति यथासभावतो पटिविज्झीयति चाति पटिवेधोति वुच्‍चति। ओळारिकारम्मणत्ताति बीभच्छारम्मणत्ता। पटिकूलारम्मणत्ताति जिगुच्छितब्बारम्मणत्ता। परियायेनाति कारणेन लेसन्तरेन वा। आरम्मणसन्ततायपीति अनुक्‍कमेन विचेतब्बतं पत्तारम्मणस्स परमसुखुमतं सन्धायाह। सन्ते हि सन्‍निसिन्‍ने आरम्मणे पवत्तमानो धम्मो सयम्पि सन्‍निसिन्‍नोव होति। तेनाह – ‘‘सन्तो वूपसन्तो निब्बुतो’’ति, निब्बुतसब्बपरिळाहोति अत्थो। आरम्मणसन्तताय तदारम्मणानं धम्मानं सन्तता लोकुत्तरधम्मारम्मणाहि पच्‍चवेक्खणाहि दीपेतब्बा।

    Ubhayapadaniyamena laddhaguṇaṃ dassetuṃ ‘‘ayaṃ hī’’tiādi vuttaṃ. Asubhakammaṭṭhānanti asubhārammaṇaṃ jhānamāha. Tañhi asubhesu yogakammabhāvato yogino sukhavisesānaṃ kāraṇabhāvato ca ‘‘asubhakammaṭṭhāna’’nti vuccati. Kevalanti iminā ārammaṇaṃ nivatteti. Paṭivedhavasenāti jhānapaṭivedhavasena. Jhānañhi bhāvanāvisesena ijjhantaṃ attano visayaṃ paṭivijjhantameva pavattati yathāsabhāvato paṭivijjhīyati cāti paṭivedhoti vuccati. Oḷārikārammaṇattāti bībhacchārammaṇattā. Paṭikūlārammaṇattāti jigucchitabbārammaṇattā. Pariyāyenāti kāraṇena lesantarena vā. Ārammaṇasantatāyapīti anukkamena vicetabbataṃ pattārammaṇassa paramasukhumataṃ sandhāyāha. Sante hi sannisinne ārammaṇe pavattamāno dhammo sayampi sannisinnova hoti. Tenāha – ‘‘santo vūpasanto nibbuto’’ti, nibbutasabbapariḷāhoti attho. Ārammaṇasantatāya tadārammaṇānaṃ dhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā.

    नास्स सन्तपणीतभावावहं किञ्‍चि सेचनन्ति असेचनको, असेचनकत्ता अनासित्तको, अनासित्तकत्ता एव अब्बोकिण्णो असम्मिस्सो परिकम्मादिना, ततोयेव पाटियेक्‍को, विसुंयेवेको आवेणिको असाधारणो। सब्बमेतं सरसतो एव सन्तभावं दस्सेतुं वुत्तं, परिकम्मं वा सन्तभावनिमित्तं। परिकम्मन्ति च कसिणकरणादिनिमित्तुप्पादपरियोसानं, तादिसं इध नत्थीति अधिप्पायो। तदा हि कम्मट्ठानं निरस्सादत्ता असन्तं अप्पणीतं सिया। उपचारेन वा नत्थि एत्थ सन्तताति योजना। यथा उपचारक्खणे नीवरणविगमेन अङ्गपातुभावेन च परेसं सन्तता होति, न एवमिमस्स। अयं पन आदिमनसि…पे॰… पणीतो चाति योजना। केचीति उत्तरविहारवासिके सन्धायाह। अनासित्तकोति उपसेचनेन अनासित्तको। तेनाह ‘‘ओजवन्तो’’ति, ओजवन्तसदिसोति अत्थो। मधुरोति इट्ठो। चेतसिकसुखप्पटिलाभसंवत्तनं तिकचतुक्‍कज्झानवसेन उपेक्खाय वा सन्तभावेन सुखगतिकत्ता सब्बेसम्पि वसेन वेदितब्बं। झानसमुट्ठानपणीतरूपफुटसरीरतावसेन पन कायिकसुखप्पटिलाभसंवत्तनं दट्ठब्बं, तञ्‍च खो झानतो वुट्ठितकाले। इमस्मिं पक्खे अप्पितप्पितक्खणेति इदं हेतुम्हि भुम्मवचनं दट्ठब्बं।

    Nāssa santapaṇītabhāvāvahaṃ kiñci secananti asecanako, asecanakattā anāsittako, anāsittakattā eva abbokiṇṇo asammisso parikammādinā, tatoyeva pāṭiyekko, visuṃyeveko āveṇiko asādhāraṇo. Sabbametaṃ sarasato eva santabhāvaṃ dassetuṃ vuttaṃ, parikammaṃ vā santabhāvanimittaṃ. Parikammanti ca kasiṇakaraṇādinimittuppādapariyosānaṃ, tādisaṃ idha natthīti adhippāyo. Tadā hi kammaṭṭhānaṃ nirassādattā asantaṃ appaṇītaṃ siyā. Upacārena vā natthi ettha santatāti yojanā. Yathā upacārakkhaṇe nīvaraṇavigamena aṅgapātubhāvena ca paresaṃ santatā hoti, na evamimassa. Ayaṃ pana ādimanasi…pe… paṇīto cāti yojanā. Kecīti uttaravihāravāsike sandhāyāha. Anāsittakoti upasecanena anāsittako. Tenāha ‘‘ojavanto’’ti, ojavantasadisoti attho. Madhuroti iṭṭho. Cetasikasukhappaṭilābhasaṃvattanaṃ tikacatukkajjhānavasena upekkhāya vā santabhāvena sukhagatikattā sabbesampi vasena veditabbaṃ. Jhānasamuṭṭhānapaṇītarūpaphuṭasarīratāvasena pana kāyikasukhappaṭilābhasaṃvattanaṃ daṭṭhabbaṃ, tañca kho jhānato vuṭṭhitakāle. Imasmiṃ pakkhe appitappitakkhaṇeti idaṃ hetumhi bhummavacanaṃ daṭṭhabbaṃ.

    अविक्खम्भितेति झानेन सकसन्तानतो अनीहटे अप्पहीने। अकोसल्‍लसम्भूतेति अकोसल्‍लं वुच्‍चति अविज्‍जा, ततो सम्भूते। अविज्‍जापुब्बङ्गमा हि सब्बे पापधम्मा। खणेनेवाति अत्तनो पवत्तिक्खणेनेव। अन्तरधापेतीति एत्थ अन्तरधापनं विनासनं। तं पन झानकत्तुकस्स इधाधिप्पेतत्ता परियुट्ठानप्पहानं होतीति आह ‘‘विक्खम्भेती’’ति। वूपसमेतीति विसेसेन उपसमेति। विसेसेन उपसमनं पन सम्मदेव उपसमनं होतीति आह ‘‘सुट्ठु उपसमेती’’ति।

    Avikkhambhiteti jhānena sakasantānato anīhaṭe appahīne. Akosallasambhūteti akosallaṃ vuccati avijjā, tato sambhūte. Avijjāpubbaṅgamā hi sabbe pāpadhammā. Khaṇenevāti attano pavattikkhaṇeneva. Antaradhāpetīti ettha antaradhāpanaṃ vināsanaṃ. Taṃ pana jhānakattukassa idhādhippetattā pariyuṭṭhānappahānaṃ hotīti āha ‘‘vikkhambhetī’’ti. Vūpasametīti visesena upasameti. Visesena upasamanaṃ pana sammadeva upasamanaṃ hotīti āha ‘‘suṭṭhu upasametī’’ti.

    ननु च अञ्‍ञोपि समाधि अत्तनो पवत्तिक्खणेनेव पटिपक्खधम्मे अन्तरधापेति वूपसमेति, अथ कस्मा अयमेव समाधि एवं विसेसेत्वा वुत्तोति? पुब्बभागतो पट्ठाय नानावितक्‍कवूपसमनसब्भावतो। वुत्तञ्हेतं ‘‘आनापानस्सति भावेतब्बा वितक्‍कुपच्छेदाया’’ति (अ॰ नि॰ ९.१; उदा॰ ३१)। अपिच तिक्खपञ्‍ञस्स ञाणुत्तरस्सेतं कम्मट्ठानं, ञाणुत्तरस्स च किलेसप्पहानं इतरेहि सातिसयं यथा सद्धाधिमुत्तेहि दिट्ठिप्पत्तस्स, तस्मा इमं विसेसं सन्धाय ‘‘ठानसो अन्तरधापेति वूपसमेती’’ति वुत्तं। अथ वा निमित्तपातुभावे सति खणेनेव अङ्गपातुभावसब्भावतो अयमेव समाधि ‘‘ठानसो अन्तरधापेति वूपसमेती’’ति वुत्तो यथा तं महतो अकालमेघस्स उट्ठितस्स धारानिपाते खणेनेव पथवियं रजोजल्‍लस्स वूपसमो। तेनेवाह ‘‘सेय्यथापि, भिक्खवे, महा अकालमेघो उट्ठितो’’तिआदि। सासनिकस्स झानभावना येभुय्येन निब्बेधभागियाव होतीति आह ‘‘निब्बेधभागियत्ता’’ति। बुद्धानं पन एकंसेन निब्बेधभागियाव होति। इममेव हि कम्मट्ठानं भावेत्वा सब्बेपि सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्ति, अरियमग्गस्स पादकभूतो अयं समाधि अनुक्‍कमेन वड्ढित्वा अरियमग्गभावं उपगतो विय होतीति आह ‘‘अनुपुब्बेन अरियमग्गवुड्ढिप्पत्तो’’ति। अयं पनत्थो विरागनिरोधपटिनिस्सग्गानुपस्सनानं वसेन सम्मदेव युज्‍जति।

    Nanu ca aññopi samādhi attano pavattikkhaṇeneva paṭipakkhadhamme antaradhāpeti vūpasameti, atha kasmā ayameva samādhi evaṃ visesetvā vuttoti? Pubbabhāgato paṭṭhāya nānāvitakkavūpasamanasabbhāvato. Vuttañhetaṃ ‘‘ānāpānassati bhāvetabbā vitakkupacchedāyā’’ti (a. ni. 9.1; udā. 31). Apica tikkhapaññassa ñāṇuttarassetaṃ kammaṭṭhānaṃ, ñāṇuttarassa ca kilesappahānaṃ itarehi sātisayaṃ yathā saddhādhimuttehi diṭṭhippattassa, tasmā imaṃ visesaṃ sandhāya ‘‘ṭhānaso antaradhāpeti vūpasametī’’ti vuttaṃ. Atha vā nimittapātubhāve sati khaṇeneva aṅgapātubhāvasabbhāvato ayameva samādhi ‘‘ṭhānaso antaradhāpeti vūpasametī’’ti vutto yathā taṃ mahato akālameghassa uṭṭhitassa dhārānipāte khaṇeneva pathaviyaṃ rajojallassa vūpasamo. Tenevāha ‘‘seyyathāpi, bhikkhave, mahā akālamegho uṭṭhito’’tiādi. Sāsanikassa jhānabhāvanā yebhuyyena nibbedhabhāgiyāva hotīti āha ‘‘nibbedhabhāgiyattā’’ti. Buddhānaṃ pana ekaṃsena nibbedhabhāgiyāva hoti. Imameva hi kammaṭṭhānaṃ bhāvetvā sabbepi sammāsambuddhā sammāsambodhiṃ adhigacchanti, ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha ‘‘anupubbena ariyamaggavuḍḍhippatto’’ti. Ayaṃ panattho virāganirodhapaṭinissaggānupassanānaṃ vasena sammadeva yujjati.

    कथन्ति इदं पुच्छनाकारविभावनपदं, पुच्छा चेत्थ कथेतुकम्यतावसेन अञ्‍ञेसं असम्भवतो, सा च उपरि देसनं आरुळ्हानं सब्बेसं पकारविसेसानं आमसनवसेनाति इममत्थं दस्सेन्तो ‘‘कथन्ति…पे॰… वित्थारेतुकम्यतापुच्छा’’ति आह। कथं बहुलीकतोति एत्थापि आनापानस्सतिसमाधीति पदं आनेत्वा सम्बन्धितब्बं। तत्थ कथन्ति आनापानस्सतिसमाधिबहुलीकारं नानप्पकारतो वित्थारेतुकम्यतापुच्छा। बहुलीकतो आनापानस्सतिसमाधीति तथा पुट्ठधम्मनिदस्सनन्ति इममत्थं ‘‘एसेव नयो’’ति इमिनायेव अतिदिस्सति। हेट्ठा पपञ्‍चवसेन वुत्तमत्थं सुखग्गहणत्थं सङ्गहेत्वा दस्सेन्तो ‘‘अयं पनेत्थ सङ्खेपत्थो’’ति आह, पिण्डत्थोति वुत्तं होति।

    Kathanti idaṃ pucchanākāravibhāvanapadaṃ, pucchā cettha kathetukamyatāvasena aññesaṃ asambhavato, sā ca upari desanaṃ āruḷhānaṃ sabbesaṃ pakāravisesānaṃ āmasanavasenāti imamatthaṃ dassento ‘‘kathanti…pe… vitthāretukamyatāpucchā’’ti āha. Kathaṃ bahulīkatoti etthāpi ānāpānassatisamādhīti padaṃ ānetvā sambandhitabbaṃ. Tattha kathanti ānāpānassatisamādhibahulīkāraṃ nānappakārato vitthāretukamyatāpucchā. Bahulīkato ānāpānassatisamādhīti tathā puṭṭhadhammanidassananti imamatthaṃ ‘‘eseva nayo’’ti imināyeva atidissati. Heṭṭhā papañcavasena vuttamatthaṃ sukhaggahaṇatthaṃ saṅgahetvā dassento ‘‘ayaṃ panettha saṅkhepattho’’ti āha, piṇḍatthoti vuttaṃ hoti.

    तमत्थन्ति तं ‘‘कथं भावितो’’तिआदिना पुच्छावसेन सङ्खेपतो वुत्तमत्थं। ‘‘इध तथागतो लोके उप्पज्‍जती’’तिआदीसु (म॰ नि॰ १.२९१; अ॰ नि॰ ३.६१) इध-सद्दो लोकं उपादाय वुत्तो। ‘‘इधेव तिट्ठमानस्सा’’तिआदीसु (दी॰ नि॰ २.३६९) ओकासं। ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’तिआदीसु (म॰ नि॰ १.३०) पदपूरणमत्तं। ‘‘इध भिक्खु धम्मं परियापुणाती’’तिआदीसु (अ॰ नि॰ ५.७३) पन सासनं। ‘‘इध, भिक्खवे, भिक्खू’’ति इधापि सासनमेवाति दस्सेन्तो ‘‘भिक्खवे, इमस्मिं सासने भिक्खू’’ति वत्वा तमेवत्थं पाकटं कत्वा दस्सेतुं ‘‘अयं ही’’तिआदिमाह। तत्थ सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तकस्साति सब्बप्पकारग्गहणं सोळस पकारे सन्धाय। ते हि इमस्मिंयेव सासने। बाहिरका हि जानन्ता आदितो चतुप्पकारमेव जानन्ति। तेनाह ‘‘अञ्‍ञसासनस्स तथाभावप्पटिसेधनो’’ति, यथावुत्तस्स पुग्गलस्स निस्सयभावप्पटिसेधनोति अत्थो। एतेन ‘‘इध, भिक्खवे’’ति इदं अन्तोगधएव-सद्दन्ति दस्सेति। सन्ति हि एकपदानिपि अवधारणानि यथा वायुभक्खोति। तेनेवाह ‘‘इधेव, भिक्खवे, समणो’’तिआदि। परिपुण्णसमणकरणधम्मो हि यो, सो सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तको। परप्पवादाति परेसं अञ्‍ञतित्थियानं नानप्पकारवादा तित्थायतनानि।

    Tamatthanti taṃ ‘‘kathaṃ bhāvito’’tiādinā pucchāvasena saṅkhepato vuttamatthaṃ. ‘‘Idha tathāgato loke uppajjatī’’tiādīsu (ma. ni. 1.291; a. ni. 3.61) idha-saddo lokaṃ upādāya vutto. ‘‘Idheva tiṭṭhamānassā’’tiādīsu (dī. ni. 2.369) okāsaṃ. ‘‘Idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’tiādīsu (ma. ni. 1.30) padapūraṇamattaṃ. ‘‘Idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādīsu (a. ni. 5.73) pana sāsanaṃ. ‘‘Idha, bhikkhave, bhikkhū’’ti idhāpi sāsanamevāti dassento ‘‘bhikkhave, imasmiṃ sāsane bhikkhū’’ti vatvā tamevatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘ayaṃ hī’’tiādimāha. Tattha sabbappakāraānāpānassatisamādhinibbattakassāti sabbappakāraggahaṇaṃ soḷasa pakāre sandhāya. Te hi imasmiṃyeva sāsane. Bāhirakā hi jānantā ādito catuppakārameva jānanti. Tenāha ‘‘aññasāsanassa tathābhāvappaṭisedhano’’ti, yathāvuttassa puggalassa nissayabhāvappaṭisedhanoti attho. Etena ‘‘idha, bhikkhave’’ti idaṃ antogadhaeva-saddanti dasseti. Santi hi ekapadānipi avadhāraṇāni yathā vāyubhakkhoti. Tenevāha ‘‘idheva, bhikkhave, samaṇo’’tiādi. Paripuṇṇasamaṇakaraṇadhammo hi yo, so sabbappakāraānāpānassatisamādhinibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakāravādā titthāyatanāni.

    अरञ्‍ञादिकस्सेव भावनानुरूपसेनासनतं दस्सेतुं ‘‘इमस्स ही’’तिआदि वुत्तं। दुद्दमो दमथं अनुपगतो गोणो कूटगोणो। यथा थनेहि सब्बसो खीरं न पग्घरति, एवं दोहपटिबन्धिनी कूटधेनुअस्साति गोपस्स। रूपसद्दादिके पटिच्‍च उप्पज्‍जनकअस्सादो रूपारम्मणादिरसोपुब्बे आचिण्णारम्मणन्ति पब्बजिततो पुब्बे, अनादिमति वा संसारे परिचितारम्मणं। उपचारवसेन उपनिसीदति, अप्पनावसेन उपनिपज्‍जतीति योजेतब्बं।

    Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ ‘‘imassa hī’’tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Yathā thanehi sabbaso khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Assāti gopassa. Rūpasaddādike paṭicca uppajjanakaassādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajitato pubbe, anādimati vā saṃsāre paricitārammaṇaṃ. Upacāravasena upanisīdati, appanāvasena upanipajjatīti yojetabbaṃ.

    इधाति इमस्मिं सासने। निबन्धेय्याति बन्धेय्य। सतियाति सम्मदेव कम्मट्ठानसल्‍लक्खणवसप्पवत्ताय सतिया। आरम्मणेति कम्मट्ठानारम्मणे। दळ्हन्ति थिरं, यथा सतोकारिस्स उपचारप्पनाभेदो समाधि इज्झति, तथा थामगतं कत्वाति अत्थो।

    Idhāti imasmiṃ sāsane. Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānasallakkhaṇavasappavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.

    मुद्धभूतन्ति सन्ततादिविसेसगुणवन्तताय बुद्धादीहि अरियेहि समासेवितभावतो च मुद्धसदिसं, उत्तमन्ति अत्थो। विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानन्ति सब्बेसं बुद्धानं एकच्‍चानं पच्‍चेकबुद्धानं बुद्धसावकानञ्‍च विसेसाधिगमस्स चेव अञ्‍ञकम्मट्ठानेन अधिगतविसेसानं दिट्ठधम्मसुखविहारस्स च पदट्ठानभूतं। वत्थुविज्‍जाचरियो विय भगवा योगीनं अनुरूपनिवासट्ठानुपदिस्सनतो। भिक्खु दीपिसदिसो अरञ्‍ञे एकको विहरित्वा पटिपक्खनिम्मथनेन इच्छितत्थसाधनतो। फलमुत्तमन्ति सामञ्‍ञफलमाह। परक्‍कमजवयोग्गभूमिन्ति भावनुस्साहजवस्स योग्गकरणभूमिभूतं।

    Muddhabhūtanti santatādivisesaguṇavantatāya buddhādīhi ariyehi samāsevitabhāvato ca muddhasadisaṃ, uttamanti attho. Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ ekaccānaṃ paccekabuddhānaṃ buddhasāvakānañca visesādhigamassa ceva aññakammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa ca padaṭṭhānabhūtaṃ. Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadissanato. Bhikkhu dīpisadiso araññe ekako viharitvā paṭipakkhanimmathanena icchitatthasādhanato. Phalamuttamanti sāmaññaphalamāha. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.

    एवं वुत्तलक्खणेसूति अभिधम्मपरियायेन सुत्तन्तपरियायेन वुत्तलक्खणेसु। रुक्खसमीपन्ति ‘‘यावता मज्झन्हिके काले समन्ता छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूलन्ति वुच्‍चती’’ति एवं वुत्तं रुक्खस्स समीपट्ठानं। अवसेससत्तविधसेनासनन्ति पब्बतं कन्दरं गिरिगुहं सुसानं वनप्पत्थं अब्भोकासं पलालपुञ्‍जन्ति एवं वुत्तं। उतुत्तयानुकूलं धातुचरियानुकूलन्ति गिम्हादिउतुत्तयस्स सेम्हादिधातुत्तयस्स मोहादिचरितत्तयस्स च अनुकूलं। तथा हि गिम्हकाले अरञ्‍ञं अनुकूलं सोम्मसीतलभावतो, हेमन्ते रुक्खमूलं हिमपातनिवारणतो, वस्सकाले सुञ्‍ञागारं वस्सनिवारणगेहसम्भवतो। सेम्हधातुकस्स सेम्हपकतिकस्स अरञ्‍ञं अनुकूलं दूरं गन्त्वा भिक्खाचरणेन सेम्हस्स वूपसमनतो, पित्तधातुकस्स रुक्खमूलं अनुकूलं सीतवातसम्फस्ससम्भवतो , वातधातुकस्स सुञ्‍ञागारं अनुकूलं वातनिवारणतो। मोहचरितस्स अरञ्‍ञं अनुकूलं। महाअरञ्‍ञे हि चित्तं न सङ्कुचति विवटङ्गणभावतो, दोसचरितस्स रुक्खमूलं अनुकूलं पसादनीयभावतो, रागचरितस्स सुञ्‍ञागारं अनुकूलं विसभागारम्मणानं पवेसनिवारणतो। अलीनानुद्धच्‍चपक्खिकन्ति असङ्कोचाविक्खेपपक्खिकं। सयनञ्हि कोसज्‍जपक्खिकं, ठानचङ्कमनानि उद्धच्‍चपक्खिकानि, न एवं निसज्‍जा। ततो एव तस्सा सन्तता। निसज्‍जाय दळ्हभावं पल्‍लङ्काभुजनेन, अस्सासपस्सासानं पवत्तनसुखतं उपरिमकायस्स उजुकट्ठपनेन, आरम्मणपरिग्गहूपायं परिमुखं सतिया ठपनेन दस्सेन्तो।

    Evaṃ vuttalakkhaṇesūti abhidhammapariyāyena suttantapariyāyena vuttalakkhaṇesu. Rukkhasamīpanti ‘‘yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūlanti vuccatī’’ti evaṃ vuttaṃ rukkhassa samīpaṭṭhānaṃ. Avasesasattavidhasenāsananti pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanappatthaṃ abbhokāsaṃ palālapuñjanti evaṃ vuttaṃ. Ututtayānukūlaṃ dhātucariyānukūlanti gimhādiututtayassa semhādidhātuttayassa mohādicaritattayassa ca anukūlaṃ. Tathā hi gimhakāle araññaṃ anukūlaṃ sommasītalabhāvato, hemante rukkhamūlaṃ himapātanivāraṇato, vassakāle suññāgāraṃ vassanivāraṇagehasambhavato. Semhadhātukassa semhapakatikassa araññaṃ anukūlaṃ dūraṃ gantvā bhikkhācaraṇena semhassa vūpasamanato, pittadhātukassa rukkhamūlaṃ anukūlaṃ sītavātasamphassasambhavato , vātadhātukassa suññāgāraṃ anukūlaṃ vātanivāraṇato. Mohacaritassa araññaṃ anukūlaṃ. Mahāaraññe hi cittaṃ na saṅkucati vivaṭaṅgaṇabhāvato, dosacaritassa rukkhamūlaṃ anukūlaṃ pasādanīyabhāvato, rāgacaritassa suññāgāraṃ anukūlaṃ visabhāgārammaṇānaṃ pavesanivāraṇato. Alīnānuddhaccapakkhikanti asaṅkocāvikkhepapakkhikaṃ. Sayanañhi kosajjapakkhikaṃ, ṭhānacaṅkamanāni uddhaccapakkhikāni, na evaṃ nisajjā. Tato eva tassā santatā. Nisajjāya daḷhabhāvaṃ pallaṅkābhujanena, assāsapassāsānaṃ pavattanasukhataṃ uparimakāyassa ujukaṭṭhapanena, ārammaṇapariggahūpāyaṃ parimukhaṃ satiyā ṭhapanena dassento.

    ऊरुबद्धासनन्ति ऊरूनमधोबन्धनवसेन निसज्‍जा। हेट्ठिमकायस्स अनुजुकं ठपनं निसज्‍जावचनेनेव बोधितन्ति। उजुं कायन्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह – ‘‘उपरिमं सरीरं उजुकं ठपेत्वा’’ति। तं पन उजुकट्ठपनं सरूपतो पयोजनतो च दस्सेतुं ‘‘अट्ठारसा’’तिआदि वुत्तं। न पणमन्तीति न ओणमन्ति। न परिपततीति न विगच्छति वीथिं न विलङ्घेति, ततो एव पुब्बेनापरं विसेसुप्पत्तिया वुड्ढिं फातिं उपगच्छति। इध परि-सद्दो अभि-सद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो। परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध॰ स॰ १६, २०) विय। निय्यानट्ठो पटिपक्खतो निग्गमनट्ठो, तस्मा परिग्गहितनिय्यानन्ति सब्बथा गहितासम्मोसं परिच्‍चत्तसम्मोसं सतिं कत्वा, परमं सतिनेपक्‍कं उपट्ठपेत्वाति अत्थो। सतोवाति सतिया समन्‍नागतो एव सरन्तो एव अस्ससति, नास्स काचि सतिविरहिता अस्सासप्पवत्ति होतीति अत्थो। सतो पस्ससतीति एत्थापि सतोव पस्ससतीति एव-सद्दो आनेत्वा वत्तब्बो। सतोकारीति सतो एव हुत्वा सतिया एव वा कातब्बस्स कत्ता, करणसीलो वा।

    Ūrubaddhāsananti ūrūnamadhobandhanavasena nisajjā. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayoti āha – ‘‘uparimaṃ sarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na oṇamanti. Na paripatatīti na vigacchati vīthiṃ na vilaṅgheti, tato eva pubbenāparaṃ visesuppattiyā vuḍḍhiṃ phātiṃ upagacchati. Idha pari-saddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16, 20) viya. Niyyānaṭṭho paṭipakkhato niggamanaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho. Satovāti satiyā samannāgato eva saranto eva assasati, nāssa kāci sativirahitā assāsappavatti hotīti attho. Sato passasatīti etthāpi satova passasatīti eva-saddo ānetvā vattabbo. Satokārīti sato eva hutvā satiyā eva vā kātabbassa kattā, karaṇasīlo vā.

    बात्तिंसाय आकारेहीति चतूसु चतुक्‍केसु आगतानि दीघरस्सादीनि सोळस पदानि अस्सासपस्सासवसेन द्विधा विभजित्वा वुत्तेहि दीघमस्सासं आदिं कत्वा पटिनिस्सग्गानुपस्सिपस्सासपरियन्तेहि बात्तिंसाकारेहि। यदि ‘‘सतोव अस्ससति, सतो पस्ससती’’ति एतस्स विभङ्गे वुत्तं, अथ कस्मा ‘‘अस्ससति पस्ससति’’च्‍चेव अवत्वा ‘‘सतोकारी’’ति वुत्तं? एकरसं देसनं कातुकामताय। पठमचतुक्‍के पदद्वयमेव हि वत्तमानकालवसेन आगतं, इतरानि अनागतकालवसेन, तस्मा एकरसं देसनं कातुकामताय सब्बत्थ ‘‘सतोकारि’’च्‍चेव वुत्तं। दीघंअस्सासवसेनाति दीघअस्सासवसेन, विभत्तिअलोपं कत्वा निद्देसो। दीघन्ति वा भगवता वुत्तअस्सासवसेन। चित्तस्स एकग्गतं अविक्खेपन्ति विक्खेपस्स पटिपक्खभावतो अविक्खेपोति लद्धनामं चित्तस्स एकग्गभावं पजानतो सति उपट्ठिता आरम्मणं उपगन्त्वा ठिता होति। ताय सतिया तेन ञाणेनाति यथावुत्ताय सतिया यथावुत्तेन च ञाणेन। इदं वुत्तं होति – दीघं अस्सासं आरम्मणभूतं अविक्खित्तचित्तस्स असम्मोहतो वा सम्पजानन्तस्स तत्थ सति उपट्ठिताव होति, तं सम्पजानन्तस्स आरम्मणकरणवसेन असम्मोहवसेन वा सम्पजञ्‍ञं, तदधीनसतिसम्पजञ्‍ञेन तंसमङ्गी योगावचरो सतोकारी नाम होतीति। पटिनिस्सग्गानुपस्सी अस्सासवसेनाति पटिनिस्सग्गानुपस्सी हुत्वा अस्ससनस्स वसेन। ‘‘पटिनिस्सग्गानुपस्सिअस्सासवसेना’’ति वा पाठो, तस्स पटिनिस्सग्गानुपस्सिनो अस्सासा पटिनिस्सग्गानुपस्सिअस्सासा, तेसं वसेनाति अत्थो।

    Bāttiṃsāya ākārehīti catūsu catukkesu āgatāni dīgharassādīni soḷasa padāni assāsapassāsavasena dvidhā vibhajitvā vuttehi dīghamassāsaṃ ādiṃ katvā paṭinissaggānupassipassāsapariyantehi bāttiṃsākārehi. Yadi ‘‘satova assasati, sato passasatī’’ti etassa vibhaṅge vuttaṃ, atha kasmā ‘‘assasati passasati’’cceva avatvā ‘‘satokārī’’ti vuttaṃ? Ekarasaṃ desanaṃ kātukāmatāya. Paṭhamacatukke padadvayameva hi vattamānakālavasena āgataṃ, itarāni anāgatakālavasena, tasmā ekarasaṃ desanaṃ kātukāmatāya sabbattha ‘‘satokāri’’cceva vuttaṃ. Dīghaṃassāsavasenāti dīghaassāsavasena, vibhattialopaṃ katvā niddeso. Dīghanti vā bhagavatā vuttaassāsavasena. Cittassa ekaggataṃ avikkhepanti vikkhepassa paṭipakkhabhāvato avikkhepoti laddhanāmaṃ cittassa ekaggabhāvaṃ pajānato sati upaṭṭhitā ārammaṇaṃ upagantvā ṭhitā hoti. Tāya satiyā tena ñāṇenāti yathāvuttāya satiyā yathāvuttena ca ñāṇena. Idaṃ vuttaṃ hoti – dīghaṃ assāsaṃ ārammaṇabhūtaṃ avikkhittacittassa asammohato vā sampajānantassa tattha sati upaṭṭhitāva hoti, taṃ sampajānantassa ārammaṇakaraṇavasena asammohavasena vā sampajaññaṃ, tadadhīnasatisampajaññena taṃsamaṅgī yogāvacaro satokārī nāma hotīti. Paṭinissaggānupassī assāsavasenāti paṭinissaggānupassī hutvā assasanassa vasena. ‘‘Paṭinissaggānupassiassāsavasenā’’ti vā pāṭho, tassa paṭinissaggānupassino assāsā paṭinissaggānupassiassāsā, tesaṃ vasenāti attho.

    अन्तो उट्ठितससनं अस्सासो, बहि उट्ठितससनं पस्सासोति आह – ‘‘अस्सासोति बहिनिक्खमनवातो’’तिआदि। सुत्तन्तट्ठकथायं पन बहि उट्ठहित्वापि अन्तो ससनतो अस्सासो, अन्तो उट्ठहित्वापि बहि ससनतो पस्सासोति कत्वा उप्पटिपाटिया वुत्तं। अथ वा मातुकुच्छियं बहि निक्खमितुं अलद्धोकासो नासिकावातो मातुकुच्छितो निक्खन्तमत्ते पठमं बहि निक्खमतीति विनयट्ठकथायं उप्पत्तिक्‍कमेन ‘‘आदिम्हि सासो अस्सासो’’ति बहिनिक्खमनवातो वुत्तो। तेनेवाह ‘‘सब्बेसम्पि गब्भसेय्यकान’’न्तिआदि। सुत्तन्तट्ठकथायं पन पवत्तियं भावनारम्भसमये पठमं नासिकावातस्स अन्तो आकड्ढित्वा पच्छा बहि विस्सज्‍जनतो पवत्तिक्‍कमेन ‘‘आदिम्हि सासो अस्सासो’’ति अन्तोपविसनवातो वुत्तो। सुत्तन्तनयोयेव चेत्थ ‘‘अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्‍जिता च फन्दिता च, पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्‍जिता च फन्दिता चा’’ति (पटि॰ म॰ १.१५७) इमाय पाळिया समेति। ‘‘भावनारम्भे पवत्तिक्‍कमस्सेव इच्छितत्ता सुन्दरतरो’’ति वदन्ति। तालुं आहच्‍च निब्बायतीति तालुं आहच्‍च निरुज्झति। तेन किर सम्पतिजातो बालदारको खिपितं करोति। एवं तावातिआदि यथावुत्तस्स अत्थस्स निगमनं। केचि ‘‘एवं तावाति अनेन पवत्तिक्‍कमेन अस्सासो बहिनिक्खमनवातोति गहेतब्बन्ति अधिप्पायो’’ति वदन्ति।

    Anto uṭṭhitasasanaṃ assāso, bahi uṭṭhitasasanaṃ passāsoti āha – ‘‘assāsoti bahinikkhamanavāto’’tiādi. Suttantaṭṭhakathāyaṃ pana bahi uṭṭhahitvāpi anto sasanato assāso, anto uṭṭhahitvāpi bahi sasanato passāsoti katvā uppaṭipāṭiyā vuttaṃ. Atha vā mātukucchiyaṃ bahi nikkhamituṃ aladdhokāso nāsikāvāto mātukucchito nikkhantamatte paṭhamaṃ bahi nikkhamatīti vinayaṭṭhakathāyaṃ uppattikkamena ‘‘ādimhi sāso assāso’’ti bahinikkhamanavāto vutto. Tenevāha ‘‘sabbesampi gabbhaseyyakāna’’ntiādi. Suttantaṭṭhakathāyaṃ pana pavattiyaṃ bhāvanārambhasamaye paṭhamaṃ nāsikāvātassa anto ākaḍḍhitvā pacchā bahi vissajjanato pavattikkamena ‘‘ādimhi sāso assāso’’ti antopavisanavāto vutto. Suttantanayoyeva cettha ‘‘assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti (paṭi. ma. 1.157) imāya pāḷiyā sameti. ‘‘Bhāvanārambhe pavattikkamasseva icchitattā sundarataro’’ti vadanti. Tāluṃ āhacca nibbāyatīti tāluṃ āhacca nirujjhati. Tena kira sampatijāto bāladārako khipitaṃ karoti. Evaṃ tāvātiādi yathāvuttassa atthassa nigamanaṃ. Keci ‘‘evaṃ tāvāti anena pavattikkamena assāso bahinikkhamanavātoti gahetabbanti adhippāyo’’ti vadanti.

    अद्धानवसेनाति कालद्धानवसेन। अयञ्हि अद्धान-सद्दो कालस्स देसस्स च वाचकोति। तत्थ देसद्धानं उदाहरणभावेन दस्सेत्वा कालद्धानस्स वसेन अस्सासपस्सासानं दीघरस्सतं विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं। तत्थ ओकासद्धानन्ति ओकासभूतं अद्धानं। फरित्वाति ब्यापेत्वा। चुण्णविचुण्णापि अनेककलापभावेन, दीघमद्धानन्ति दीघं पदेसं। तस्माति सणिकं पवत्तिया दीघसन्तानताय दीघाति वुच्‍चन्ति। एत्थ च हत्थिआदिसरीरे सुनखादिसरीरे च अस्सासपस्सासानं देसद्धानविसिट्ठेन कालद्धानवसेनेव दीघरस्सता वुत्ताति वेदितब्बा ‘‘सणिकं पूरेत्वा सणिकमेव निक्खमन्ति, सीघं पूरेत्वा सीघमेव निक्खमन्ती’’ति वचनतो। मनुस्सेसूति समानप्पमाणेसुपि मनुस्ससरीरेसु। दीघं अस्ससन्तीति दीघं अस्सासप्पबन्धं पवत्तेन्तीति अत्थो। पस्ससन्तीति एत्थापि एसेव नयो। सुनखससादयो विय रस्सं अस्ससन्ति पस्ससन्ति चाति योजना। इदं पन दीघं रस्सञ्‍च अस्ससनं पस्ससनञ्‍च तेसं सत्तानं सरीरस्स सभावोति दट्ठब्बं। तेसन्ति तेसं सत्तानं। तेति अस्सासपस्सासा। इत्तरमद्धानन्ति अप्पकं कालं। नवहाकारेहीति भावनमनुयुञ्‍जन्तस्स पुब्बेनापरं अलद्धविसेसस्स केवलं अद्धानवसेन आदितो वुत्ता तयो आकारा, ते च खो एकच्‍चो अस्सासं सुट्ठु सल्‍लक्खेति, एकच्‍चो पस्सासं, एकच्‍चो तदुभयन्ति इमेसं तिण्णं पुग्गलानं वसेन। केचि पन ‘‘अस्ससतिपि पस्ससतिपीति एकज्झं वचनं भावनाय निरन्तरं पवत्तिदस्सनत्थ’’न्ति वदन्ति। छन्दवसेन पुब्बे विय तयो, तथा पामोज्‍जवसेनाति इमेहि नवहि आकारेहि।

    Addhānavasenāti kāladdhānavasena. Ayañhi addhāna-saddo kālassa desassa ca vācakoti. Tattha desaddhānaṃ udāharaṇabhāvena dassetvā kāladdhānassa vasena assāsapassāsānaṃ dīgharassataṃ vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha okāsaddhānanti okāsabhūtaṃ addhānaṃ. Pharitvāti byāpetvā. Cuṇṇavicuṇṇāpi anekakalāpabhāvena, dīghamaddhānanti dīghaṃ padesaṃ. Tasmāti saṇikaṃ pavattiyā dīghasantānatāya dīghāti vuccanti. Ettha ca hatthiādisarīre sunakhādisarīre ca assāsapassāsānaṃ desaddhānavisiṭṭhena kāladdhānavaseneva dīgharassatā vuttāti veditabbā ‘‘saṇikaṃ pūretvā saṇikameva nikkhamanti, sīghaṃ pūretvā sīghameva nikkhamantī’’ti vacanato. Manussesūti samānappamāṇesupi manussasarīresu. Dīghaṃ assasantīti dīghaṃ assāsappabandhaṃ pavattentīti attho. Passasantīti etthāpi eseva nayo. Sunakhasasādayo viya rassaṃ assasanti passasanti cāti yojanā. Idaṃ pana dīghaṃ rassañca assasanaṃ passasanañca tesaṃ sattānaṃ sarīrassa sabhāvoti daṭṭhabbaṃ. Tesanti tesaṃ sattānaṃ. Teti assāsapassāsā. Ittaramaddhānanti appakaṃ kālaṃ. Navahākārehīti bhāvanamanuyuñjantassa pubbenāparaṃ aladdhavisesassa kevalaṃ addhānavasena ādito vuttā tayo ākārā, te ca kho ekacco assāsaṃ suṭṭhu sallakkheti, ekacco passāsaṃ, ekacco tadubhayanti imesaṃ tiṇṇaṃ puggalānaṃ vasena. Keci pana ‘‘assasatipi passasatipīti ekajjhaṃ vacanaṃ bhāvanāya nirantaraṃ pavattidassanattha’’nti vadanti. Chandavasena pubbe viya tayo, tathā pāmojjavasenāti imehi navahi ākārehi.

    कामञ्‍चेत्थ एकस्स पुग्गलस्स तयो एव आकारा लब्भन्ति, तन्तिवसेन पन सब्बेसं पाळिआरुळ्हत्ता तेसं वसेन परिकम्मस्स कातब्बत्ता च ‘‘तत्रायं भिक्खु नवहाकारेही’’ति वुत्तं। एवं पजानतोति एवं यथावुत्तेहि आकारेहि अस्सासपस्सासे पजानतो, तत्थ मनसिकारं पवत्तेन्तस्स। एकेनाकारेनाति दीघंअस्सासादीसु चतूसु आकारेसु एकेन आकारेन, नवसु तीसु वा एकेन। तथा हि वक्खति –

    Kāmañcettha ekassa puggalassa tayo eva ākārā labbhanti, tantivasena pana sabbesaṃ pāḷiāruḷhattā tesaṃ vasena parikammassa kātabbattā ca ‘‘tatrāyaṃbhikkhu navahākārehī’’ti vuttaṃ. Evaṃ pajānatoti evaṃ yathāvuttehi ākārehi assāsapassāse pajānato, tattha manasikāraṃ pavattentassa. Ekenākārenāti dīghaṃassāsādīsu catūsu ākāresu ekena ākārena, navasu tīsu vā ekena. Tathā hi vakkhati –

    ‘‘दीघो रस्सो च अस्सासो,

    ‘‘Dīgho rasso ca assāso,

    पस्सासोपि च तादिसो।

    Passāsopi ca tādiso;

    चत्तारो वण्णा वत्तन्ति,

    Cattāro vaṇṇā vattanti,

    नासिकग्गेव भिक्खुनो’’ति॥ (पारा॰ अट्ठ॰ २.१६५)।

    Nāsikaggeva bhikkhuno’’ti. (pārā. aṭṭha. 2.165);

    अयं भावना अस्सासपस्सासकायानुपस्सनाति कत्वा वुत्तं ‘‘कायानुपस्सनासतिपट्ठानभावना सम्पज्‍जती’’ति।

    Ayaṃ bhāvanā assāsapassāsakāyānupassanāti katvā vuttaṃ ‘‘kāyānupassanāsatipaṭṭhānabhāvanā sampajjatī’’ti.

    इदानि पाळिवसेनेव ते नव आकारे भावनाविधिञ्‍च दस्सेतुं ‘‘यथाहा’’तिआदि आरद्धं। तत्थ ‘‘कथं पजानाती’’ति पजाननविधिं कथेतुकम्यताय पुच्छति। दीघं अस्सासन्ति वुत्तलक्खणं दीघं अस्सासं। अद्धानसङ्खातेति अद्धानन्ति सङ्खं गते दीघे काले, दीघं खणन्ति अत्थो। कोट्ठासपरियायो वा सङ्खात-सद्दो ‘‘थेय्यसङ्खात’’न्तिआदीसु विय, तस्मा अद्धानसङ्खातेति अद्धानकोट्ठासे देसभागेति अत्थो। छन्दो उप्पज्‍जतीति भावनाय पुब्बेनापरं विसेसं आवहन्तिया लद्धस्सादत्ता तत्थ सातिसयो कत्तुकामतालक्खणो कुसलच्छन्दो उप्पज्‍जति। छन्दवसेनाति तथापवत्तछन्दस्स वसेन विसेसभावनमनुयुञ्‍जन्तस्स कम्मट्ठानं वुड्ढिं फातिं गमेन्तस्स। ततो सुखुमतरन्ति यथावुत्तछन्दप्पवत्तिया पुरिमकतो सुखुमतरं। भावनाबलेन हि पटिप्पस्सद्धदरथपरिळाहताय कायस्स अस्सासपस्सासा सुखुमतरा हुत्वा पवत्तन्ति। पामोज्‍जं उप्पज्‍जतीति अस्सासपस्सासानं सुखुमतरभावेन आरम्मणस्स सन्ततरताय कम्मट्ठानस्स च वीथिप्पटिपन्‍नताय भावनाचित्तसहगतो पमोदो खुद्दिकादिभेदा तरुणपीति उप्पज्‍जति। चित्तं विवत्ततीति अनुक्‍कमेन अस्सासपस्सासानं अतिविय सुखुमतरभावप्पत्तिया अनुपट्ठहने विचेतब्बाकारप्पत्तेहि तेहि चित्तं विनिवत्ततीति केचि। भावनाबलेन पन सुखुमतरभावप्पत्तेसु अस्सासपस्सासेसु तत्थ पटिभागनिमित्ते उप्पन्‍ने पकतिअस्सासपस्सासतो चित्तं निवत्तति। उपेक्खा सण्ठातीति तस्मिं पटिभागनिमित्ते उपचारप्पनाभेदे समाधिम्हि उप्पन्‍ने पुन झाननिब्बत्तनत्थं ब्यापाराभावतो अज्झुपेक्खनं होति, सा पनायं उपेक्खा तत्रमज्झत्तुपेक्खाति वेदितब्बा।

    Idāni pāḷivaseneva te nava ākāre bhāvanāvidhiñca dassetuṃ ‘‘yathāhā’’tiādi āraddhaṃ. Tattha ‘‘kathaṃ pajānātī’’ti pajānanavidhiṃ kathetukamyatāya pucchati. Dīghaṃ assāsanti vuttalakkhaṇaṃ dīghaṃ assāsaṃ. Addhānasaṅkhāteti addhānanti saṅkhaṃ gate dīghe kāle, dīghaṃ khaṇanti attho. Koṭṭhāsapariyāyo vā saṅkhāta-saddo ‘‘theyyasaṅkhāta’’ntiādīsu viya, tasmā addhānasaṅkhāteti addhānakoṭṭhāse desabhāgeti attho. Chando uppajjatīti bhāvanāya pubbenāparaṃ visesaṃ āvahantiyā laddhassādattā tattha sātisayo kattukāmatālakkhaṇo kusalacchando uppajjati. Chandavasenāti tathāpavattachandassa vasena visesabhāvanamanuyuñjantassa kammaṭṭhānaṃ vuḍḍhiṃ phātiṃ gamentassa. Tato sukhumataranti yathāvuttachandappavattiyā purimakato sukhumataraṃ. Bhāvanābalena hi paṭippassaddhadarathapariḷāhatāya kāyassa assāsapassāsā sukhumatarā hutvā pavattanti. Pāmojjaṃ uppajjatīti assāsapassāsānaṃ sukhumatarabhāvena ārammaṇassa santataratāya kammaṭṭhānassa ca vīthippaṭipannatāya bhāvanācittasahagato pamodo khuddikādibhedā taruṇapīti uppajjati. Cittaṃ vivattatīti anukkamena assāsapassāsānaṃ ativiya sukhumatarabhāvappattiyā anupaṭṭhahane vicetabbākārappattehi tehi cittaṃ vinivattatīti keci. Bhāvanābalena pana sukhumatarabhāvappattesu assāsapassāsesu tattha paṭibhāganimitte uppanne pakatiassāsapassāsato cittaṃ nivattati. Upekkhā saṇṭhātīti tasmiṃ paṭibhāganimitte upacārappanābhede samādhimhi uppanne puna jhānanibbattanatthaṃ byāpārābhāvato ajjhupekkhanaṃ hoti, sā panāyaṃ upekkhā tatramajjhattupekkhāti veditabbā.

    इमेहि नवहि आकारेहीति इमेहि यथावुत्तेहि नवहि पकारेहि पवत्ता। दीघं अस्सासपस्सासा कायोति दीघाकारा अस्सासपस्सासा चुण्णविचुण्णापि समूहट्ठेन कायो। अस्सासपस्सासे निस्साय उप्पन्‍ननिमित्तम्पि एत्थ अस्सासपस्साससामञ्‍ञवसेन वुत्तं। उपट्ठानं सतीति तं आरम्मणं उपगन्त्वा तिट्ठतीति सति उपट्ठानं नाम। अनुपस्सना ञाणन्ति समथवसेन निमित्तस्स अनुपस्सना विपस्सनावसेन अस्सासपस्सासे तन्‍निस्सयञ्‍च कायं ‘‘रूप’’न्ति, चित्तं तंसम्पयुत्तधम्मे च ‘‘अरूप’’न्ति ववत्थपेत्वा नामरूपस्स अनुपस्सना च ञाणं तत्थ यथाभूतावबोधो। कायो उपट्ठानन्ति सो कायो आरम्मणकरणवसेन उपगन्त्वा सति एत्थ तिट्ठतीति उपट्ठानं नाम। एत्थ च ‘‘कायो उपट्ठान’’न्ति इमिना इतरकायस्सपि सङ्गहोति तथा वुत्तं सम्मसनचारस्सपि इध इच्छितत्ता। नो सतीति सो कायो सति नाम न होति। सति उपट्ठानञ्‍चेव सति च सरणट्ठेन उपट्ठानट्ठेन च। ताय सतियाति यथावुत्ताय सतिया। तेन ञाणेनाति यथावुत्तेनेव ञाणेन। तं कायन्ति तं अस्सासपस्सासकायञ्‍चेव तन्‍निस्सयरूपकायञ्‍च। अनुपस्सतीति झानसम्पयुत्तञाणेन चेव विपस्सनाञाणेन च अनु अनु पस्सति। तेन वुच्‍चति काये कायानुपस्सना सतिपट्ठानभावनाति तेन अनुपस्सनेन यथावुत्ते काये अयं कायानुपस्सनासतिपट्ठानभावनाति वुच्‍चति। इदं वुत्तं होति – या अयं यथावुत्ते अस्सासपस्सासकाये तस्स निस्सयभूते करजकाये च कायस्सेव अनुपस्सना अनुदकभूताय मरीचिया उदकानुपस्सना विय न अनिच्‍चादिसभावे काये निच्‍चादिभावानुपस्सना, अथ खो यथारहं अनिच्‍चदुक्खानत्ता सुभभावस्सेव अनुपस्सना। अथ वा काये ‘‘अहन्ति वा, ममन्ति वा, इत्थीति वा, पुरिसो’’ति वा गहेतब्बस्स कस्सचि अभावतो तादिसं अननुपस्सित्वा कायमत्तस्सेव अनुपस्सना कायानुपस्सना, ताय कायानुपस्सनाय सम्पयुत्ता सतियेव उपट्ठानं सतिपट्ठानं, तस्स भावना वड्ढना कायानुपस्सना सतिपट्ठानभावनाति।

    Imehi navahi ākārehīti imehi yathāvuttehi navahi pakārehi pavattā. Dīghaṃ assāsapassāsā kāyoti dīghākārā assāsapassāsā cuṇṇavicuṇṇāpi samūhaṭṭhena kāyo. Assāsapassāse nissāya uppannanimittampi ettha assāsapassāsasāmaññavasena vuttaṃ. Upaṭṭhānaṃ satīti taṃ ārammaṇaṃ upagantvā tiṭṭhatīti sati upaṭṭhānaṃ nāma. Anupassanā ñāṇanti samathavasena nimittassa anupassanā vipassanāvasena assāsapassāse tannissayañca kāyaṃ ‘‘rūpa’’nti, cittaṃ taṃsampayuttadhamme ca ‘‘arūpa’’nti vavatthapetvā nāmarūpassa anupassanā ca ñāṇaṃ tattha yathābhūtāvabodho. Kāyo upaṭṭhānanti so kāyo ārammaṇakaraṇavasena upagantvā sati ettha tiṭṭhatīti upaṭṭhānaṃ nāma. Ettha ca ‘‘kāyo upaṭṭhāna’’nti iminā itarakāyassapi saṅgahoti tathā vuttaṃ sammasanacārassapi idha icchitattā. No satīti so kāyo sati nāma na hoti. Sati upaṭṭhānañceva sati ca saraṇaṭṭhena upaṭṭhānaṭṭhena ca. Tāya satiyāti yathāvuttāya satiyā. Tena ñāṇenāti yathāvutteneva ñāṇena. Taṃ kāyanti taṃ assāsapassāsakāyañceva tannissayarūpakāyañca. Anupassatīti jhānasampayuttañāṇena ceva vipassanāñāṇena ca anu anu passati. Tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanāti tena anupassanena yathāvutte kāye ayaṃ kāyānupassanāsatipaṭṭhānabhāvanāti vuccati. Idaṃ vuttaṃ hoti – yā ayaṃ yathāvutte assāsapassāsakāye tassa nissayabhūte karajakāye ca kāyasseva anupassanā anudakabhūtāya marīciyā udakānupassanā viya na aniccādisabhāve kāye niccādibhāvānupassanā, atha kho yathārahaṃ aniccadukkhānattā subhabhāvasseva anupassanā. Atha vā kāye ‘‘ahanti vā, mamanti vā, itthīti vā, puriso’’ti vā gahetabbassa kassaci abhāvato tādisaṃ ananupassitvā kāyamattasseva anupassanā kāyānupassanā, tāya kāyānupassanāya sampayuttā satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ, tassa bhāvanā vaḍḍhanā kāyānupassanā satipaṭṭhānabhāvanāti.

    एसेव नयोति ‘‘नवहि आकारेही’’तिआदिना वुत्तविधिं रस्स-पदे अतिदिस्सति। एत्थाति एतस्मिं यथादस्सिते ‘‘कथं दीघं अस्ससन्तो’’तिआदिना आगते पाळिनये। इधाति इमस्मिं रस्सपदवसेन आगते पाळिनये। अयन्ति योगावचरो। अद्धानवसेनाति दीघकालवसेन। इत्तरवसेनाति परित्तकालवसेन। इमेहि आकारेहीति इमेहि नवहि आकारेहि।

    Eseva nayoti ‘‘navahi ākārehī’’tiādinā vuttavidhiṃ rassa-pade atidissati. Etthāti etasmiṃ yathādassite ‘‘kathaṃ dīghaṃ assasanto’’tiādinā āgate pāḷinaye. Idhāti imasmiṃ rassapadavasena āgate pāḷinaye. Ayanti yogāvacaro. Addhānavasenāti dīghakālavasena. Ittaravasenāti parittakālavasena. Imehi ākārehīti imehi navahi ākārehi.

    तादिसोति दीघो रस्सो च। चत्तारो वण्णाति चत्तारो आकारा ते च दीघादयो एव। नासिकग्गेव भिक्खुनोति गाथासुखत्थं रस्सं कत्वा वुत्तं। नासिकग्गे वाति वा-सद्दो अनियमत्थो, तेन उत्तरोट्ठं सङ्गण्हाति।

    Tādisoti dīgho rasso ca. Cattāro vaṇṇāti cattāro ākārā te ca dīghādayo eva. Nāsikaggeva bhikkhunoti gāthāsukhatthaṃ rassaṃ katvā vuttaṃ. Nāsikagge vāti -saddo aniyamattho, tena uttaroṭṭhaṃ saṅgaṇhāti.

    सब्बकायप्पटिसंवेदीति सब्बस्स कायस्स पटि पटि पच्‍चेकं सम्मदेव वेदनसीलो जाननसीलो, तस्स वा पटि पटि सम्मदेव वेदो एतस्स अत्थि, तं वा पटि पटि सम्मदेव वेदमानोति अत्थो। तत्थ तत्थ सब्ब-ग्गहणेन अस्सासादिकायस्स अनवसेसपरियादाने सिद्धेपि अनेककलापसमुदायभावतो तस्स सब्बेसम्पि भागानं संवेदनदस्सनत्थं पटि-सद्दग्गहणं, तत्थ सक्‍कच्‍चकारिभावदस्सनत्थं सं-सद्दग्गहणन्ति इममत्थं दस्सेन्तो ‘‘सकलस्सा’’तिआदिमाह। तत्थ यथा समानेसुपि अस्सासपस्सासेसु योगिनो पटिपत्तिविधाने पच्‍चेकं सक्‍कच्‍चंयेव पटिपज्‍जितब्बन्ति दस्सेतुं विसुं देसना कता, एवं तमेवत्थं दीपेतुं सतिपि अत्थस्स समानताय ‘‘सकलस्सा’’तिआदिना पदद्वयस्स विसुं विसुं अत्थवण्णना कताति वेदितब्बा। पाकटं करोन्तोति विभूतं करोन्तो, सब्बसो विभावेन्तोति अत्थो। पाकटीकरणं विभावनं तत्थ असम्मुय्हनञाणेनेव नेसं पवत्तनेन होतीति दस्सेन्तो ‘‘एवं विदितं करोन्तो’’तिआदिमाह । तत्थ तस्माति यस्मा ञाणसम्पयुत्तचित्तेनेव अस्सासपस्सासे पवत्तेति, न विप्पयुत्तचित्तेन, तस्मा एवंभूतो सब्बकायप्पटिसंवेदी अस्ससिस्सामि पस्ससिस्सामीति सिक्खतीति वुच्‍चति बुद्धादीहीति योजना। चुण्णविचुण्णविसटेति अनेककलापताय चुण्णविचुण्णभावेन विसटे। आदि पाकटो होति सतिया ञाणस्स च वसेन कतपुब्बाभिसङ्खारस्स पवत्तत्ता। तादिसेन भवितब्बन्ति चतुत्थपुग्गलसदिसेन भवितब्बं, पगेव सतिं ञाणञ्‍च पच्‍चुपट्ठपेत्वा तीसुपि ठानेसु ञाणसम्पयुत्तमेव चित्तं पवत्तेतब्बन्ति अधिप्पायो।

    Sabbakāyappaṭisaṃvedīti sabbassa kāyassa paṭi paṭi paccekaṃ sammadeva vedanasīlo jānanasīlo, tassa vā paṭi paṭi sammadeva vedo etassa atthi, taṃ vā paṭi paṭi sammadeva vedamānoti attho. Tattha tattha sabba-ggahaṇena assāsādikāyassa anavasesapariyādāne siddhepi anekakalāpasamudāyabhāvato tassa sabbesampi bhāgānaṃ saṃvedanadassanatthaṃ paṭi-saddaggahaṇaṃ, tattha sakkaccakāribhāvadassanatthaṃ saṃ-saddaggahaṇanti imamatthaṃ dassento ‘‘sakalassā’’tiādimāha. Tattha yathā samānesupi assāsapassāsesu yogino paṭipattividhāne paccekaṃ sakkaccaṃyeva paṭipajjitabbanti dassetuṃ visuṃ desanā katā, evaṃ tamevatthaṃ dīpetuṃ satipi atthassa samānatāya ‘‘sakalassā’’tiādinā padadvayassa visuṃ visuṃ atthavaṇṇanā katāti veditabbā. Pākaṭaṃ karontoti vibhūtaṃ karonto, sabbaso vibhāventoti attho. Pākaṭīkaraṇaṃ vibhāvanaṃ tattha asammuyhanañāṇeneva nesaṃ pavattanena hotīti dassento ‘‘evaṃ viditaṃ karonto’’tiādimāha . Tattha tasmāti yasmā ñāṇasampayuttacitteneva assāsapassāse pavatteti, na vippayuttacittena, tasmā evaṃbhūto sabbakāyappaṭisaṃvedī assasissāmi passasissāmīti sikkhatīti vuccati buddhādīhīti yojanā. Cuṇṇavicuṇṇavisaṭeti anekakalāpatāya cuṇṇavicuṇṇabhāvena visaṭe. Ādi pākaṭohoti satiyā ñāṇassa ca vasena katapubbābhisaṅkhārassa pavattattā. Tādisena bhavitabbanti catutthapuggalasadisena bhavitabbaṃ, pageva satiṃ ñāṇañca paccupaṭṭhapetvā tīsupi ṭhānesu ñāṇasampayuttameva cittaṃ pavattetabbanti adhippāyo.

    एवन्ति वुत्तप्पकारेन सब्बकायप्पटिसंवेदनवसेनेव। घटतीति उस्सहति। वायमतीति वायामं करोति, मनसिकारं पवत्तेतीति अत्थो। तथाभूतस्साति आनापानस्सतिं भावेन्तस्स। संवरोति सति वीरियम्पि वा। ताय सतियाति या सा आनापाने आरब्भ पवत्ता सति, ताय। तेन मनसिकारेनाति यो सो तत्थ सतिपुब्बङ्गमो भावनामनसिकारो, तेन सद्धिन्ति अधिप्पायो। आसेवतीति ‘‘तिस्सो सिक्खायो’’ति वुत्ते अधिकुसलधम्मे आसेवति। तदासेवनञ्हेत्थ सिक्खनन्ति अधिप्पेतं। पुरिमनयेति पुरिमस्मिं भावनानये, पठमवत्थुद्वयेति अधिप्पायो। तत्थापि कामं ञाणुप्पादनं लब्भतेव अस्सासपस्सासानं याथावतो दीघरस्सभावावबोधसब्भावतो, तथापि तं न दुक्‍करं यथापवत्तानं तेसं गहणमत्तभावतोति तत्थ वत्तमानकालप्पयोगो कतो। इदं पन दुक्‍करं पुरिसस्स खुरधारायं गमनसदिसं, तस्मा सातिसयेनेत्थ पुब्बाभिसङ्खारेन भवितब्बन्ति दीपेतुं अनागतकालप्पयोगो कतोति इममत्थं दस्सेतुं ‘‘तत्थ यस्मा’’तिआदि वुत्तं। तत्थ ञाणुप्पादनादीसूति आदि-सद्देन कायसङ्खारपस्सम्भनपीतिपटिसंवेदनादिं सङ्गण्हाति। केचि पनेत्थ ‘‘संवरसमादानानं सङ्गहो’’ति वदन्ति।

    Evanti vuttappakārena sabbakāyappaṭisaṃvedanavaseneva. Ghaṭatīti ussahati. Vāyamatīti vāyāmaṃ karoti, manasikāraṃ pavattetīti attho. Tathābhūtassāti ānāpānassatiṃ bhāventassa. Saṃvaroti sati vīriyampi vā. Tāya satiyāti yā sā ānāpāne ārabbha pavattā sati, tāya. Tena manasikārenāti yo so tattha satipubbaṅgamo bhāvanāmanasikāro, tena saddhinti adhippāyo. Āsevatīti ‘‘tisso sikkhāyo’’ti vutte adhikusaladhamme āsevati. Tadāsevanañhettha sikkhananti adhippetaṃ. Purimanayeti purimasmiṃ bhāvanānaye, paṭhamavatthudvayeti adhippāyo. Tatthāpi kāmaṃ ñāṇuppādanaṃ labbhateva assāsapassāsānaṃ yāthāvato dīgharassabhāvāvabodhasabbhāvato, tathāpi taṃ na dukkaraṃ yathāpavattānaṃ tesaṃ gahaṇamattabhāvatoti tattha vattamānakālappayogo kato. Idaṃ pana dukkaraṃ purisassa khuradhārāyaṃ gamanasadisaṃ, tasmā sātisayenettha pubbābhisaṅkhārena bhavitabbanti dīpetuṃ anāgatakālappayogo katoti imamatthaṃ dassetuṃ ‘‘tattha yasmā’’tiādi vuttaṃ. Tattha ñāṇuppādanādīsūti ādi-saddena kāyasaṅkhārapassambhanapītipaṭisaṃvedanādiṃ saṅgaṇhāti. Keci panettha ‘‘saṃvarasamādānānaṃ saṅgaho’’ti vadanti.

    कायसङ्खारन्ति अस्सासपस्सासं। सो हि चित्तसमुट्ठानोपि समानो करजकायपटिबद्धवुत्तिताय तेन सङ्खरीयतीति कायसङ्खारोति वुच्‍चति। यो पन ‘‘कायसङ्खारो वचीसङ्खारो’’ति (म॰ नि॰ १.१०२) एवमागतो कायसङ्खारो चेतनालक्खणो सतिपि द्वारन्तरुप्पत्तियं येभुय्यवुत्तिया तब्बहुलवुत्तिया च कायद्वारेन लक्खितो, सो इध नाधिप्पेतो। पस्सम्भेन्तोतिआदीसु पच्छिमं पच्छिमं पदं पुरिमस्स पुरिमस्स अत्थवचनं। तस्मा पस्सम्भनं नाम वूपसमनं, तञ्‍च तथापयोगे असति उप्पज्‍जनारहस्स ओळारिकस्स कायसङ्खारस्स पयोगसम्पत्तिया अनुप्पादनन्ति दट्ठब्बं । तत्राति ‘‘ओळारिकं कायसङ्खारं पस्सम्भेन्तो’’ति एत्थ। अपरिग्गहितकालेति कम्मट्ठानस्स अनारद्धकाले, ततो एव कायचित्तानम्पि अपरिग्गहितकाले। ‘‘निसीदति पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाया’’ति हि इमिना कायपरिग्गहो , ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति इमिना चित्तपरिग्गहो वुत्तो। तेनेवाह – ‘‘कायोपि चित्तम्पि परिग्गहिता होन्ती’’ति। कायोति करजकायो। सदरथाति सपरिळाहा। सा च नेसं सदरथता गरुभावेन विय ओळारिकताय अविनाभाविनीति आह ‘‘ओळारिका’’ति। बलवतराति सबला थूला। सन्ता होन्तीति चित्तं ताव बहिद्धा विक्खेपाभावेन एकग्गं हुत्वा कम्मट्ठानं परिग्गहेत्वा पवत्तमानं सन्तं होति वूपसन्तं, ततो एव तंसमुट्ठाना रूपधम्मा लहुमुदुकम्मञ्‍ञभावप्पत्ता, तदनुगुणताय सेसं तिसन्ततिरूपन्ति एवं चित्ते काये च वूपसन्ते पवत्तमाने तन्‍निस्सिता अस्सासपस्सासा सन्तसभावा अनुक्‍कमेन सुखुमसुखुमतरसुखुमतमा हुत्वा पवत्तन्ति। तेन वुत्तं ‘‘यदा पनस्स कायोपी’’तिआदि। पस्सम्भेमीति पठमावज्‍जना। आभुजनं आभोगो, सम्मा अनु अनु आहरणं समन्‍नाहारो, तस्मिंयेव अत्थे अपरापरं पवत्तआवज्‍जना तस्सेव अत्थस्स मनसिकरणं चित्ते ठपनं मनसिकारो, वीमंसा पच्‍चवेक्खणा

    Kāyasaṅkhāranti assāsapassāsaṃ. So hi cittasamuṭṭhānopi samāno karajakāyapaṭibaddhavuttitāya tena saṅkharīyatīti kāyasaṅkhāroti vuccati. Yo pana ‘‘kāyasaṅkhāro vacīsaṅkhāro’’ti (ma. ni. 1.102) evamāgato kāyasaṅkhāro cetanālakkhaṇo satipi dvārantaruppattiyaṃ yebhuyyavuttiyā tabbahulavuttiyā ca kāyadvārena lakkhito, so idha nādhippeto. Passambhentotiādīsu pacchimaṃ pacchimaṃ padaṃ purimassa purimassa atthavacanaṃ. Tasmā passambhanaṃ nāma vūpasamanaṃ, tañca tathāpayoge asati uppajjanārahassa oḷārikassa kāyasaṅkhārassa payogasampattiyā anuppādananti daṭṭhabbaṃ . Tatrāti ‘‘oḷārikaṃ kāyasaṅkhāraṃ passambhento’’ti ettha. Apariggahitakāleti kammaṭṭhānassa anāraddhakāle, tato eva kāyacittānampi apariggahitakāle. ‘‘Nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyā’’ti hi iminā kāyapariggaho , ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā cittapariggaho vutto. Tenevāha – ‘‘kāyopi cittampi pariggahitā hontī’’ti. Kāyoti karajakāyo. Sadarathāti sapariḷāhā. Sā ca nesaṃ sadarathatā garubhāvena viya oḷārikatāya avinābhāvinīti āha ‘‘oḷārikā’’ti. Balavatarāti sabalā thūlā. Santā hontīti cittaṃ tāva bahiddhā vikkhepābhāvena ekaggaṃ hutvā kammaṭṭhānaṃ pariggahetvā pavattamānaṃ santaṃ hoti vūpasantaṃ, tato eva taṃsamuṭṭhānā rūpadhammā lahumudukammaññabhāvappattā, tadanuguṇatāya sesaṃ tisantatirūpanti evaṃ citte kāye ca vūpasante pavattamāne tannissitā assāsapassāsā santasabhāvā anukkamena sukhumasukhumatarasukhumatamā hutvā pavattanti. Tena vuttaṃ ‘‘yadā panassa kāyopī’’tiādi. Passambhemīti paṭhamāvajjanā. Ābhujanaṃ ābhogo, sammā anu anu āharaṇaṃ samannāhāro, tasmiṃyeva atthe aparāparaṃ pavattaāvajjanā tasseva atthassa manasikaraṇaṃ citte ṭhapanaṃ manasikāro, vīmaṃsā paccavekkhaṇā.

    सारद्धेति सदरथे सपरिळाहे। अधिमत्तन्ति बलवं ओळारिकं, लिङ्गविपल्‍लासेन वुत्तं। कायसङ्खारो हि अधिप्पेतो। ‘‘अधिमत्तं हुत्वा पवत्तती’’ति किरियाविसेसनं वा एतं। सुखुमन्ति एत्थापि एसेव नयो। कायम्हीति एत्थ चित्ते चाति आनेत्वा सम्बन्धितब्बं।

    Sāraddheti sadarathe sapariḷāhe. Adhimattanti balavaṃ oḷārikaṃ, liṅgavipallāsena vuttaṃ. Kāyasaṅkhāro hi adhippeto. ‘‘Adhimattaṃ hutvā pavattatī’’ti kiriyāvisesanaṃ vā etaṃ. Sukhumanti etthāpi eseva nayo. Kāyamhīti ettha citte cāti ānetvā sambandhitabbaṃ.

    पठमज्झानतो वुट्ठाय करियमानं दुतियज्झानस्स नानावज्‍जनं परिकम्मं पठमज्झानं विय दूरसमुस्सारितपटिपक्खन्ति कत्वा तंसमुट्ठानो कायसङ्खारो पठमज्झाने च दुतियज्झानूपचारे च ओळारिकोति सदिसो वुत्तो। एस नयो सेसुपचारद्वयेपि। अथ वा दुतियज्झानादीनं अधिगमाय पटिपज्‍जतो दुक्खापटिपदादिवसेन किलमतो योगिनो कायकिलमथचित्तुपघातादिवसेन वितक्‍कादिसङ्खोभेन सपरिप्फन्दताय च चित्तप्पवत्तिया दुतियज्झानादिउपचारेसु कायसङ्खारस्स ओळारिकता वेदितब्बा। अतिसुखुमोति अञ्‍ञत्थ लब्भमानो कायसङ्खारो चतुत्थज्झाने अतिक्‍कन्तसुखुमो। सुखुमभावोपिस्स तत्थ नत्थि कुतो ओळारिकता अप्पवत्तनतो। तेनाह ‘‘अप्पवत्तिमेव पापुणाती’’ति।

    Paṭhamajjhānato vuṭṭhāya kariyamānaṃ dutiyajjhānassa nānāvajjanaṃ parikammaṃ paṭhamajjhānaṃ viya dūrasamussāritapaṭipakkhanti katvā taṃsamuṭṭhāno kāyasaṅkhāro paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷārikoti sadiso vutto. Esa nayo sesupacāradvayepi. Atha vā dutiyajjhānādīnaṃ adhigamāya paṭipajjato dukkhāpaṭipadādivasena kilamato yogino kāyakilamathacittupaghātādivasena vitakkādisaṅkhobhena saparipphandatāya ca cittappavattiyā dutiyajjhānādiupacāresu kāyasaṅkhārassa oḷārikatā veditabbā. Atisukhumoti aññattha labbhamāno kāyasaṅkhāro catutthajjhāne atikkantasukhumo. Sukhumabhāvopissa tattha natthi kuto oḷārikatā appavattanato. Tenāha ‘‘appavattimeva pāpuṇātī’’ti.

    लाभिस्स सतो अनुपुब्बसमापत्तिसमापज्‍जनवेलं एकासनेनेव वा सब्बेसं झानानं पटिलाभं सन्धाय मज्झिमभाणका हेट्ठिमहेट्ठिमज्झानतो उपरूपरिझानूपचारेपि सुखुमतरं इच्छन्ति। तत्थ हि सोपचारानं झानानं उपरूपरि विसेसवन्तता सन्तता च सम्भवेय्य, एकावज्‍जनूपचारं वा सन्धाय एवं वुत्तं। एवञ्हि हेट्ठा वुत्तवादेन इमस्स वादस्स अविरोधो सिद्धो भिन्‍नविसयत्ता। सब्बेसंयेवाति उभयेसम्पि। यस्मा ते सब्बेपि वुच्‍चमानेन विधिना पस्सद्धिमिच्छन्तियेव । अपरिग्गहितकाले पवत्तकायसङ्खारो परिग्गहितकाले पटिप्पस्सम्भतीति इदं सदिससन्तानताय वुत्तं। न हि ते एव ओळारिका अस्सासादयो सुखुमा होन्ति। पस्सम्भनाकारो पन तेसं हेट्ठा वुत्तोयेव।

    Lābhissa sato anupubbasamāpattisamāpajjanavelaṃ ekāsaneneva vā sabbesaṃ jhānānaṃ paṭilābhaṃ sandhāya majjhimabhāṇakā heṭṭhimaheṭṭhimajjhānato uparūparijhānūpacārepi sukhumataraṃ icchanti. Tattha hi sopacārānaṃ jhānānaṃ uparūpari visesavantatā santatā ca sambhaveyya, ekāvajjanūpacāraṃ vā sandhāya evaṃ vuttaṃ. Evañhi heṭṭhā vuttavādena imassa vādassa avirodho siddho bhinnavisayattā. Sabbesaṃyevāti ubhayesampi. Yasmā te sabbepi vuccamānena vidhinā passaddhimicchantiyeva . Apariggahitakāle pavattakāyasaṅkhāro pariggahitakāle paṭippassambhatīti idaṃ sadisasantānatāya vuttaṃ. Na hi te eva oḷārikā assāsādayo sukhumā honti. Passambhanākāro pana tesaṃ heṭṭhā vuttoyeva.

    महाभूतपरिग्गहे सुखुमोति चतुधातुमुखेन विपस्सनाभिनिवेसं सन्धाय वुत्तं। सकलरूपपरिग्गहे सुखुमो भावनाय उपरूपरि पणीतभावतो। तेनेवाह ‘‘रूपारूपपरिग्गहे सुखुमो’’ति। लक्खणारम्मणिकविपस्सनायाति कलापसम्मसनमाह। निब्बिदानुपस्सनातो पट्ठाय बलवविपस्सना, ततो ओरं दुब्बलविपस्सनापुब्बे वुत्तनयेनाति ‘‘अपरिग्गहितकाले’’तिआदिना समथनये वुत्तनयेन। ‘‘अपरिग्गहे पवत्तो कायसङ्खारो महाभूतपरिग्गहे पटिप्पस्सम्भती’’तिआदिना विपस्सनानयेपि पटिप्पस्सद्धि योजेतब्बाति वुत्तं होति।

    Mahābhūtapariggahe sukhumoti catudhātumukhena vipassanābhinivesaṃ sandhāya vuttaṃ. Sakalarūpapariggahe sukhumo bhāvanāya uparūpari paṇītabhāvato. Tenevāha ‘‘rūpārūpapariggahe sukhumo’’ti. Lakkhaṇārammaṇikavipassanāyāti kalāpasammasanamāha. Nibbidānupassanāto paṭṭhāya balavavipassanā, tato oraṃ dubbalavipassanā. Pubbe vuttanayenāti ‘‘apariggahitakāle’’tiādinā samathanaye vuttanayena. ‘‘Apariggahe pavatto kāyasaṅkhāro mahābhūtapariggahe paṭippassambhatī’’tiādinā vipassanānayepi paṭippassaddhi yojetabbāti vuttaṃ hoti.

    अस्साति इमस्स ‘‘पस्सम्भयं कायसङ्खार’’न्ति पदस्स। चोदनासोधनाहीति अनुयोगपरिहारेहि। एवन्ति इदानि वुच्‍चमानाकारेन। कथन्ति यं इदं ‘‘पस्सम्भयं…पे॰… सिक्खती’’ति वुत्तं, तं कथं केन पकारेन कायसङ्खारस्स पस्सम्भनं योगिनो च सिक्खनं होतीति कथेतुकामताय पुच्छित्वा कायसङ्खारे सरूपतो ओळारिकसुखुमतो वूपसमतो अनुयोगपरिहारतो च दस्सेतुं ‘‘कतमे कायसङ्खारा’’तिआदि आरद्धं। तत्थ कायिकाति रूपकाये भवा। कायप्पटिबद्धाति कायसन्‍निस्सिता। काये सति होन्ति, असति न होन्ति, ततो एव ते अकायसमुट्ठानापि कायेन सङ्खरीयन्तीति कायसङ्खारापस्सम्भेन्तोति ओळारिकोळारिकं पस्सम्भेन्तो।

    Assāti imassa ‘‘passambhayaṃ kāyasaṅkhāra’’nti padassa. Codanāsodhanāhīti anuyogaparihārehi. Evanti idāni vuccamānākārena. Kathanti yaṃ idaṃ ‘‘passambhayaṃ…pe… sikkhatī’’ti vuttaṃ, taṃ kathaṃ kena pakārena kāyasaṅkhārassa passambhanaṃ yogino ca sikkhanaṃ hotīti kathetukāmatāya pucchitvā kāyasaṅkhāre sarūpato oḷārikasukhumato vūpasamato anuyogaparihārato ca dassetuṃ ‘‘katame kāyasaṅkhārā’’tiādi āraddhaṃ. Tattha kāyikāti rūpakāye bhavā. Kāyappaṭibaddhāti kāyasannissitā. Kāye sati honti, asati na honti, tato eva te akāyasamuṭṭhānāpi kāyena saṅkharīyantīti kāyasaṅkhārā. Passambhentoti oḷārikoḷārikaṃ passambhento.

    सेसपदद्वयं तस्सेव वेवचनं। ओळारिकञ्हि कायसङ्खारं अवूपसन्तसभावं सन्‍निसीदापेन्तो ‘‘पस्सम्भेन्तो’’ति वुच्‍चति, अनुप्पादनिरोधं पापेन्तो ‘‘निरोधेन्तो’’ति, सुट्ठु सन्तसभावं नयन्तो ‘‘वूपसमेन्तो’’ति।

    Sesapadadvayaṃ tasseva vevacanaṃ. Oḷārikañhi kāyasaṅkhāraṃ avūpasantasabhāvaṃ sannisīdāpento ‘‘passambhento’’ti vuccati, anuppādanirodhaṃ pāpento ‘‘nirodhento’’ti, suṭṭhu santasabhāvaṃ nayanto ‘‘vūpasamento’’ti.

    यथारूपेहीति यादिसेहि। कायसङ्खारेहीति ओळारिकेहि कायसङ्खारेहि। आनमनाति अभिमुखेन कायस्स नमना। विनमनाति विसुं विसुं पस्सतो नमना। सन्‍नमनाति सब्बतो, सुट्ठु वा नमना। पणमनाति पच्छतो नमना। इञ्‍जनादीनि आनमनादीनं वेवचनानि, अधिमत्तानि वा अभिमुखचलनादीनि आनमनादयो, मन्दानि इञ्‍जनादयो। पस्सम्भयं कायसङ्खारन्ति तथारूपं आनमनादीनं कारणभूतं ओळारिकं कायसङ्खारं पटिप्पस्सम्भेन्तो। तस्मिञ्हि पस्सम्भिते आनमनादयोपि पस्सम्भिता एव होन्ति।

    Yathārūpehīti yādisehi. Kāyasaṅkhārehīti oḷārikehi kāyasaṅkhārehi. Ānamanāti abhimukhena kāyassa namanā. Vinamanāti visuṃ visuṃ passato namanā. Sannamanāti sabbato, suṭṭhu vā namanā. Paṇamanāti pacchato namanā. Iñjanādīni ānamanādīnaṃ vevacanāni, adhimattāni vā abhimukhacalanādīni ānamanādayo, mandāni iñjanādayo. Passambhayaṃ kāyasaṅkhāranti tathārūpaṃ ānamanādīnaṃ kāraṇabhūtaṃ oḷārikaṃ kāyasaṅkhāraṃ paṭippassambhento. Tasmiñhi passambhite ānamanādayopi passambhitā eva honti.

    सन्तं सुखुमन्ति यथारूपेहि कायसङ्खारेहि कायस्स अपरिप्फन्दनहेतूहि आनमनादयो न होन्ति, तथारूपं दरथाभावतो सन्तं, अनोळारिकताय सुखुमं। पस्सम्भयं कायसङ्खारन्ति सामञ्‍ञतो एकं कत्वा वदति। अथ वा पुब्बे ओळारिकोळारिकं कायसङ्खारं पटिप्पस्सम्भेन्तो अनुक्‍कमेन कायस्स अपरिप्फन्दनहेतुभूते सुखुमसुखुमतरे उप्पादेत्वा तेपि पटिप्पस्सम्भेत्वा परमसुखुमताय कोटिप्पत्तं यं कायसङ्खारं पटिप्पस्सम्भेति, तं सन्धाय वुत्तं ‘‘सन्तं सुखुमं पस्सम्भयं कायसङ्खार’’न्ति।

    Santaṃ sukhumanti yathārūpehi kāyasaṅkhārehi kāyassa aparipphandanahetūhi ānamanādayo na honti, tathārūpaṃ darathābhāvato santaṃ, anoḷārikatāya sukhumaṃ. Passambhayaṃ kāyasaṅkhāranti sāmaññato ekaṃ katvā vadati. Atha vā pubbe oḷārikoḷārikaṃ kāyasaṅkhāraṃ paṭippassambhento anukkamena kāyassa aparipphandanahetubhūte sukhumasukhumatare uppādetvā tepi paṭippassambhetvā paramasukhumatāya koṭippattaṃ yaṃ kāyasaṅkhāraṃ paṭippassambheti, taṃ sandhāya vuttaṃ ‘‘santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāra’’nti.

    इतीतिआदि चोदकवचनं। तत्थ इतीति पकारत्थे निपातो, किराति अरुचिसूचने, एवञ्‍चेति अत्थो। अयञ्हेत्थ अधिप्पायो ‘‘वुत्तप्पकारेन यदि अतिसुखुमम्पि कायसङ्खारं पस्सम्भेती’’ति। एवं सन्तेति एवं सति तया वुत्ताकारे लब्भमाने। वातूपलद्धियाति वातस्स उपलद्धिया। -सद्दो समुच्‍चयत्थो, अस्सासादिवातारम्मणस्स चित्तस्स पभावना उप्पादना पवत्तना न होति, ते च तेन पस्सम्भेतब्बाति अधिप्पायो। अस्सासपस्सासानञ्‍च पभावनाति ओळारिके अस्सासपस्सासे भावनाय पटिप्पस्सम्भेत्वा सुखुमानं तेसं पभावना च न होति उभयेसं तेसं तेन पटिप्पस्सम्भेतब्बतो। आनापानस्सतियाति आनापानारम्मणाय सतिया च पवत्तनं न होति आनापानानं अभावतो। ततो एव तंसम्पयुत्तस्स आनापानस्सतिसमाधिस्स च पभावना उप्पादनापि न होति। न हि कदाचि आरम्मणेन विना सारम्मणा धम्मा सम्भवन्ति। न च नं तन्ति एत्थ न्ति निपातमत्तं। तं वुत्तविधानं समापत्तिं पण्डिता पञ्‍ञवन्तो न चेव समापज्‍जन्तिपि ततो न वुट्ठहन्तिपीति योजना। एवं चोदको सब्बेन सब्बं अभावूपनयनं पस्सम्भनन्ति अधिप्पायेन चोदेति।

    Itītiādi codakavacanaṃ. Tattha itīti pakāratthe nipāto, kirāti arucisūcane, evañceti attho. Ayañhettha adhippāyo ‘‘vuttappakārena yadi atisukhumampi kāyasaṅkhāraṃ passambhetī’’ti. Evaṃ santeti evaṃ sati tayā vuttākāre labbhamāne. Vātūpaladdhiyāti vātassa upaladdhiyā. Ca-saddo samuccayattho, assāsādivātārammaṇassa cittassa pabhāvanā uppādanā pavattanā na hoti, te ca tena passambhetabbāti adhippāyo. Assāsapassāsānañca pabhāvanāti oḷārike assāsapassāse bhāvanāya paṭippassambhetvā sukhumānaṃ tesaṃ pabhāvanā ca na hoti ubhayesaṃ tesaṃ tena paṭippassambhetabbato. Ānāpānassatiyāti ānāpānārammaṇāya satiyā ca pavattanaṃ na hoti ānāpānānaṃ abhāvato. Tato eva taṃsampayuttassa ānāpānassatisamādhissa ca pabhāvanā uppādanāpi na hoti. Na hi kadāci ārammaṇena vinā sārammaṇā dhammā sambhavanti. Na ca naṃ tanti ettha nanti nipātamattaṃ. Taṃ vuttavidhānaṃ samāpattiṃ paṇḍitā paññavanto na ceva samāpajjantipi tato na vuṭṭhahantipīti yojanā. Evaṃ codako sabbena sabbaṃ abhāvūpanayanaṃ passambhananti adhippāyena codeti.

    पुन इति किरातिआदि यथावुत्ताय चोदनाय विस्सज्‍जना। तत्थ किराति यदीति एतस्स अत्थे निपातो। इति किर सिक्खति, मया वुत्ताकारेन यदि सिक्खतीति अत्थो। एवं सन्तेति एवं पस्सम्भने सति। पभावना होतीति यदिपि ओळारिका कायसङ्खारा पटिप्पस्सम्भन्ति, सुखुमा पन अत्थेवाति अनुक्‍कमेन परमसुखुमभावप्पत्तस्स वसेन निमित्तुप्पत्तिया आनापानस्सतिया आनापानस्सतिसमाधिस्स च पभावना इज्झतेवाति अधिप्पायो।

    Puna iti kirātiādi yathāvuttāya codanāya vissajjanā. Tattha kirāti yadīti etassa atthe nipāto. Iti kira sikkhati, mayā vuttākārena yadi sikkhatīti attho. Evaṃ santeti evaṃ passambhane sati. Pabhāvanā hotīti yadipi oḷārikā kāyasaṅkhārā paṭippassambhanti, sukhumā pana atthevāti anukkamena paramasukhumabhāvappattassa vasena nimittuppattiyā ānāpānassatiyā ānāpānassatisamādhissa ca pabhāvanā ijjhatevāti adhippāyo.

    यथा कथं वियाति यथावुत्तविधानं तं कथं विय दट्ठब्बं, अत्थि किञ्‍चि तदत्थसम्पटिपादने ओपम्मन्ति अधिप्पायो। इदानि ओपम्मं दस्सेतुं ‘‘सेय्यथापी’’तिआदि वुत्तं। तत्थ सेय्यथापीति ओपम्मत्थे निपातो। कंसेति कंसभाजने। निमित्तन्ति निमित्तस्स, तेसं सद्दानं पवत्ताकारस्साति अत्थो। सामिअत्थे हि इदं उपयोगवचनं। सुग्गहितत्ताति सुट्ठु गहितत्ता। सुमनसिकतत्ताति सुट्ठु चित्ते ठपितत्ता। सूपधारितत्ताति सम्मदेव उपधारितत्ता सल्‍लक्खितत्ता। सुखुमका सद्दाति अनुरवे आह, ये अप्पका। अप्पत्थो हि अयं -सद्दो। सुखुमसद्दनिमित्तारम्मणतापीति सुखुमो सद्दोव निमित्तं सुखुमसद्दनिमित्तं, तदारम्मणतायपीति वुत्तं होति। कामं तदा सुखुमापि सद्दा निरुद्धा, सद्दनिमित्तस्स पन सुग्गहितत्ता सुखुमतरसद्दनिमित्तारम्मणभावेनपि चित्तं पवत्तति। आदितो पट्ठाय हि तस्स तस्स निरुद्धस्स सद्दस्स निमित्तं अविक्खित्तेन चित्तेन उपधारेन्तस्स अनुक्‍कमेन परियोसाने अतिसुखुमसद्दनिमित्तम्पि आरम्मणं कत्वा चित्तं पवत्ततेव। चित्तं न विक्खेपं गच्छति तस्मिं यथाउपट्ठिते निमित्ते समाधानसब्भावतो।

    Yathākathaṃ viyāti yathāvuttavidhānaṃ taṃ kathaṃ viya daṭṭhabbaṃ, atthi kiñci tadatthasampaṭipādane opammanti adhippāyo. Idāni opammaṃ dassetuṃ ‘‘seyyathāpī’’tiādi vuttaṃ. Tattha seyyathāpīti opammatthe nipāto. Kaṃseti kaṃsabhājane. Nimittanti nimittassa, tesaṃ saddānaṃ pavattākārassāti attho. Sāmiatthe hi idaṃ upayogavacanaṃ. Suggahitattāti suṭṭhu gahitattā. Sumanasikatattāti suṭṭhu citte ṭhapitattā. Sūpadhāritattāti sammadeva upadhāritattā sallakkhitattā. Sukhumakā saddāti anurave āha, ye appakā. Appattho hi ayaṃ ka-saddo. Sukhumasaddanimittārammaṇatāpīti sukhumo saddova nimittaṃ sukhumasaddanimittaṃ, tadārammaṇatāyapīti vuttaṃ hoti. Kāmaṃ tadā sukhumāpi saddā niruddhā, saddanimittassa pana suggahitattā sukhumatarasaddanimittārammaṇabhāvenapi cittaṃ pavattati. Ādito paṭṭhāya hi tassa tassa niruddhassa saddassa nimittaṃ avikkhittena cittena upadhārentassa anukkamena pariyosāne atisukhumasaddanimittampi ārammaṇaṃ katvā cittaṃ pavattateva. Cittaṃ na vikkhepaṃ gacchati tasmiṃ yathāupaṭṭhite nimitte samādhānasabbhāvato.

    एवं सन्तेतिआदि वुत्तस्सेवत्थस्स निगमनवसेन वुत्तं। तत्थ यस्स सुत्तपदस्स सद्धिं चोदनासोधनाहि अत्थो वुत्तो, तं उद्धरित्वा कायानुपस्सनासतिपट्ठानानि विभागतो दस्सेतुं ‘‘पस्सम्भय’’न्तिआदि वुत्तं । तत्थ पस्सम्भयं कायसङ्खारन्ति वुत्तअस्सासपस्सासा कायोति योजना वेदितब्बा। अथ वा पस्सम्भयं कायसङ्खारन्ति एत्थ अस्सासपस्सासा कायोति एवमत्थो दट्ठब्बो। महासतिपट्ठानसुत्ते (दी॰ नि॰ २.३७२ आदयो; म॰ नि॰ १.१०५ आदयो) कायानुपस्सनं कथेन्तेन पठमचतुक्‍कस्सेव वुत्तत्ता, आनापानस्सतिसुत्तेपि ‘‘यस्मिं समये, भिक्खवे, भिक्खु दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाति…पे॰… पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति। काये कायानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरती’’ति (म॰ नि॰ २.१४९) वुत्तत्ता च ‘‘कायानुपस्सनावसेन वुत्तस्स पठमचतुक्‍कस्सा’’ति वुत्तं।

    Evaṃ santetiādi vuttassevatthassa nigamanavasena vuttaṃ. Tattha yassa suttapadassa saddhiṃ codanāsodhanāhi attho vutto, taṃ uddharitvā kāyānupassanāsatipaṭṭhānāni vibhāgato dassetuṃ ‘‘passambhaya’’ntiādi vuttaṃ . Tattha passambhayaṃ kāyasaṅkhāranti vuttaassāsapassāsā kāyoti yojanā veditabbā. Atha vā passambhayaṃ kāyasaṅkhāranti ettha assāsapassāsā kāyoti evamattho daṭṭhabbo. Mahāsatipaṭṭhānasutte (dī. ni. 2.372 ādayo; ma. ni. 1.105 ādayo) kāyānupassanaṃ kathentena paṭhamacatukkasseva vuttattā, ānāpānassatisuttepi ‘‘yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharatī’’ti (ma. ni. 2.149) vuttattā ca ‘‘kāyānupassanāvasena vuttassa paṭhamacatukkassā’’ti vuttaṃ.

    आदिकम्मिकस्स कम्मट्ठानवसेनाति समथकम्मट्ठानं सन्धाय वुत्तं, विपस्सनाकम्मट्ठानं पन इतरचतुक्‍केसुपि लब्भतेव। एत्थाति पठमचतुक्‍के। सह पटिसम्भिदाहीति निदस्सनमत्तमेतं, पुञ्‍ञवन्तानं पन उपनिस्सयसम्पन्‍नानं अभिञ्‍ञापि सिज्झतियेव। चतुब्बिधन्ति पातिमोक्खसंवरादिवसेन चतुब्बिधं। अनापज्‍जनन्ति सत्तन्‍नं आपत्तिक्खन्धानं अञ्‍ञतरस्स अनापज्‍जनं। आपन्‍नवुट्ठानन्ति आपन्‍नसप्पटिकम्मापत्तितो यथाधम्मं पटिकम्मकरणेन वुट्ठानं, देसनागामिनितो देसनाय, वुट्ठानगामिनितो परिवासादिविनयकम्मकरणेन वुट्ठानन्ति वुत्तं होति । देसनायपि हि आपन्‍नापत्तितो वुट्ठानं होतीति सापि वुट्ठानेनेव सङ्गहिता। किलेसेहि च अप्पटिपीळनन्ति कोधो उपनाहो मक्खो पलासो इस्सा मच्छरियं माया साठेय्यं थम्भो सारम्भो मानो अतिमानो मदो पमादोति एवमादीहि पापधम्मेहि अप्पटिपीळनं, तेसं अनुप्पादनन्ति वुत्तं होति।

    Ādikammikassa kammaṭṭhānavasenāti samathakammaṭṭhānaṃ sandhāya vuttaṃ, vipassanākammaṭṭhānaṃ pana itaracatukkesupi labbhateva. Etthāti paṭhamacatukke. Saha paṭisambhidāhīti nidassanamattametaṃ, puññavantānaṃ pana upanissayasampannānaṃ abhiññāpi sijjhatiyeva. Catubbidhanti pātimokkhasaṃvarādivasena catubbidhaṃ. Anāpajjananti sattannaṃ āpattikkhandhānaṃ aññatarassa anāpajjanaṃ. Āpannavuṭṭhānanti āpannasappaṭikammāpattito yathādhammaṃ paṭikammakaraṇena vuṭṭhānaṃ, desanāgāminito desanāya, vuṭṭhānagāminito parivāsādivinayakammakaraṇena vuṭṭhānanti vuttaṃ hoti . Desanāyapi hi āpannāpattito vuṭṭhānaṃ hotīti sāpi vuṭṭhāneneva saṅgahitā. Kilesehi ca appaṭipīḷananti kodho upanāho makkho palāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādoti evamādīhi pāpadhammehi appaṭipīḷanaṃ, tesaṃ anuppādananti vuttaṃ hoti.

    यमिदं आभिसमाचारिकसीलं वुच्‍चतीति सम्बन्धो। द्वेअसीति खन्धकवत्तानि चुद्दसविधं महावत्तन्ति एत्थ महावत्तं नाम वत्तक्खन्धके वुत्तानि आगन्तुकवत्तं आवासिकगमिकअनुमोदनभत्तग्गपिण्डचारिकआरञ्‍ञिकसेनासनजन्ताघरवच्‍चकुटिउपज्झायसद्धिविहारिकआचरियअन्तेवासिकवत्तन्ति चुद्दस वत्तानि। ततो अञ्‍ञानि पन कदाचि तज्‍जनीयकम्मकतादिकालेयेव चरितब्बानि द्वासीति खन्धकवत्तानि, न सब्बासु अवत्थासु चरितब्बानि, तस्मा महावत्तेसु अगणितानि। तत्थ ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्‍ञपेस्सामी’’ति आरभित्वा ‘‘न उपसम्पादेतब्बं…पे॰… न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति (चूळव॰ ७६) वुत्तवत्तानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं मूलायपटिकस्सनारहेन, मानत्तारहेन, मानत्तचारिकेन, अब्भानारहेन भिक्खुना सद्धिं एकच्छन्‍ने आवासे वत्थब्ब’’न्तिआदिना (चूळव॰ ८२) वुत्तानि पकतत्ते चरितब्बेहि अनञ्‍ञत्ता विसुं तानि अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणितानि पञ्‍चाति एकसत्तति वत्तानि, उक्खेपनीयकम्मकतवत्तेसु वत्तपञ्‍ञापनवसेन वुत्तं ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं…पे॰… नहाने पिट्ठिपरिकम्मं सादितब्ब’’न्ति (चूळव॰ ५१) इदं अभिवादनादीनं असादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’’तिआदीनि (चूळव॰ ५१) च दसाति एवमेतानि द्वासीति। एतेस्वेव पन कानिचि तज्‍जनीयकम्मादिवत्तानि कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीति एव। अञ्‍ञत्थ पन अट्ठकथापदेसे अप्पकं ऊनमधिकं वा गणनूपगं न होतीति असीति खन्धकवत्तानीति वुच्‍चति। आभिसमाचारिकसीलन्ति एत्थ अभिसमाचारोति उत्तमसमाचारो, अभिसमाचारोव आभिसमाचारिकं, अभिसमाचारं वा आरब्भ पञ्‍ञत्तं आभिसमाचारिकं, तदेव सीलन्ति आभिसमाचारिकसीलं। खन्धकवत्तपरियापन्‍नस्स सीलस्सेतं अधिवचनं। अहं सीलं रक्खामि, किं आभिसमाचारिकेनातिआदीसु सीलन्ति उभतोविभङ्गपरियापन्‍नमेव गहेतब्बं खन्धकवत्तपरियापन्‍नस्स आभिसमाचारिकग्गहणेन गहितत्ता। परिपूरेति परिपुण्णे, परिपूरितेति वा अत्थो।

    Yamidaṃ ābhisamācārikasīlaṃ vuccatīti sambandho. Dveasīti khandhakavattāni cuddasavidhaṃ mahāvattanti ettha mahāvattaṃ nāma vattakkhandhake vuttāni āgantukavattaṃ āvāsikagamikaanumodanabhattaggapiṇḍacārikaāraññikasenāsanajantāgharavaccakuṭiupajjhāyasaddhivihārikaācariyaantevāsikavattanti cuddasa vattāni. Tato aññāni pana kadāci tajjanīyakammakatādikāleyeva caritabbāni dvāsīti khandhakavattāni, na sabbāsu avatthāsu caritabbāni, tasmā mahāvattesu agaṇitāni. Tattha ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī’’ti ārabhitvā ‘‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti (cūḷava. 76) vuttavattāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’’ntiādinā (cūḷava. 82) vuttāni pakatatte caritabbehi anaññattā visuṃ tāni agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ ‘‘na pakatattassa bhikkhuno abhivādanaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba’’nti (cūḷava. 51) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’’tiādīni (cūḷava. 51) ca dasāti evametāni dvāsīti. Etesveva pana kānici tajjanīyakammādivattāni kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti eva. Aññattha pana aṭṭhakathāpadese appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti asīti khandhakavattānīti vuccati. Ābhisamācārikasīlanti ettha abhisamācāroti uttamasamācāro, abhisamācārova ābhisamācārikaṃ, abhisamācāraṃ vā ārabbha paññattaṃ ābhisamācārikaṃ, tadeva sīlanti ābhisamācārikasīlaṃ. Khandhakavattapariyāpannassa sīlassetaṃ adhivacanaṃ. Ahaṃ sīlaṃ rakkhāmi, kiṃ ābhisamācārikenātiādīsu sīlanti ubhatovibhaṅgapariyāpannameva gahetabbaṃ khandhakavattapariyāpannassa ābhisamācārikaggahaṇena gahitattā. Paripūreti paripuṇṇe, paripūriteti vā attho.

    ततोति यथावुत्तसीलविसोधनतो परं। आवासोति आवासपलिबोधो। कुलन्तिआदीसुपि एसेव नयो। तत्थ (विसुद्धि॰ १.४१) आवासोति एकोपि ओवरको वुच्‍चति एकम्पि परिवेणं सकलोपि सङ्घारामो। स्वायं न सब्बस्सेव पलिबोधो होति, यो पनेत्थ नवकम्मादिउस्सुक्‍कं वा आपज्‍जति, बहुभण्डसन्‍निचयो वा होति, येन केनचि वा कारणेन अपेक्खवा पटिबद्धचित्तो, तस्सेव पलिबोधो होति, न इतरस्स।

    Tatoti yathāvuttasīlavisodhanato paraṃ. Āvāsoti āvāsapalibodho. Kulantiādīsupi eseva nayo. Tattha (visuddhi. 1.41) āvāsoti ekopi ovarako vuccati ekampi pariveṇaṃ sakalopi saṅghārāmo. Svāyaṃ na sabbasseva palibodho hoti, yo panettha navakammādiussukkaṃ vā āpajjati, bahubhaṇḍasannicayo vā hoti, yena kenaci vā kāraṇena apekkhavā paṭibaddhacitto, tasseva palibodho hoti, na itarassa.

    कुलन्ति ञातिकुलं वा उपट्ठाककुलं वा। एकच्‍चस्स हि उपट्ठाककुलम्पि ‘‘सुखिते सुखितो’’तिआदिना नयेन संसट्ठस्स विहरतो पलिबोधो होति, सो कुलमानुसकेहि विना धम्मस्सवनाय सामन्तविहारम्पि न गच्छति। एकच्‍चस्स मातापितरोपि पलिबोधा न होन्ति कोरण्डकविहारवासित्थेरस्स भागिनेय्यदहरभिक्खुनो विय।

    Kulanti ñātikulaṃ vā upaṭṭhākakulaṃ vā. Ekaccassa hi upaṭṭhākakulampi ‘‘sukhite sukhito’’tiādinā nayena saṃsaṭṭhassa viharato palibodho hoti, so kulamānusakehi vinā dhammassavanāya sāmantavihārampi na gacchati. Ekaccassa mātāpitaropi palibodhā na honti koraṇḍakavihāravāsittherassa bhāgineyyadaharabhikkhuno viya.

    लाभोति चत्तारो पच्‍चया। ते कथं पलिबोधा होन्ति? पुञ्‍ञवन्तस्स हि भिक्खुनो गतगतट्ठाने मनुस्सा महापरिवारे पच्‍चये देन्ति, सो तेसं अनुमोदेन्तो धम्मं देसेन्तो समणधम्मं कातुं ओकासं न लभति, अरुणुग्गमनतो याव पठमयामो, ताव मनुस्ससंसग्गो न उपच्छिज्‍जति, पुन बलवपच्‍चूसेयेव बाहुल्‍लिकपिण्डपातिका आगन्त्वा ‘‘भन्ते, असुको उपट्ठाको उपासको उपासिका अमच्‍चो अमच्‍चधीता तुम्हाकं दस्सनकामा’’ति वदन्ति, सो ‘‘गण्हावुसो पत्तचीवर’’न्ति गमनसज्‍जोव होति निच्‍चब्यावटो, तस्सेव ते पच्‍चया पलिबोधा होन्ति। तेन गणं पहाय यत्थ नं न जानन्ति, तत्थ एककेन चरितब्बं। एवं सो पलिबोधो उपच्छिज्‍जति।

    Lābhoti cattāro paccayā. Te kathaṃ palibodhā honti? Puññavantassa hi bhikkhuno gatagataṭṭhāne manussā mahāparivāre paccaye denti, so tesaṃ anumodento dhammaṃ desento samaṇadhammaṃ kātuṃ okāsaṃ na labhati, aruṇuggamanato yāva paṭhamayāmo, tāva manussasaṃsaggo na upacchijjati, puna balavapaccūseyeva bāhullikapiṇḍapātikā āgantvā ‘‘bhante, asuko upaṭṭhāko upāsako upāsikā amacco amaccadhītā tumhākaṃ dassanakāmā’’ti vadanti, so ‘‘gaṇhāvuso pattacīvara’’nti gamanasajjova hoti niccabyāvaṭo, tasseva te paccayā palibodhā honti. Tena gaṇaṃ pahāya yattha naṃ na jānanti, tattha ekakena caritabbaṃ. Evaṃ so palibodho upacchijjati.

    गणोति सुत्तन्तिकगणो वा आभिधम्मिकगणो वा। यो तस्स उद्देसं वा परिपुच्छं वा देन्तो समणधम्मस्स ओकासं न लभति, तस्स गणो पलिबोधो होति। तेन सो एवं उपच्छिन्दितब्बो – सचे तेसं भिक्खूनं बहु कतं होति, अप्पं अवसिट्ठं, तं निट्ठपेत्वा अरञ्‍ञं पविसितब्बं। सचे अप्पं कतं, बहु अवसिट्ठं, योजनतो परं अगन्त्वा अन्तोयोजनपरिच्छेदे अञ्‍ञं गणवाचकं उपसङ्कमित्वा ‘‘इमे आयस्मा उद्देसादीहि सङ्गण्हतू’’ति वत्तब्बं। एवम्पि अलभमानेन ‘‘मय्हं, आवुसो, एकं किच्‍चं अत्थि, तुम्हे यथाफासुकट्ठानानि गच्छथा’’ति गणं पहाय अत्तनो कम्मं कातब्बं।

    Gaṇoti suttantikagaṇo vā ābhidhammikagaṇo vā. Yo tassa uddesaṃ vā paripucchaṃ vā dento samaṇadhammassa okāsaṃ na labhati, tassa gaṇo palibodho hoti. Tena so evaṃ upacchinditabbo – sace tesaṃ bhikkhūnaṃ bahu kataṃ hoti, appaṃ avasiṭṭhaṃ, taṃ niṭṭhapetvā araññaṃ pavisitabbaṃ. Sace appaṃ kataṃ, bahu avasiṭṭhaṃ, yojanato paraṃ agantvā antoyojanaparicchede aññaṃ gaṇavācakaṃ upasaṅkamitvā ‘‘ime āyasmā uddesādīhi saṅgaṇhatū’’ti vattabbaṃ. Evampi alabhamānena ‘‘mayhaṃ, āvuso, ekaṃ kiccaṃ atthi, tumhe yathāphāsukaṭṭhānāni gacchathā’’ti gaṇaṃ pahāya attano kammaṃ kātabbaṃ.

    कम्मेनाति कम्मपलिबोधेन। ‘‘कम्मञ्‍च पञ्‍चम’’न्तिपि पाठो। तत्थ कम्मन्ति नवकम्मं। तं करोन्तेन वड्ढकीआदीहि लद्धालद्धं जानितब्बं, कताकते उस्सुक्‍कं आपज्‍जितब्बन्ति सब्बथापि पलिबोधो होति। सोपि एवं उपच्छिन्दितब्बो – सचे अप्पं अवसिट्ठं होति, निट्ठपेतब्बं। सचे बहु, सङ्घिकं चे, नवकम्मं सङ्घस्स वा भारहारकभिक्खूनं वा निय्यातेतब्बं। अत्तनो सन्तकं चे, अत्तनो भारहारकानं निय्यातेतब्बं। तादिसं अलभन्तेन सङ्घस्स परिच्‍चजित्वा गन्तब्बं।

    Kammenāti kammapalibodhena. ‘‘Kammañca pañcama’’ntipi pāṭho. Tattha kammanti navakammaṃ. Taṃ karontena vaḍḍhakīādīhi laddhāladdhaṃ jānitabbaṃ, katākate ussukkaṃ āpajjitabbanti sabbathāpi palibodho hoti. Sopi evaṃ upacchinditabbo – sace appaṃ avasiṭṭhaṃ hoti, niṭṭhapetabbaṃ. Sace bahu, saṅghikaṃ ce, navakammaṃ saṅghassa vā bhārahārakabhikkhūnaṃ vā niyyātetabbaṃ. Attano santakaṃ ce, attano bhārahārakānaṃ niyyātetabbaṃ. Tādisaṃ alabhantena saṅghassa pariccajitvā gantabbaṃ.

    अद्धानन्ति मग्गगमनं। यस्स हि कत्थचि पब्बज्‍जापेक्खो वा होति, पच्‍चयजातं वा किञ्‍चि लद्धब्बं होति। सचे तं अलभन्तो न सक्‍कोति अधिवासेतुं, अरञ्‍ञं पविसित्वा समणधम्मं करोन्तस्सपि गमिकचित्तं नाम दुप्पटिविनोदयं होति, तस्मा गन्त्वा तं किच्‍चं तीरेत्वाव समणधम्मे उस्सुक्‍कं कातब्बं।

    Addhānanti maggagamanaṃ. Yassa hi katthaci pabbajjāpekkho vā hoti, paccayajātaṃ vā kiñci laddhabbaṃ hoti. Sace taṃ alabhanto na sakkoti adhivāsetuṃ, araññaṃ pavisitvā samaṇadhammaṃ karontassapi gamikacittaṃ nāma duppaṭivinodayaṃ hoti, tasmā gantvā taṃ kiccaṃ tīretvāva samaṇadhamme ussukkaṃ kātabbaṃ.

    ञातीति विहारे आचरियुपज्झायसद्धिविहारिकअन्तेवासिकसमानुपज्झायकसमानाचरियका, घरे माता पिता भाताति एवमादिका। ते गिलाना इमस्स पलिबोधा होन्ति। तस्मा सो पलिबोधो ते उपट्ठहित्वा तेसं पाकतिककरणेन उपच्छिन्दितब्बो। तत्थ उपज्झायो ताव गिलानो सचे लहुं न वुट्ठाति, यावजीवं पटिजग्गितब्बो, तथा पब्बज्‍जाचरियो उपसम्पदाचरियो सद्धिविहारिको उपसम्पादितपब्बाजितअन्तेवासिकसमानुपज्झायका च। निस्सयाचरियउद्देसाचरियनिस्सयन्तेवासिकउद्देसन्तेवासिकसमानाचरियका पन याव निस्सयउद्देसा अनुपच्छिन्‍ना, ताव पटिजग्गितब्बा। पहोन्तेन ततो उद्धम्पि पटिजग्गितब्बा एव। मातापितूसु उपज्झाये विय पटिजग्गितब्बं। सचेपि हि ते रज्‍जे ठिता होन्ति, पुत्ततो च उपट्ठानं पच्‍चासीसन्ति, कातब्बमेव। अथ तेसं भेसज्‍जं नत्थि, अत्तनो सन्तकं दातब्बं। असति, भिक्खाचरियाय परियेसित्वापि दातब्बमेव। भातुभगिनीनं पन तेसं सन्तकमेव योजेत्वा दातब्बं। सचे नत्थि, अत्तनो सन्तकं तावकालिकं दत्वा पच्छा लभन्तेन गण्हितब्बं, अलभन्तेन न चोदेतब्बा। अञ्‍ञातकस्स भगिनिया सामिकस्स भेसज्‍जं नेव कातुं, न दातुं वट्टति, ‘‘तुय्हं सामिकस्स देही’’ति वत्वा पन भगिनिया दातब्बं। भातु जायायपि एसेव नयो, तेसं पन पुत्ता इमस्स ञातकायेवाति तेसं कातुं वट्टति।

    Ñātīti vihāre ācariyupajjhāyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakā, ghare mātā pitā bhātāti evamādikā. Te gilānā imassa palibodhā honti. Tasmā so palibodho te upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. Tattha upajjhāyo tāva gilāno sace lahuṃ na vuṭṭhāti, yāvajīvaṃ paṭijaggitabbo, tathā pabbajjācariyo upasampadācariyo saddhivihāriko upasampāditapabbājitaantevāsikasamānupajjhāyakā ca. Nissayācariyauddesācariyanissayantevāsikauddesantevāsikasamānācariyakā pana yāva nissayauddesā anupacchinnā, tāva paṭijaggitabbā. Pahontena tato uddhampi paṭijaggitabbā eva. Mātāpitūsu upajjhāye viya paṭijaggitabbaṃ. Sacepi hi te rajje ṭhitā honti, puttato ca upaṭṭhānaṃ paccāsīsanti, kātabbameva. Atha tesaṃ bhesajjaṃ natthi, attano santakaṃ dātabbaṃ. Asati, bhikkhācariyāya pariyesitvāpi dātabbameva. Bhātubhaginīnaṃ pana tesaṃ santakameva yojetvā dātabbaṃ. Sace natthi, attano santakaṃ tāvakālikaṃ datvā pacchā labhantena gaṇhitabbaṃ, alabhantena na codetabbā. Aññātakassa bhaginiyā sāmikassa bhesajjaṃ neva kātuṃ, na dātuṃ vaṭṭati, ‘‘tuyhaṃ sāmikassa dehī’’ti vatvā pana bhaginiyā dātabbaṃ. Bhātu jāyāyapi eseva nayo, tesaṃ pana puttā imassa ñātakāyevāti tesaṃ kātuṃ vaṭṭati.

    आबाधोति यो कोचि रोगो। सो बाधयमानो पलिबोधो होति, तस्मा भेसज्‍जकरणेन उपच्छिन्दितब्बो। सचे पन कतिपाहं भेसज्‍जं करोन्तस्सपि न वूपसम्मति, ‘‘नाहं तुय्हं दासो, न भतको, तंयेवम्हि पोसेन्तो अनमतग्गे संसारवट्टे दुक्खप्पत्तो’’ति अत्तभावं गरहित्वा समणधम्मो कातब्बो।

    Ābādhoti yo koci rogo. So bādhayamāno palibodho hoti, tasmā bhesajjakaraṇena upacchinditabbo. Sace pana katipāhaṃ bhesajjaṃ karontassapi na vūpasammati, ‘‘nāhaṃ tuyhaṃ dāso, na bhatako, taṃyevamhi posento anamatagge saṃsāravaṭṭe dukkhappatto’’ti attabhāvaṃ garahitvā samaṇadhammo kātabbo.

    गन्थोति परियत्तिपरिहरणं। तं सज्झायादीहि निच्‍चब्यावटस्सेव पलिबोधो होति, न इतरस्स।

    Ganthoti pariyattipariharaṇaṃ. Taṃ sajjhāyādīhi niccabyāvaṭasseva palibodho hoti, na itarassa.

    इद्धियाति इद्धिपलिबोधेन। ‘‘इद्धीति ते दसा’’तिपि पाठो। तत्थ इद्धीति पोथुज्‍जनिका इद्धि। सा हि उत्तानसेय्यकदारको विय तरुणसस्सं विय च दुप्परिहारा होति, अप्पमत्तकेन च भिज्‍जति। सा पन विपस्सनाय पलिबोधो होति, न समाधिस्स समाधिं पत्वा पत्तब्बतो, तस्मा विपस्सनात्थिकेन इद्धिपलिबोधो उपच्छिन्दितब्बो, इतरेन अवसेसाति। कम्मट्ठानभावनं परिबुन्धेति उपरोधेति पवत्तितुं न देतीति पलिबोधो, र-कारस्स ल-कारं कत्वा वुत्तो, परिपन्थोति अत्थो। उपच्छिन्दितब्बोति समापनेन सङ्गहणेन उपरुन्धितब्बो, अपलिबोधो कातब्बोति अत्थो।

    Iddhiyāti iddhipalibodhena. ‘‘Iddhīti te dasā’’tipi pāṭho. Tattha iddhīti pothujjanikā iddhi. Sā hi uttānaseyyakadārako viya taruṇasassaṃ viya ca dupparihārā hoti, appamattakena ca bhijjati. Sā pana vipassanāya palibodho hoti, na samādhissa samādhiṃ patvā pattabbato, tasmā vipassanātthikena iddhipalibodho upacchinditabbo, itarena avasesāti. Kammaṭṭhānabhāvanaṃ paribundheti uparodheti pavattituṃ na detīti palibodho, ra-kārassa la-kāraṃ katvā vutto, paripanthoti attho. Upacchinditabboti samāpanena saṅgahaṇena uparundhitabbo, apalibodho kātabboti attho.

    कम्मट्ठाने नियुत्तो कम्मट्ठानिको, भावनमनुयुञ्‍जन्तो। तेन कम्मट्ठानिकेन। परिच्छिन्दित्वाति ‘‘इमस्मिं विहारे सब्बेपि भिक्खू’’ति एवं परिच्छिन्दित्वा। सहवासीनन्ति सहवासीनं भिक्खूनं। मुदुचित्ततं जनेतीति अत्तनि मुदुचित्ततं उप्पादेति। अयञ्‍च सहवासीनं चित्तमद्दवजननादिअत्थो ‘‘मनुस्सानं पियो होती’’तिआदिनयप्पवत्तेन मेत्तानिसंससुत्तेन (अ॰ नि॰ ८.१) दीपेतब्बो।

    Kammaṭṭhāne niyutto kammaṭṭhāniko, bhāvanamanuyuñjanto. Tena kammaṭṭhānikena. Paricchinditvāti ‘‘imasmiṃ vihāre sabbepi bhikkhū’’ti evaṃ paricchinditvā. Sahavāsīnanti sahavāsīnaṃ bhikkhūnaṃ. Muducittataṃ janetīti attani muducittataṃ uppādeti. Ayañca sahavāsīnaṃ cittamaddavajananādiattho ‘‘manussānaṃ piyo hotī’’tiādinayappavattena mettānisaṃsasuttena (a. ni. 8.1) dīpetabbo.

    अनोलीनवुत्तिको होतीति सम्मापटिपत्तियं ओलीनवुत्तिको हीनवीरियो न होति, आरद्धवीरियो होतीति अत्थो। दिब्बेसुपि आरम्मणेसु, पगेव इतरेसूति अधिप्पायो। सब्बत्थाति सब्बस्मिं समणकरणीये, सब्बस्मिं वा कम्मट्ठानानुयोगे। अत्थयितब्बन्ति पुब्बासेवनवसेन अत्थयितब्बं। योगस्स भावनाय अनुयुञ्‍जनं योगानुयोगो, तदेव करणीयट्ठेन कम्मं, तस्स योगानुयोगकम्मस्सपदट्ठानत्ताति निप्फत्तिहेतुत्ता।

    Anolīnavuttiko hotīti sammāpaṭipattiyaṃ olīnavuttiko hīnavīriyo na hoti, āraddhavīriyo hotīti attho. Dibbesupi ārammaṇesu, pageva itaresūti adhippāyo. Sabbatthāti sabbasmiṃ samaṇakaraṇīye, sabbasmiṃ vā kammaṭṭhānānuyoge. Atthayitabbanti pubbāsevanavasena atthayitabbaṃ. Yogassa bhāvanāya anuyuñjanaṃ yogānuyogo, tadeva karaṇīyaṭṭhena kammaṃ, tassa yogānuyogakammassa. Padaṭṭhānattāti nipphattihetuttā.

    ओदातकसिणे आलोककसिणं, कसिणुग्घाटिमाकासकसिणे परिच्छिन्‍नाकासकसिणञ्‍च अन्तोगधं कत्वा पाळियं पथवीकसिणादीनं रूपज्झानारम्मणानं अट्ठन्‍नंयेव कसिणानं सरूपतो वुत्तत्ता आकासकसिणं आलोककसिणञ्‍च वज्‍जेत्वा ‘‘अट्ठतिंसारम्मणेसू’’ति पाळियं आगतनयेनेव वुत्तं। अट्ठकथानयेन पन आकासकसिणे आलोककसिणे च विसुं गहिते चत्तालीसंयेव कम्मट्ठानानि। तत्रिमानि चत्तालीस कम्मट्ठानानि – दस कसिणा, दस असुभा , दस अनुस्सतियो, चत्तारो ब्रह्मविहारा, चत्तारो आरुप्पा, एका सञ्‍ञा, एकं ववत्थानन्ति। तत्थ पथवीकसिणं आपोकसिणं तेजोकसिणं वायोकसिणं नीलकसिणं पीतकसिणं लोहितकसिणं ओदातकसिणं आलोककसिणं परिच्छिन्‍नाकासकसिणन्ति इमे दस कसिणा। उद्धुमातकं विनीलकं विपुब्बकं विच्छिद्दकं विक्खायितकं विक्खित्तकं हतविक्खित्तकं लोहितकं पुळवकं अट्ठिकन्ति इमे दस असुभा। बुद्धानुस्सति धम्म सङ्घ सील चाग देवतानुस्सति मरणस्सति कायगतासति आनापानस्सति उपसमानुस्सतीति इमा दस अनुस्सतियो। मेत्ता करुणा मुदिता उपेक्खाति इमे चत्तारो ब्रह्मविहारा। आकासानञ्‍चायतनं विञ्‍ञाणञ्‍चायतनं आकिञ्‍चञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनन्ति इमे चत्तारो आरुप्पा। आहारे पटिकूलसञ्‍ञा एका सञ्‍ञा। चतुधातुववत्थानं एकं ववत्थानन्ति।

    Odātakasiṇe ālokakasiṇaṃ, kasiṇugghāṭimākāsakasiṇe paricchinnākāsakasiṇañca antogadhaṃ katvā pāḷiyaṃ pathavīkasiṇādīnaṃ rūpajjhānārammaṇānaṃ aṭṭhannaṃyeva kasiṇānaṃ sarūpato vuttattā ākāsakasiṇaṃ ālokakasiṇañca vajjetvā ‘‘aṭṭhatiṃsārammaṇesū’’ti pāḷiyaṃ āgatanayeneva vuttaṃ. Aṭṭhakathānayena pana ākāsakasiṇe ālokakasiṇe ca visuṃ gahite cattālīsaṃyeva kammaṭṭhānāni. Tatrimāni cattālīsa kammaṭṭhānāni – dasa kasiṇā, dasa asubhā , dasa anussatiyo, cattāro brahmavihārā, cattāro āruppā, ekā saññā, ekaṃ vavatthānanti. Tattha pathavīkasiṇaṃ āpokasiṇaṃ tejokasiṇaṃ vāyokasiṇaṃ nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ odātakasiṇaṃ ālokakasiṇaṃ paricchinnākāsakasiṇanti ime dasa kasiṇā. Uddhumātakaṃ vinīlakaṃ vipubbakaṃ vicchiddakaṃ vikkhāyitakaṃ vikkhittakaṃ hatavikkhittakaṃ lohitakaṃ puḷavakaṃ aṭṭhikanti ime dasa asubhā. Buddhānussati dhamma saṅgha sīla cāga devatānussati maraṇassati kāyagatāsati ānāpānassati upasamānussatīti imā dasa anussatiyo. Mettā karuṇā muditā upekkhāti ime cattāro brahmavihārā. Ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatananti ime cattāro āruppā. Āhāre paṭikūlasaññā ekā saññā. Catudhātuvavatthānaṃ ekaṃ vavatthānanti.

    यं यस्स चरितानुकूलन्ति एत्थ रागचरितस्स ताव दस असुभा कायगतासतीति एकादस कम्मट्ठानानि अनुकूलानि, दोसचरितस्स चत्तारो ब्रह्मविहारा चत्तारि वण्णकसिणानीति अट्ठ, मोहचरितस्स च वितक्‍कचरितस्स च एकं आनापानस्सतिकम्मट्ठानमेव, सद्धाचरितस्स पुरिमा छ अनुस्सतियो, बुद्धिचरितस्स मरणस्सति उपसमानुस्सति चतुधातुववत्थानं आहारे पटिकूलसञ्‍ञाति चत्तारि, सेसकसिणानि चत्तारो च आरुप्पा सब्बचरितानं अनुकूलानि। कसिणेसु च यं किञ्‍चि परित्तं वितक्‍कचरितस्स, अप्पमाणं मोहचरितस्स अनुकूलन्ति वेदितब्बं। यथावुत्तेनेव नयेनाति ‘‘योगानुयोगकम्मस्स पदट्ठानत्ता’’ति इममत्थं अतिदिसति।

    Yaṃ yassa caritānukūlanti ettha rāgacaritassa tāva dasa asubhā kāyagatāsatīti ekādasa kammaṭṭhānāni anukūlāni, dosacaritassa cattāro brahmavihārā cattāri vaṇṇakasiṇānīti aṭṭha, mohacaritassa ca vitakkacaritassa ca ekaṃ ānāpānassatikammaṭṭhānameva, saddhācaritassa purimā cha anussatiyo, buddhicaritassa maraṇassati upasamānussati catudhātuvavatthānaṃ āhāre paṭikūlasaññāti cattāri, sesakasiṇāni cattāro ca āruppā sabbacaritānaṃ anukūlāni. Kasiṇesu ca yaṃ kiñci parittaṃ vitakkacaritassa, appamāṇaṃ mohacaritassa anukūlanti veditabbaṃ. Yathāvutteneva nayenāti ‘‘yogānuyogakammassa padaṭṭhānattā’’ti imamatthaṃ atidisati.

    यं कम्मट्ठानं गहेतुकामो होति, तस्सेव वसेन चतुक्‍कपञ्‍चकज्झानानि निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा आसवक्खयप्पत्तस्स खीणासवस्स सन्तिके गहेतब्बन्ति आह – ‘‘इमिनाव कम्मट्ठानेन…पे॰… उग्गहेतब्ब’’न्ति। अरहन्तादयो हीतिआदि एकच्‍चखीणासवतो बहुस्सुतोव कम्मट्ठानदाने सेय्योति दस्सनत्थं आरद्धं। महाहत्थिपथं नीहरन्तो वियाति कम्मट्ठानपथविं महाहत्थिपथं कत्वा दस्सेन्तो विय। सप्पायासप्पायं परिच्छिन्दित्वाति यस्स कम्मट्ठानं आचिक्खति, तस्स उपकारानुपकारं युत्तिमग्गनेन परिच्छिन्दित्वा।

    Yaṃ kammaṭṭhānaṃ gahetukāmo hoti, tasseva vasena catukkapañcakajjhānāni nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā āsavakkhayappattassa khīṇāsavassa santike gahetabbanti āha – ‘‘imināva kammaṭṭhānena…pe… uggahetabba’’nti. Arahantādayo hītiādi ekaccakhīṇāsavato bahussutova kammaṭṭhānadāne seyyoti dassanatthaṃ āraddhaṃ. Mahāhatthipathaṃ nīharanto viyāti kammaṭṭhānapathaviṃ mahāhatthipathaṃ katvā dassento viya. Sappāyāsappāyaṃ paricchinditvāti yassa kammaṭṭhānaṃ ācikkhati, tassa upakārānupakāraṃ yuttimagganena paricchinditvā.

    इदानि कम्मट्ठानदायकस्स सन्तिकं गच्छन्तेन धोतमक्खितेहि पादेहि उपाहना आरुहित्वा छत्तं गहेत्वा तेलनाळिमधुफाणितादीनि गाहापेत्वा अन्तेवासिकपरिवुतेन न गन्तब्बं, गमिकवत्तं पन पूरेत्वा अत्तनो पत्तचीवरं सयमेव गहेत्वा अन्तरामग्गे यं यं विहारं पविसति, सब्बत्थ पविट्ठकाले आगन्तुकवत्तं, निक्खमनकाले गमिकवत्तन्ति यथारहं तं तं वत्तं पूरेन्तेन सल्‍लहुकपरिक्खारेन परमसल्‍लेखवुत्तिना हुत्वा गन्तब्बन्ति इममत्थं सङ्खिपित्वा दस्सेन्तो ‘‘सल्‍लहुकवुत्तिना विनयाचारसम्पन्‍नेना’’ति आह। एवं पन गन्त्वा तं विहारं पविसन्तेन अन्तरायेव दन्तकट्ठं कप्पियं कारापेत्वा गहेत्वा पविसितब्बं, न च मुहुत्तं विस्समित्वा पादधोवनमक्खनादीनि कत्वा आचरियस्स सन्तिकं गमिस्सामीति अञ्‍ञं परिवेणं पविसितब्बं। कस्मा? सचे हिस्स तत्र आचरियस्स विसभागा भिक्खू भवेय्युं, तं ते आगमनकारणं पुच्छित्वा आचरियस्स अवण्णं पकासेत्वा ‘‘नट्ठोसि, सचे तस्स सन्तिकं आगतो’’ति विप्पटिसारं उप्पादेय्युं, येन ततोव पटिनिवत्तेय्य, तस्मा आचरियस्स वसनट्ठानं पुच्छित्वा उजुकं तत्थेव गन्तब्बं।

    Idāni kammaṭṭhānadāyakassa santikaṃ gacchantena dhotamakkhitehi pādehi upāhanā āruhitvā chattaṃ gahetvā telanāḷimadhuphāṇitādīni gāhāpetvā antevāsikaparivutena na gantabbaṃ, gamikavattaṃ pana pūretvā attano pattacīvaraṃ sayameva gahetvā antarāmagge yaṃ yaṃ vihāraṃ pavisati, sabbattha paviṭṭhakāle āgantukavattaṃ, nikkhamanakāle gamikavattanti yathārahaṃ taṃ taṃ vattaṃ pūrentena sallahukaparikkhārena paramasallekhavuttinā hutvā gantabbanti imamatthaṃ saṅkhipitvā dassento ‘‘sallahukavuttinā vinayācārasampannenā’’ti āha. Evaṃ pana gantvā taṃ vihāraṃ pavisantena antarāyeva dantakaṭṭhaṃ kappiyaṃ kārāpetvā gahetvā pavisitabbaṃ, na ca muhuttaṃ vissamitvā pādadhovanamakkhanādīni katvā ācariyassa santikaṃ gamissāmīti aññaṃ pariveṇaṃ pavisitabbaṃ. Kasmā? Sace hissa tatra ācariyassa visabhāgā bhikkhū bhaveyyuṃ, taṃ te āgamanakāraṇaṃ pucchitvā ācariyassa avaṇṇaṃ pakāsetvā ‘‘naṭṭhosi, sace tassa santikaṃ āgato’’ti vippaṭisāraṃ uppādeyyuṃ, yena tatova paṭinivatteyya, tasmā ācariyassa vasanaṭṭhānaṃ pucchitvā ujukaṃ tattheva gantabbaṃ.

    वुत्तप्पकारमाचरियन्ति –

    Vuttappakāramācariyanti –

    ‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो।

    ‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

    गम्भीरञ्‍च कथं कत्ता, नो चट्ठाने नियोजको’’ति॥ (अ॰ नि॰ ७.३७; नेत्ति॰ ११३) –

    Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako’’ti. (a. ni. 7.37; netti. 113) –

    एवमादिना वुत्तप्पकारं सद्धादिगुणसमन्‍नागतं एकन्तहितेसिं वुड्ढिपक्खे ठितं कल्याणमित्तं आचरियं। वत्तपटिपत्तिया आराधितचित्तस्साति एत्थ सचे आचरियो दहरतरो होति, पत्तचीवरपटिग्गहणादीनि न सादितब्बानि। सचे वुड्ढतरो, गन्त्वा आचरियं वन्दित्वा ठातब्बं। ‘‘निक्खिपावुसो, पत्तचीवर’’न्ति वुत्तेन निक्खिपितब्बं। ‘‘पानीयं पिवा’’ति वुत्तेन सचे इच्छति, पातब्बं। ‘‘पादे धोवा’’ति वुत्तेन न ताव धोवितब्बा। सचे हि आचरियेन आभतमुदकं भवेय्य, न सारुप्पं सिया। ‘‘धोवावुसो, न मया आभतं, अञ्‍ञेहि आभत’’न्ति वुत्तेन पन यत्थ आचरियो न पस्सति, एवरूपे पटिच्छन्‍ने वा ओकासे अब्भोकासविहारस्सपि वा एकमन्ते निसीदित्वा पादा धोवितब्बा। सचे आचरियो तेलनाळिं आहरति, उट्ठहित्वा उभोहि हत्थेहि सक्‍कच्‍चं गहेतब्बा। सचे हि न गण्हेय्य, ‘‘अयं भिक्खु इतो एव पट्ठाय सम्भोगं कोपेती’’ति आचरियस्स अञ्‍ञथत्तं भवेय्य। गहेत्वा पन न आदितोव पादा मक्खेतब्बा। सचे हि तं आचरियस्स गत्तब्भञ्‍जनतेलं भवेय्य, न सारुप्पं सिया, तस्मा पठमं सीसं मक्खेत्वा खन्धादीनि मक्खेतब्बानि। ‘‘सब्बपारिहारियतेलमिदं, आवुसो, पादेपि मक्खेही’’ति वुत्तेन पन पादे मक्खेत्वा ‘‘इमं तेलनाळिं ठपेमि, भन्ते’’ति वत्वा आचरिये गण्हन्ते दातब्बा।

    Evamādinā vuttappakāraṃ saddhādiguṇasamannāgataṃ ekantahitesiṃ vuḍḍhipakkhe ṭhitaṃ kalyāṇamittaṃ ācariyaṃ. Vattapaṭipattiyā ārādhitacittassāti ettha sace ācariyo daharataro hoti, pattacīvarapaṭiggahaṇādīni na sāditabbāni. Sace vuḍḍhataro, gantvā ācariyaṃ vanditvā ṭhātabbaṃ. ‘‘Nikkhipāvuso, pattacīvara’’nti vuttena nikkhipitabbaṃ. ‘‘Pānīyaṃ pivā’’ti vuttena sace icchati, pātabbaṃ. ‘‘Pāde dhovā’’ti vuttena na tāva dhovitabbā. Sace hi ācariyena ābhatamudakaṃ bhaveyya, na sāruppaṃ siyā. ‘‘Dhovāvuso, na mayā ābhataṃ, aññehi ābhata’’nti vuttena pana yattha ācariyo na passati, evarūpe paṭicchanne vā okāse abbhokāsavihārassapi vā ekamante nisīditvā pādā dhovitabbā. Sace ācariyo telanāḷiṃ āharati, uṭṭhahitvā ubhohi hatthehi sakkaccaṃ gahetabbā. Sace hi na gaṇheyya, ‘‘ayaṃ bhikkhu ito eva paṭṭhāya sambhogaṃ kopetī’’ti ācariyassa aññathattaṃ bhaveyya. Gahetvā pana na āditova pādā makkhetabbā. Sace hi taṃ ācariyassa gattabbhañjanatelaṃ bhaveyya, na sāruppaṃ siyā, tasmā paṭhamaṃ sīsaṃ makkhetvā khandhādīni makkhetabbāni. ‘‘Sabbapārihāriyatelamidaṃ, āvuso, pādepi makkhehī’’ti vuttena pana pāde makkhetvā ‘‘imaṃ telanāḷiṃ ṭhapemi, bhante’’ti vatvā ācariye gaṇhante dātabbā.

    गतदिवसतो पट्ठाय ‘‘कम्मट्ठानं मे, भन्ते, कथेथ’’इच्‍चेवं न वत्तब्बं। दुतियदिवसतो पन पट्ठाय सचे आचरियस्स पकतिउपट्ठाको अत्थि, तं याचित्वा वत्तं कातब्बं। सचे याचितोपि न देति, ओकासे लद्धेयेव कातब्बं। करोन्तेन च खुद्दकमज्झिममहन्तानि तीणि दन्तकट्ठानि उपनामेतब्बानि। सीतं उण्हन्ति दुविधं मुखधोवनुदकञ्‍च न्हानोदकञ्‍च पटियादेतब्बं। ततो यं आचरियो तीणि दिवसानि परिभुञ्‍जति, तादिसमेव निच्‍चं उपट्ठापेतब्बं, नियमं अकत्वा यं वा तं वा परिभुञ्‍जन्तस्स यथालद्धं उपनामेतब्बं। किं बहुना वुत्तेन, यं तं भगवता ‘‘अन्तेवासिकेन, भिक्खवे, आचरियम्हि सम्मा वत्तितब्बं। तत्रायं सम्मावत्तना – कालस्सेव वुट्ठाय उपाहना ओमुञ्‍चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्‍ञपेतब्बं। सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा’’तिआदिकं (महाव॰ ६६) खन्धके वत्तं पञ्‍ञत्तं, तं सब्बम्पि कातब्बं। इति इमिना यथावुत्तेन नयेन पटिपज्‍जन्तो वत्तपटिपत्तिया चित्तं आराधेतीति दट्ठब्बं।

    Gatadivasato paṭṭhāya ‘‘kammaṭṭhānaṃ me, bhante, kathetha’’iccevaṃ na vattabbaṃ. Dutiyadivasato pana paṭṭhāya sace ācariyassa pakatiupaṭṭhāko atthi, taṃ yācitvā vattaṃ kātabbaṃ. Sace yācitopi na deti, okāse laddheyeva kātabbaṃ. Karontena ca khuddakamajjhimamahantāni tīṇi dantakaṭṭhāni upanāmetabbāni. Sītaṃ uṇhanti duvidhaṃ mukhadhovanudakañca nhānodakañca paṭiyādetabbaṃ. Tato yaṃ ācariyo tīṇi divasāni paribhuñjati, tādisameva niccaṃ upaṭṭhāpetabbaṃ, niyamaṃ akatvā yaṃ vā taṃ vā paribhuñjantassa yathāladdhaṃ upanāmetabbaṃ. Kiṃ bahunā vuttena, yaṃ taṃ bhagavatā ‘‘antevāsikena, bhikkhave, ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā’’tiādikaṃ (mahāva. 66) khandhake vattaṃ paññattaṃ, taṃ sabbampi kātabbaṃ. Iti iminā yathāvuttena nayena paṭipajjanto vattapaṭipattiyā cittaṃ ārādhetīti daṭṭhabbaṃ.

    पञ्‍चसन्धिकन्ति पञ्‍चपब्बं, पञ्‍चभागन्ति अत्थो। कम्मट्ठानस्स उग्गण्हनन्ति कम्मट्ठानगन्थस्स उग्गण्हनं, तदत्थपरिपुच्छा कम्मट्ठानस्स परिपुच्छना। अथ वा गन्थतो अत्थतो च कम्मट्ठानस्स उग्गण्हनं उग्गहो, तत्थ संसयपरिपुच्छना परिपुच्छाकम्मट्ठानस्स उपट्ठानन्ति निमित्तुपट्ठानं, एवं भावनमनुयुञ्‍जन्तस्स ‘‘एवमिदं निमित्तं उपट्ठाती’’ति उपधारणं, तथा कम्मट्ठानप्पना ‘‘एवं झानमप्पेती’’ति। कम्मट्ठानस्स लक्खणन्ति गणनानुबन्धनाफुसनानं वसेन भावनं उस्सुक्‍कापेत्वा ठपनाय सम्पत्ति, ततो परम्पि वा सल्‍लक्खणादिवसेन मत्थकप्पत्तीति कम्मट्ठानसभावस्स सल्‍लक्खणं। तेनाह – ‘‘कम्मट्ठानसभावुपधारणन्ति वुत्तं होती’’ति।

    Pañcasandhikanti pañcapabbaṃ, pañcabhāganti attho. Kammaṭṭhānassa uggaṇhananti kammaṭṭhānaganthassa uggaṇhanaṃ, tadatthaparipucchā kammaṭṭhānassa paripucchanā. Atha vā ganthato atthato ca kammaṭṭhānassa uggaṇhanaṃ uggaho, tattha saṃsayaparipucchanā paripucchā. Kammaṭṭhānassa upaṭṭhānanti nimittupaṭṭhānaṃ, evaṃ bhāvanamanuyuñjantassa ‘‘evamidaṃ nimittaṃ upaṭṭhātī’’ti upadhāraṇaṃ, tathā kammaṭṭhānappanā ‘‘evaṃ jhānamappetī’’ti. Kammaṭṭhānassa lakkhaṇanti gaṇanānubandhanāphusanānaṃ vasena bhāvanaṃ ussukkāpetvā ṭhapanāya sampatti, tato parampi vā sallakkhaṇādivasena matthakappattīti kammaṭṭhānasabhāvassa sallakkhaṇaṃ. Tenāha – ‘‘kammaṭṭhānasabhāvupadhāraṇanti vuttaṃ hotī’’ti.

    अत्तनापि न किलमति ओधिसो कम्मट्ठानस्स उग्गण्हनतो, ततो एव आचरियम्पि न विहेठेति धम्माधिकरणम्पि भावनाय मत्थकं पापनतो। तस्माति तंनिमित्तं अत्तनोअकिलमनआचरियाविहेठनहेतु। थोकन्ति थोकं थोकं। तत्थाति यत्थ आचरियो वसति, तत्थ। सप्पायं होतीति आवाससप्पायादिलाभेन मनसिकारफासुता भावनानुकूलता होति। योजनपरमन्ति इमिना गावुतअड्ढयोजनानिपि सङ्गण्हाति। यस्मा पन मन्दपञ्‍ञो गावुते अड्ढयोजने योजनमत्ते वा वसन्तो कम्मट्ठानस्स किस्मिञ्‍चिदेव ठाने सन्देहे वा सतिसम्मोसे वा जाते कालस्सेव विहारे वत्तं कत्वा अन्तरामग्गे पिण्डाय चरित्वा भत्तकिच्‍चपरियोसानेयेव आचरियस्स वसनट्ठानं गन्त्वा तं दिवसं आचरियस्स सन्तिके कम्मट्ठानं सोधेत्वा दुतियदिवसे आचरियं वन्दित्वा निक्खमित्वा अन्तरामग्गे पिण्डाय चरित्वा अकिलमन्तोयेव अत्तनो वसनट्ठानं आगन्तुं सक्खिस्सति, तस्मा वुत्तं ‘‘मन्दपञ्‍ञो योजनपरमं गन्त्वा’’ति। सचे तिक्खपञ्‍ञो योजनपरमे फासुकट्ठानं न लभति, तेन कम्मट्ठाने सब्बं गण्ठिट्ठानं छिन्दित्वा विसुद्धं आवज्‍जनपटिबद्धं कम्मट्ठानं कत्वा योजनपरमतो दूरम्पि गन्तुं वट्टतीति आह ‘‘तिक्खपञ्‍ञो दूरम्पि गन्त्वा’’ति।

    Attanāpina kilamati odhiso kammaṭṭhānassa uggaṇhanato, tato eva ācariyampi na viheṭheti dhammādhikaraṇampi bhāvanāya matthakaṃ pāpanato. Tasmāti taṃnimittaṃ attanoakilamanaācariyāviheṭhanahetu. Thokanti thokaṃ thokaṃ. Tatthāti yattha ācariyo vasati, tattha. Sappāyaṃ hotīti āvāsasappāyādilābhena manasikāraphāsutā bhāvanānukūlatā hoti. Yojanaparamanti iminā gāvutaaḍḍhayojanānipi saṅgaṇhāti. Yasmā pana mandapañño gāvute aḍḍhayojane yojanamatte vā vasanto kammaṭṭhānassa kismiñcideva ṭhāne sandehe vā satisammose vā jāte kālasseva vihāre vattaṃ katvā antarāmagge piṇḍāya caritvā bhattakiccapariyosāneyeva ācariyassa vasanaṭṭhānaṃ gantvā taṃ divasaṃ ācariyassa santike kammaṭṭhānaṃ sodhetvā dutiyadivase ācariyaṃ vanditvā nikkhamitvā antarāmagge piṇḍāya caritvā akilamantoyeva attano vasanaṭṭhānaṃ āgantuṃ sakkhissati, tasmā vuttaṃ ‘‘mandapañño yojanaparamaṃ gantvā’’ti. Sace tikkhapañño yojanaparame phāsukaṭṭhānaṃ na labhati, tena kammaṭṭhāne sabbaṃ gaṇṭhiṭṭhānaṃ chinditvā visuddhaṃ āvajjanapaṭibaddhaṃ kammaṭṭhānaṃ katvā yojanaparamato dūrampi gantuṃ vaṭṭatīti āha ‘‘tikkhapañño dūrampi gantvā’’ti.

    अट्ठारससेनासनदोसविवज्‍जितन्ति महत्तं, नवत्तं, जिण्णत्तं, पन्थनिस्सितत्तं, सोण्डी, पण्णं, पुप्फं, फलं, पत्थनीयता, नगरसन्‍निस्सितता, दारुसन्‍निस्सितता, खेत्तसन्‍निस्सितता, विसभागानं पुग्गलानं अत्थिता, पट्टनसन्‍निस्सितता, पच्‍चन्तसन्‍निस्सितता, रज्‍जसीमसन्‍निस्सितता, असप्पायता, कल्याणमित्तानं अलाभोति इमेहि अट्ठारसहि सेनासनदोसेहि विवज्‍जितं। इमेसञ्हि अट्ठारसन्‍नं दोसानं अञ्‍ञतरेन समन्‍नागतं सेनासनं भावनाय अननुरूपं।

    Aṭṭhārasasenāsanadosavivajjitanti mahattaṃ, navattaṃ, jiṇṇattaṃ, panthanissitattaṃ, soṇḍī, paṇṇaṃ, pupphaṃ, phalaṃ, patthanīyatā, nagarasannissitatā, dārusannissitatā, khettasannissitatā, visabhāgānaṃ puggalānaṃ atthitā, paṭṭanasannissitatā, paccantasannissitatā, rajjasīmasannissitatā, asappāyatā, kalyāṇamittānaṃ alābhoti imehi aṭṭhārasahi senāsanadosehi vivajjitaṃ. Imesañhi aṭṭhārasannaṃ dosānaṃ aññatarena samannāgataṃ senāsanaṃ bhāvanāya ananurūpaṃ.

    कस्मा? महाविहारे (विसुद्धि॰ १.५२) ताव बहू नानाछन्दा सन्‍निपतन्ति, ते अञ्‍ञमञ्‍ञं पटिविरुद्धताय वत्तं न करोन्ति, बोधियङ्गणादीनि असम्मट्ठानेव होन्ति, अनुपट्ठापितं पानीयं परिभोजनीयं। तत्रायं ‘‘गोचरगामे पिण्डाय चरिस्सामी’’ति पत्तचीवरमादाय निक्खन्तोपि सचे पस्सति वत्तं अकतं, पानीयघटं वा रित्तं, अथानेन वत्तं कातब्बं होति, पानीयं उपट्ठापेतब्बं , अकरोन्तो वत्तभेदे दुक्‍कटं आपज्‍जति। करोन्तस्स कालो अतिक्‍कमति, अतिदिवा पविट्ठो निट्ठिताय भिक्खाय किञ्‍चि न लभति। पटिसल्‍लानगतोपि सामणेरदहरभिक्खूनं उच्‍चासद्देन सङ्घकम्मेहि च विक्खिपति। यत्थ पन सब्बं वत्तं कतमेव होति, अवसेसापि च घट्टना नत्थि, एवरूपे महाविहारेपि विहातब्बं।

    Kasmā? Mahāvihāre (visuddhi. 1.52) tāva bahū nānāchandā sannipatanti, te aññamaññaṃ paṭiviruddhatāya vattaṃ na karonti, bodhiyaṅgaṇādīni asammaṭṭhāneva honti, anupaṭṭhāpitaṃ pānīyaṃ paribhojanīyaṃ. Tatrāyaṃ ‘‘gocaragāme piṇḍāya carissāmī’’ti pattacīvaramādāya nikkhantopi sace passati vattaṃ akataṃ, pānīyaghaṭaṃ vā rittaṃ, athānena vattaṃ kātabbaṃ hoti, pānīyaṃ upaṭṭhāpetabbaṃ , akaronto vattabhede dukkaṭaṃ āpajjati. Karontassa kālo atikkamati, atidivā paviṭṭho niṭṭhitāya bhikkhāya kiñci na labhati. Paṭisallānagatopi sāmaṇeradaharabhikkhūnaṃ uccāsaddena saṅghakammehi ca vikkhipati. Yattha pana sabbaṃ vattaṃ katameva hoti, avasesāpi ca ghaṭṭanā natthi, evarūpe mahāvihārepi vihātabbaṃ.

    नवविहारे बहु नवकम्मं होति, अकरोन्तं उज्झायन्ति। यत्थ पन भिक्खू एवं वदन्ति ‘‘आयस्मा यथासुखं समणधम्मं करोतु, मयं नवकम्मं करिस्सामा’’ति, एवरूपे विहातब्बं।

    Navavihāre bahu navakammaṃ hoti, akarontaṃ ujjhāyanti. Yattha pana bhikkhū evaṃ vadanti ‘‘āyasmā yathāsukhaṃ samaṇadhammaṃ karotu, mayaṃ navakammaṃ karissāmā’’ti, evarūpe vihātabbaṃ.

    जिण्णविहारे पन बहु पटिजग्गितब्बं होति, अन्तमसो अत्तनो सेनासनमत्तम्पि अप्पटिजग्गन्तं उज्झायन्ति, पटिजग्गन्तस्स कम्मट्ठानं परिहायति।

    Jiṇṇavihāre pana bahu paṭijaggitabbaṃ hoti, antamaso attano senāsanamattampi appaṭijaggantaṃ ujjhāyanti, paṭijaggantassa kammaṭṭhānaṃ parihāyati.

    पन्थनिस्सिते महापथविहारे रत्तिन्दिवं आगन्तुका सन्‍निपतन्ति। विकाले आगतानं अत्तनो सेनासनं दत्वा रुक्खमूले वा पासाणपिट्ठे वा वसितब्बं होति, पुनदिवसेपि एवमेवाति कम्मट्ठानस्स ओकासो न होति। यत्थ पन एवरूपो आगन्तुकसम्बाधो न होति, तत्थ विहातब्बं।

    Panthanissite mahāpathavihāre rattindivaṃ āgantukā sannipatanti. Vikāle āgatānaṃ attano senāsanaṃ datvā rukkhamūle vā pāsāṇapiṭṭhe vā vasitabbaṃ hoti, punadivasepi evamevāti kammaṭṭhānassa okāso na hoti. Yattha pana evarūpo āgantukasambādho na hoti, tattha vihātabbaṃ.

    सोण्डी नाम पासाणपोक्खरणी होति। तत्थ पानीयत्थं महाजनो समोसरति, नगरवासीनं राजकुलूपकत्थेरानं अन्तेवासिका रजनकम्मत्थाय आगच्छन्ति, तेसं भाजनदारुदोणिकादीनि पुच्छन्तानं ‘‘असुके च असुके च ठाने’’ति दस्सेतब्बानि होन्ति। एवं सब्बकालम्पि निच्‍चब्यावटो होति।

    Soṇḍī nāma pāsāṇapokkharaṇī hoti. Tattha pānīyatthaṃ mahājano samosarati, nagaravāsīnaṃ rājakulūpakattherānaṃ antevāsikā rajanakammatthāya āgacchanti, tesaṃ bhājanadārudoṇikādīni pucchantānaṃ ‘‘asuke ca asuke ca ṭhāne’’ti dassetabbāni honti. Evaṃ sabbakālampi niccabyāvaṭo hoti.

    यत्थ नानाविधं साकपण्णं होति, तत्थस्स कम्मट्ठानं गहेत्वा दिवाविहारं निसिन्‍नस्सपि सन्तिके साकहारिका गायमाना पण्णं उच्‍चिनन्तियो विसभागसद्दसङ्घट्टनेन कम्मट्ठानन्तरायं करोन्ति।

    Yattha nānāvidhaṃ sākapaṇṇaṃ hoti, tatthassa kammaṭṭhānaṃ gahetvā divāvihāraṃ nisinnassapi santike sākahārikā gāyamānā paṇṇaṃ uccinantiyo visabhāgasaddasaṅghaṭṭanena kammaṭṭhānantarāyaṃ karonti.

    यत्थ पन नानाविधा मालागच्छा सुपुप्फिता होन्ति, तत्रापि तादिसोयेव उपद्दवो।

    Yattha pana nānāvidhā mālāgacchā supupphitā honti, tatrāpi tādisoyeva upaddavo.

    यत्थ नानाविधं अम्बजम्बुपनसादिफलं होति, तत्थ फलत्थिका आगन्त्वा याचन्ति, अदेन्तस्स कुज्झन्ति, बलक्‍कारेन वा गण्हन्ति, सायन्हसमये विहारमज्झे चङ्कमन्तेन ते दिस्वा ‘‘किं उपासका एवं करोथा’’ति वुत्ता यथारुचि अक्‍कोसन्ति, अवासायपिस्स परक्‍कमन्ति।

    Yattha nānāvidhaṃ ambajambupanasādiphalaṃ hoti, tattha phalatthikā āgantvā yācanti, adentassa kujjhanti, balakkārena vā gaṇhanti, sāyanhasamaye vihāramajjhe caṅkamantena te disvā ‘‘kiṃ upāsakā evaṃ karothā’’ti vuttā yathāruci akkosanti, avāsāyapissa parakkamanti.

    पत्थनीये पन लोकसम्मते दक्खिणगिरिहत्थिकुच्छिचेतियगिरिचित्तलपब्बतसदिसे विहारे विहरन्तं ‘‘अयं अरहा’’ति सम्भावेत्वा वन्दितुकामा मनुस्सा समन्ता ओसरन्ति, तेनस्स न फासु होति। यस्स पन तं सप्पायं होति, तेन दिवा अञ्‍ञत्थ गन्त्वा रत्तिं वसितब्बं।

    Patthanīye pana lokasammate dakkhiṇagirihatthikucchicetiyagiricittalapabbatasadise vihāre viharantaṃ ‘‘ayaṃ arahā’’ti sambhāvetvā vanditukāmā manussā samantā osaranti, tenassa na phāsu hoti. Yassa pana taṃ sappāyaṃ hoti, tena divā aññattha gantvā rattiṃ vasitabbaṃ.

    नगरसन्‍निस्सिते विसभागारम्मणानि आपाथमागच्छन्ति, कुम्भदासियोपि घटेहि निघंसन्तियो गच्छन्ति, ओक्‍कमित्वा मग्गं न देन्ति, इस्सरमनुस्सापि विहारमज्झे साणिं परिक्खिपित्वा निसीदन्ति।

    Nagarasannissite visabhāgārammaṇāni āpāthamāgacchanti, kumbhadāsiyopi ghaṭehi nighaṃsantiyo gacchanti, okkamitvā maggaṃ na denti, issaramanussāpi vihāramajjhe sāṇiṃ parikkhipitvā nisīdanti.

    दारुसन्‍निस्सये पन यत्थ कट्ठानि च दब्बुपकरणरुक्खा च सन्ति, तत्थ कट्ठहारिका पुब्बे वुत्तसाकपुप्फहारिका विय अफासुकं करोन्ति। विहारे रुक्खा सन्ति, ते ‘‘छिन्दित्वा घरानि करिस्सामा’’ति मनुस्सा आगन्त्वा छिन्दन्ति। सचे सायन्हसमये पधानघरा निक्खमित्वा विहारमज्झे चङ्कमन्तो ते दिस्वा ‘‘किं उपासका एवं करोथा’’ति वदति, यथारुचि अक्‍कोसन्ति, अवासायपिस्स परक्‍कमन्ति।

    Dārusannissaye pana yattha kaṭṭhāni ca dabbupakaraṇarukkhā ca santi, tattha kaṭṭhahārikā pubbe vuttasākapupphahārikā viya aphāsukaṃ karonti. Vihāre rukkhā santi, te ‘‘chinditvā gharāni karissāmā’’ti manussā āgantvā chindanti. Sace sāyanhasamaye padhānagharā nikkhamitvā vihāramajjhe caṅkamanto te disvā ‘‘kiṃ upāsakā evaṃ karothā’’ti vadati, yathāruci akkosanti, avāsāyapissa parakkamanti.

    यो पन खेत्तसन्‍निस्सितो होति समन्ता खेत्तेहि परिवारितो, तत्थ मनुस्सा विहारमज्झेयेव खलं कत्वा धञ्‍ञं मद्दन्ति, पमुखेसु सयन्ति, अञ्‍ञम्पि बहुं अफासुं करोन्ति। यत्रपि महासङ्घभोगो होति, आरामिककुलानं गावो रुन्धन्ति, उदकवारं पटिसेधेन्ति, मनुस्सा वीहिसीसं गहेत्वा ‘‘पस्सथ तुम्हाकं आरामिककुलानं कम्म’’न्ति सङ्घस्स दस्सेन्ति। तेन तेन कारणेन राजराजमहामत्तानं घरद्वारं गन्तब्बं होति, अयम्पि खेत्तसन्‍निस्सितेनेव सङ्गहितो।

    Yo pana khettasannissito hoti samantā khettehi parivārito, tattha manussā vihāramajjheyeva khalaṃ katvā dhaññaṃ maddanti, pamukhesu sayanti, aññampi bahuṃ aphāsuṃ karonti. Yatrapi mahāsaṅghabhogo hoti, ārāmikakulānaṃ gāvo rundhanti, udakavāraṃ paṭisedhenti, manussā vīhisīsaṃ gahetvā ‘‘passatha tumhākaṃ ārāmikakulānaṃ kamma’’nti saṅghassa dassenti. Tena tena kāraṇena rājarājamahāmattānaṃ gharadvāraṃ gantabbaṃ hoti, ayampi khettasannissiteneva saṅgahito.

    यत्थ अञ्‍ञमञ्‍ञविसभागा वेरी भिक्खू विहरन्ति, ये कलहं करोन्ता ‘‘मा, भन्ते, एवं करोथा’’ति वारियमाना ‘‘एतस्स पंसुकूलिकस्स आगतकालतो पट्ठाय नट्ठाम्हा’’ति वत्तारो भवन्ति।

    Yattha aññamaññavisabhāgā verī bhikkhū viharanti, ye kalahaṃ karontā ‘‘mā, bhante, evaṃ karothā’’ti vāriyamānā ‘‘etassa paṃsukūlikassa āgatakālato paṭṭhāya naṭṭhāmhā’’ti vattāro bhavanti.

    योपि उदकपट्टनं वा थलपट्टनं वा सन्‍निस्सितो होति, तत्थ अभिण्हं नावाहि च सत्थेहि च आगतमनुस्सा ‘‘ओकासं देथ, पानीयं देथ, लोणं देथा’’ति घट्टयन्ता अफासुं करोन्ति।

    Yopi udakapaṭṭanaṃ vā thalapaṭṭanaṃ vā sannissito hoti, tattha abhiṇhaṃ nāvāhi ca satthehi ca āgatamanussā ‘‘okāsaṃ detha, pānīyaṃ detha, loṇaṃ dethā’’ti ghaṭṭayantā aphāsuṃ karonti.

    पच्‍चन्तसन्‍निस्सिते पन मनुस्सा बुद्धादीसु अप्पसन्‍ना होन्ति।

    Paccantasannissite pana manussā buddhādīsu appasannā honti.

    रज्‍जसीमसन्‍निस्सिते राजभयं होति। तञ्हि पदेसं एको राजा ‘‘न मय्हं वसे वत्तती’’ति पहरति, इतरोपि ‘‘न मय्हं वसे वत्तती’’ति। तत्रायं भिक्खु कदाचि इमस्स रञ्‍ञो विजिते विचरति, कदाचि एतस्स, अथ नं ‘‘चरपुरिसो अय’’न्ति मञ्‍ञमाना अनयब्यसनं पापेन्ति।

    Rajjasīmasannissite rājabhayaṃ hoti. Tañhi padesaṃ eko rājā ‘‘na mayhaṃ vase vattatī’’ti paharati, itaropi ‘‘na mayhaṃ vase vattatī’’ti. Tatrāyaṃ bhikkhu kadāci imassa rañño vijite vicarati, kadāci etassa, atha naṃ ‘‘carapuriso aya’’nti maññamānā anayabyasanaṃ pāpenti.

    असप्पायताति विसभागरूपादिआरम्मणसमोसरणेन वा अमनुस्सपरिग्गहितताय वा असप्पायता। तत्रिदं वत्थु – एको किर थेरो अरञ्‍ञे वसति। अथस्स एका यक्खिनी पण्णसालद्वारे ठत्वा गायि। सो निक्खमित्वा द्वारे अट्ठासि, सा गन्त्वा चङ्कमनसीसे गायि। थेरो चङ्कमनसीसं अगमासि, सा सतपोरिसे पपाते ठत्वा गायि। थेरो पटिनिवत्ति, अथ नं सा वेगेन गन्त्वा गहेत्वा ‘‘मया, भन्ते, न एको, न द्वे तुम्हादिसा खादिता’’ति आह।

    Asappāyatāti visabhāgarūpādiārammaṇasamosaraṇena vā amanussapariggahitatāya vā asappāyatā. Tatridaṃ vatthu – eko kira thero araññe vasati. Athassa ekā yakkhinī paṇṇasāladvāre ṭhatvā gāyi. So nikkhamitvā dvāre aṭṭhāsi, sā gantvā caṅkamanasīse gāyi. Thero caṅkamanasīsaṃ agamāsi, sā sataporise papāte ṭhatvā gāyi. Thero paṭinivatti, atha naṃ sā vegena gantvā gahetvā ‘‘mayā, bhante, na eko, na dve tumhādisā khāditā’’ti āha.

    यत्थ न सक्‍का होति आचरियं वा आचरियसमं वा उपज्झायं वा उपज्झायसमं वा कल्याणमित्तं लद्धुं, तत्थ सो कल्याणमित्तानं अलाभो महादोसोयेव। तस्मा इमेसं अट्ठारसन्‍नं दोसानं अञ्‍ञतरेन समन्‍नागतं सेनासनं भावनाय अननुरूपन्ति वेदितब्बं। वुत्तम्पि चेतं अट्ठकथासु

    Yattha na sakkā hoti ācariyaṃ vā ācariyasamaṃ vā upajjhāyaṃ vā upajjhāyasamaṃ vā kalyāṇamittaṃ laddhuṃ, tattha so kalyāṇamittānaṃ alābho mahādosoyeva. Tasmā imesaṃ aṭṭhārasannaṃ dosānaṃ aññatarena samannāgataṃ senāsanaṃ bhāvanāya ananurūpanti veditabbaṃ. Vuttampi cetaṃ aṭṭhakathāsu

    ‘‘महावासं नवावासं, जरावासञ्‍च पन्थनिं।

    ‘‘Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;

    सोण्डिं पण्णञ्‍च पुप्फञ्‍च, फलं पत्थितमेव च॥

    Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.

    ‘‘नगरं दारुना खेत्तं, विसभागेन पट्टनं।

    ‘‘Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;

    पच्‍चन्तसीमासप्पायं, यत्थ मित्तो न लब्भति॥

    Paccantasīmāsappāyaṃ, yattha mitto na labbhati.

    ‘‘अट्ठारसेतानि ठानानि, इति विञ्‍ञाय पण्डितो।

    ‘‘Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;

    आरका परिवज्‍जेय्य, मग्गं सप्पटिभयं यथा’’ति॥ (विसुद्धि॰ १.५२)।

    Ārakā parivajjeyya, maggaṃ sappaṭibhayaṃ yathā’’ti. (visuddhi. 1.52);

    पञ्‍चसेनासनङ्गसमन्‍नागतन्ति गामतो नातिदूरनाच्‍चासन्‍नतादीहि पञ्‍चहि सेनासनङ्गेहि समन्‍नागतं। वुत्तञ्हेतं भगवता –

    Pañcasenāsanaṅgasamannāgatanti gāmato nātidūranāccāsannatādīhi pañcahi senāsanaṅgehi samannāgataṃ. Vuttañhetaṃ bhagavatā –

    ‘‘कथञ्‍च, भिक्खवे, सेनासनं पञ्‍चङ्गसमन्‍नागतं होति? इध, भिक्खवे, सेनासनं नातिदूरं होति नाच्‍चासन्‍नं गमनागमनसम्पन्‍नं, दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसं, अप्पडंसमकसवातातपसरीसपसम्फस्सं, तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्‍जन्ति चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारा, तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति। तस्स ते आयस्मन्तो अविवटञ्‍चेव विवरन्ति, अनुत्तानीकतञ्‍च उत्तानिं करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति। एवं खो, भिक्खवे, सेनासनं पञ्‍चङ्गसमन्‍नागतं होती’’ति (अ॰ नि॰ १०.११)।

    ‘‘Kathañca, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hoti? Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ, divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ, appaḍaṃsamakasavātātapasarīsapasamphassaṃ, tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati ‘idaṃ, bhante, kathaṃ, imassa ko attho’ti. Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī’’ti (a. ni. 10.11).

    एत्थ च नातिदूरं नाच्‍चासन्‍नं गमनागमनसम्पन्‍नन्ति एकं अङ्गं, दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसन्ति एकं, अप्पडंसमकसवातातपसरीसपसम्फस्सन्ति एकं, तस्मिं खो पन सेनासने विहरन्तस्स…पे॰… परिक्खाराति एकं, तस्मिं खो पन सेनासने थेरा…पे॰… कङ्खं पटिविनोदेन्तीति एकं। एवं पञ्‍चङ्गानि वेदितब्बानि।

    Ettha ca nātidūraṃ nāccāsannaṃ gamanāgamanasampannanti ekaṃ aṅgaṃ, divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa…pe… parikkhārāti ekaṃ, tasmiṃ kho pana senāsane therā…pe… kaṅkhaṃ paṭivinodentīti ekaṃ. Evaṃ pañcaṅgāni veditabbāni.

    उपच्छिन्‍नखुद्दकपलिबोधेनाति एत्थ पन खुद्दकपलिबोधे उपच्छिन्दन्तेन दीघानि केसनखलोमानि छिन्दितब्बानि, जिण्णचीवरेसु अग्गळअनुवातपरिभण्डदानादिना दळ्हीकम्मं वा तन्तुच्छेदादीसु तुन्‍नकम्मं वा कातब्बं, किलिट्ठानि वा रजितब्बानि। सचे पत्ते मलं होति, पत्तो पचितब्बो, मञ्‍चपीठादीनि सोधेतब्बानि। भत्तसम्मदं पटिविनोदेत्वाति भोजननिमित्तं परिस्समं विनोदेत्वा। आहारे हि आसयं पविट्ठमत्ते तस्स आगन्तुकताय येभुय्येन सिया सरीरस्स कोचि परिस्समो, तं वूपसमेत्वा। तस्मिञ्हि अवूपसन्ते सरीरखेदेन चित्तं एकग्गतं न लभेय्याति। उग्गहेतब्बतो उग्गहो, सब्बोपि कम्मट्ठानविधि, न पुब्बे वुत्तउग्गहमत्तं। आचरियतो उग्गहो आचरियुग्गहो, ततो। एकपदम्पीति एककोट्ठासम्पि।

    Upacchinnakhuddakapalibodhenāti ettha pana khuddakapalibodhe upacchindantena dīghāni kesanakhalomāni chinditabbāni, jiṇṇacīvaresu aggaḷaanuvātaparibhaṇḍadānādinā daḷhīkammaṃ vā tantucchedādīsu tunnakammaṃ vā kātabbaṃ, kiliṭṭhāni vā rajitabbāni. Sace patte malaṃ hoti, patto pacitabbo, mañcapīṭhādīni sodhetabbāni. Bhattasammadaṃ paṭivinodetvāti bhojananimittaṃ parissamaṃ vinodetvā. Āhāre hi āsayaṃ paviṭṭhamatte tassa āgantukatāya yebhuyyena siyā sarīrassa koci parissamo, taṃ vūpasametvā. Tasmiñhi avūpasante sarīrakhedena cittaṃ ekaggataṃ na labheyyāti. Uggahetabbato uggaho, sabbopi kammaṭṭhānavidhi, na pubbe vuttauggahamattaṃ. Ācariyato uggaho ācariyuggaho, tato. Ekapadampīti ekakoṭṭhāsampi.

    अनुबन्धनाति अस्सासपस्सासानं अनुगमनवसेन सतिया निरन्तरं अनुपवत्तना। फुसनाति अस्सासपस्सासे गणेन्तस्स गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तस्स यथा अप्पना होति, तथा चित्तं ठपेन्तस्स च नासिकग्गादिट्ठानस्स नेसं फुसना। यस्मा पन गणनादिवसेन विय फुसनादिवसेन विसुं मनसिकारो नत्थि, फुट्ठफुट्ठट्ठानेयेव गणना कातब्बाति दस्सेतुं इध फुसनागहणन्ति दीपेन्तो ‘‘फुसनाति फुट्ठट्ठान’’न्ति आह। ठपनाति समाधानं। तञ्हि सम्मदेव आरम्मणे चित्तस्स आधानं ठपनं होति। तथा हि समाधि ‘‘चित्तस्स ठिति सण्ठिती’’ति निद्दिट्ठो। समाधिप्पधाना पन अप्पनाति आह ‘‘ठपनाति अप्पना’’ति। अनिच्‍चतादीनं संलक्खणतो सल्‍लक्खणा विपस्सना। पवत्ततो निमित्ततो च विनिवट्टनतो विनिवट्टना मग्गो। सकलसंकिलेसपटिप्पस्सद्धिभावतो सब्बसो सुद्धीति पारिसुद्धि फलंतेसन्ति विवट्टनापारिसुद्धीनं। पटिपस्सनाति पति पति दस्सनं पेक्खनं। तेनाह ‘‘पच्‍चवेक्खणा’’ति।

    Anubandhanāti assāsapassāsānaṃ anugamanavasena satiyā nirantaraṃ anupavattanā. Phusanāti assāsapassāse gaṇentassa gaṇanaṃ paṭisaṃharitvā te satiyā anubandhantassa yathā appanā hoti, tathā cittaṃ ṭhapentassa ca nāsikaggādiṭṭhānassa nesaṃ phusanā. Yasmā pana gaṇanādivasena viya phusanādivasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇanā kātabbāti dassetuṃ idha phusanāgahaṇanti dīpento ‘‘phusanāti phuṭṭhaṭṭhāna’’nti āha. Ṭhapanāti samādhānaṃ. Tañhi sammadeva ārammaṇe cittassa ādhānaṃ ṭhapanaṃ hoti. Tathā hi samādhi ‘‘cittassa ṭhiti saṇṭhitī’’ti niddiṭṭho. Samādhippadhānā pana appanāti āha ‘‘ṭhapanāti appanā’’ti. Aniccatādīnaṃ saṃlakkhaṇato sallakkhaṇā vipassanā. Pavattato nimittato ca vinivaṭṭanato vinivaṭṭanā maggo. Sakalasaṃkilesapaṭippassaddhibhāvato sabbaso suddhīti pārisuddhi phalaṃ. Tesanti vivaṭṭanāpārisuddhīnaṃ. Paṭipassanāti pati pati dassanaṃ pekkhanaṃ. Tenāha ‘‘paccavekkhaṇā’’ti.

    खण्डन्ति एकं तीणि पञ्‍चाति एवं गणनाय खण्डनं। ओकासेति गणनाविधिं सन्धायाह, गणनानिस्सितोव न कम्मट्ठाननिस्सितो। सिखाप्पत्तं नु खोति इदं चिरतरं गणनाय मनसिकरोन्तस्स वसेन वुत्तं। सो हि तथा लद्धं अविक्खेपमत्तं निस्साय एवं मञ्‍ञेय्य। अस्सासपस्सासेसु यो उपट्ठाति, तं गहेत्वाति इदं अस्सासपस्सासेसु यस्स एकोव पठमं उपट्ठाति, तं सन्धाय वुत्तं। यस्स पन उभोपि उपट्ठहन्ति, तेन उभयम्पि गहेत्वा गणेतब्बं । यो उपट्ठातीति इमिना च द्वीसु नासापुटवातेसु यो पाकटतरो उपट्ठाति, सो गहेतब्बोति अयम्पि अत्थो दीपितोति दट्ठब्बं। पवत्तमानं पवत्तमानन्ति आमेडितवचनेन निरन्तरं अस्सासपस्सासानं उपलक्खणं दस्सेति। एवन्ति वुत्तप्पकारेन उपलक्खेत्वावाति अत्थो। पठमं एकेकस्मिं उपट्ठितेपि उपलक्खेत्वाव गणेन्तस्स कमेन उभोपि पाकटा होन्तीति आह – ‘‘अस्सासपस्सासा पाकटा होन्ती’’ति। तेन ‘‘उपलक्खेत्वाव गणेतब्ब’’न्ति इमस्स ‘‘तस्सेवं गणयतो…पे॰… पाकटा होन्ती’’ति इदं कारणवचनं दट्ठब्बं। तत्थ पाकटा होन्तीति गणनावसेन बहिद्धा विक्खेपाभावतो विभूता होन्ति।

    Khaṇḍanti ekaṃ tīṇi pañcāti evaṃ gaṇanāya khaṇḍanaṃ. Okāseti gaṇanāvidhiṃ sandhāyāha, gaṇanānissitova na kammaṭṭhānanissito. Sikhāppattaṃ nu khoti idaṃ cirataraṃ gaṇanāya manasikarontassa vasena vuttaṃ. So hi tathā laddhaṃ avikkhepamattaṃ nissāya evaṃ maññeyya. Assāsapassāsesu yo upaṭṭhāti, taṃ gahetvāti idaṃ assāsapassāsesu yassa ekova paṭhamaṃ upaṭṭhāti, taṃ sandhāya vuttaṃ. Yassa pana ubhopi upaṭṭhahanti, tena ubhayampi gahetvā gaṇetabbaṃ . Yo upaṭṭhātīti iminā ca dvīsu nāsāpuṭavātesu yo pākaṭataro upaṭṭhāti, so gahetabboti ayampi attho dīpitoti daṭṭhabbaṃ. Pavattamānaṃ pavattamānanti āmeḍitavacanena nirantaraṃ assāsapassāsānaṃ upalakkhaṇaṃ dasseti. Evanti vuttappakārena upalakkhetvāvāti attho. Paṭhamaṃ ekekasmiṃ upaṭṭhitepi upalakkhetvāva gaṇentassa kamena ubhopi pākaṭā hontīti āha – ‘‘assāsapassāsā pākaṭā hontī’’ti. Tena ‘‘upalakkhetvāva gaṇetabba’’nti imassa ‘‘tassevaṃ gaṇayato…pe… pākaṭā hontī’’ti idaṃ kāraṇavacanaṃ daṭṭhabbaṃ. Tattha pākaṭā hontīti gaṇanāvasena bahiddhā vikkhepābhāvato vibhūtā honti.

    पलिघाय परिवत्तनकं यत्थ निक्खिपन्ति, सो पलिघत्थम्भोतियामरत्तिन्ति अच्‍चन्तसंयोगे उपयोगवचनं। पुरिमनयेनाति सीघगणनाय, गोपालकगणनायाति अत्थो। एको द्वे तीणि चत्तारि पञ्‍चाति गणनाविधिदस्सनं। तस्मा अट्ठातिआदीसुपि एकतो पट्ठायेव पच्‍चेकं अट्ठादीनि पापेतब्बानि। ‘‘सीघं सीघं गणेतब्बमेवा’’ति वत्वा तत्थ कारणं निदस्सनञ्‍च दस्सेति ‘‘गणनापटिबद्धे ही’’तिआदिना। तत्थ अरीयति तेन नावाति अरित्तं, पाजनदण्डो। अरित्तेन उपत्थम्भनं अरित्तुपत्थम्भनं, तस्स वसेन

    Palighāya parivattanakaṃ yattha nikkhipanti, so palighatthambho. Tiyāmarattinti accantasaṃyoge upayogavacanaṃ. Purimanayenāti sīghagaṇanāya, gopālakagaṇanāyāti attho. Eko dve tīṇi cattāri pañcāti gaṇanāvidhidassanaṃ. Tasmā aṭṭhātiādīsupi ekato paṭṭhāyeva paccekaṃ aṭṭhādīni pāpetabbāni. ‘‘Sīghaṃ sīghaṃ gaṇetabbamevā’’ti vatvā tattha kāraṇaṃ nidassanañca dasseti ‘‘gaṇanāpaṭibaddhe hī’’tiādinā. Tattha arīyati tena nāvāti arittaṃ, pājanadaṇḍo. Arittena upatthambhanaṃ arittupatthambhanaṃ, tassa vasena.

    निप्परियायतो निरन्तरप्पवत्ति नाम ठपनायमेवाति आह ‘‘निरन्तरप्पवत्तं विया’’ति। अन्तो पविसन्तं मनसिकरोन्तो अन्तो चित्तं पवेसेति नाम। बहि चित्तनीहरणेपि एसेव नयो। वातब्भाहतन्ति अब्भन्तरगतवातं बहुलं मनसिकरोन्तस्स वातेन तं ठानं अब्भाहतं विय मेदेन पूरितं विय च होति, तथा उपट्ठाति। नीहरतोति फुट्ठोकासं मुञ्‍चित्वा नीहरतो। तथा पन नीहरतो वातस्स गतिसमन्वेसनमुखेन नानारम्मणेसु चित्तं विधावतीति आह ‘‘पुथुत्तारम्मणे चित्तं विक्खिपती’’ति।

    Nippariyāyato nirantarappavatti nāma ṭhapanāyamevāti āha ‘‘nirantarappavattaṃ viyā’’ti. Anto pavisantaṃ manasikaronto anto cittaṃ paveseti nāma. Bahi cittanīharaṇepi eseva nayo. Vātabbhāhatanti abbhantaragatavātaṃ bahulaṃ manasikarontassa vātena taṃ ṭhānaṃ abbhāhataṃ viya medena pūritaṃ viya ca hoti, tathā upaṭṭhāti. Nīharatoti phuṭṭhokāsaṃ muñcitvā nīharato. Tathā pana nīharato vātassa gatisamanvesanamukhena nānārammaṇesu cittaṃ vidhāvatīti āha ‘‘puthuttārammaṇe cittaṃ vikkhipatī’’ti.

    एतन्ति एतं अस्सासपस्सासजातं। अनुगमनन्ति पवत्तपवत्तानं अस्सासपस्सासानं आरम्मणकरणवसेन सतिया अनु अनु पवत्तनं अनुगच्छनं। तेनेवाह – ‘‘तञ्‍च खो आदिमज्झपरियोसानानुगमनवसेना’’ति। नाभि आदि तत्थ पठमं उप्पज्‍जनतो। पठमुप्पत्तिवसेन हि इध आदिचिन्ता, न उप्पत्तिमत्तवसेन। तथा हि ते नाभितो पट्ठाय याव नासिकग्गा सब्बत्थ उप्पज्‍जन्तेव। यत्थ यत्थ च उप्पज्‍जन्ति, तत्थ तत्थेव भिज्‍जन्ति धम्मानं गमनाभावतो। यथापच्‍चयं पन देसन्तरप्पत्तियं गतिसमञ्‍ञा। हदयं मज्झन्ति हदयसमीपं तस्स उपरिभागो मज्झं। नासिकग्गं परियोसानन्ति नासिकट्ठानं तस्स परियोसानं अस्सासपस्सासानं समञ्‍ञाय तदवधिभावतो। तथा हेते चित्तसमुट्ठाना वुत्ता, न च बहिद्धा चित्तसमुट्ठानानं सम्भवो अत्थि। तेनाह ‘‘अब्भन्तरपविसनवातस्स नासिकग्गं आदी’’ति। पविसननिक्खमनपरियायो पन तंसदिसवसेनेव वुत्तोति वेदितब्बो। विक्खेपगतन्ति विक्खेपं उपगतं, विक्खित्तं असमाहितन्ति अत्थो। सारद्धायाति सदरथभावाय। इञ्‍जनायाति कम्मट्ठानमनसिकारस्स चलनाय। विक्खेपगतेन चित्तेनाति हेतुम्हि करणवचनं, इत्थम्भूतलक्खणे वा। सारद्धाति सदरथा। इञ्‍जिताति इञ्‍जनका चलनका, तथा फन्दिता

    Etanti etaṃ assāsapassāsajātaṃ. Anugamananti pavattapavattānaṃ assāsapassāsānaṃ ārammaṇakaraṇavasena satiyā anu anu pavattanaṃ anugacchanaṃ. Tenevāha – ‘‘tañca kho ādimajjhapariyosānānugamanavasenā’’ti. Nābhi ādi tattha paṭhamaṃ uppajjanato. Paṭhamuppattivasena hi idha ādicintā, na uppattimattavasena. Tathā hi te nābhito paṭṭhāya yāva nāsikaggā sabbattha uppajjanteva. Yattha yattha ca uppajjanti, tattha tattheva bhijjanti dhammānaṃ gamanābhāvato. Yathāpaccayaṃ pana desantarappattiyaṃ gatisamaññā. Hadayaṃ majjhanti hadayasamīpaṃ tassa uparibhāgo majjhaṃ. Nāsikaggaṃ pariyosānanti nāsikaṭṭhānaṃ tassa pariyosānaṃ assāsapassāsānaṃ samaññāya tadavadhibhāvato. Tathā hete cittasamuṭṭhānā vuttā, na ca bahiddhā cittasamuṭṭhānānaṃ sambhavo atthi. Tenāha ‘‘abbhantarapavisanavātassa nāsikaggaṃ ādī’’ti. Pavisananikkhamanapariyāyo pana taṃsadisavaseneva vuttoti veditabbo. Vikkhepagatanti vikkhepaṃ upagataṃ, vikkhittaṃ asamāhitanti attho. Sāraddhāyāti sadarathabhāvāya. Iñjanāyāti kammaṭṭhānamanasikārassa calanāya. Vikkhepagatena cittenāti hetumhi karaṇavacanaṃ, itthambhūtalakkhaṇe vā. Sāraddhāti sadarathā. Iñjitāti iñjanakā calanakā, tathā phanditā.

    आदिमज्झपरियोसानवसेनातिआदिमज्झपरियोसानानुगमनवसेन न मनसि कातब्बन्ति सम्बन्धो। ‘‘अनुबन्धनाय मनसिकरोन्तेन फुसनावसेन ठपनावसेन च मनसि कातब्ब’’न्ति येन अधिप्पायेन वुत्तं, तं विवरितुं ‘‘गणनानुबन्धनावसेन विया’’तिआदिमाह। तत्थ विसुं मनसिकारो नत्थीति गणनाय अनुबन्धनाय च विना यथाक्‍कमं केवलं फुसनावसेन ठपनावसेन च कम्मट्ठानमनसिकारो नत्थि। ननु फुसनाय विना ठपनाय विय फुसनाय विना गणनायपि मनसिकारो नत्थियेवाति? यदिपि नत्थि, गणना पन यथा कम्मट्ठानमनसिकारस्स मूलभावतो पधानभावेन गहेतब्बा, एवं अनुबन्धना ठपनाय ताय विना ठपनाय असम्भवतो। तस्मा सतिपि फुसनाय नानन्तरिकभावे गणनानुबन्धना एव मूलभावतो पधानभावेन गहेत्वा इतरासं तदभावं दस्सेन्तो आह – ‘‘गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थी’’ति। यदि एवं ता कस्मा उद्देसे विसुं गहिताति आह ‘‘फुट्ठफुट्ठट्ठानेयेवा’’तिआदि। तत्थ फुट्ठफुट्ठट्ठानेयेव गणेन्तोति इमिना गणनाय फुसना अङ्गन्ति दस्सेति। तेनाह – ‘‘गणनाय च फुसनाय च मनसि करोती’’ति। तत्थेवाति फुट्ठफुट्ठट्ठानेयेव। तेति अस्सासपस्सासे। सतिया अनुबन्धन्तोति गणनाविधिं अनुगन्त्वा सतिया निबन्धन्तो, फुट्ठोकासेयेव ते निरन्तरं उपधारेन्तोति अत्थो। अप्पनावसेन चित्तं ठपेन्तोति यथा अप्पना होति, एवं यथाउपट्ठिते निमित्ते चित्तं ठपेन्तो समादहन्तो। अनुबन्धनाय चातिआदीसु अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोतीति वुच्‍चतीति योजना। स्वायमत्थोति य्वायं ‘‘फुट्ठफुट्ठट्ठानेयेव गणेन्तो तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तो’’ति वुत्तो, सो अयमत्थो। या अच्‍चन्ताय न मिनोति न विनिच्छिनति, सा मानस्स समीपेति उपमा यथा गोणो विय गवयोति।

    Ādimajjhapariyosānavasenātiādimajjhapariyosānānugamanavasena na manasi kātabbanti sambandho. ‘‘Anubandhanāya manasikarontena phusanāvasena ṭhapanāvasena ca manasi kātabba’’nti yena adhippāyena vuttaṃ, taṃ vivarituṃ ‘‘gaṇanānubandhanāvasena viyā’’tiādimāha. Tattha visuṃ manasikāro natthīti gaṇanāya anubandhanāya ca vinā yathākkamaṃ kevalaṃ phusanāvasena ṭhapanāvasena ca kammaṭṭhānamanasikāro natthi. Nanu phusanāya vinā ṭhapanāya viya phusanāya vinā gaṇanāyapi manasikāro natthiyevāti? Yadipi natthi, gaṇanā pana yathā kammaṭṭhānamanasikārassa mūlabhāvato padhānabhāvena gahetabbā, evaṃ anubandhanā ṭhapanāya tāya vinā ṭhapanāya asambhavato. Tasmā satipi phusanāya nānantarikabhāve gaṇanānubandhanā eva mūlabhāvato padhānabhāvena gahetvā itarāsaṃ tadabhāvaṃ dassento āha – ‘‘gaṇanānubandhanāvasena viya hi phusanāṭhapanāvasena visuṃ manasikāro natthī’’ti. Yadi evaṃ tā kasmā uddese visuṃ gahitāti āha ‘‘phuṭṭhaphuṭṭhaṭṭhāneyevā’’tiādi. Tattha phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇentoti iminā gaṇanāya phusanā aṅganti dasseti. Tenāha – ‘‘gaṇanāya ca phusanāya ca manasi karotī’’ti. Tatthevāti phuṭṭhaphuṭṭhaṭṭhāneyeva. Teti assāsapassāse. Satiyā anubandhantoti gaṇanāvidhiṃ anugantvā satiyā nibandhanto, phuṭṭhokāseyeva te nirantaraṃ upadhārentoti attho. Appanāvasena cittaṃ ṭhapentoti yathā appanā hoti, evaṃ yathāupaṭṭhite nimitte cittaṃ ṭhapento samādahanto. Anubandhanāya cātiādīsu anubandhanāya ca phusanāya ca ṭhapanāya ca manasi karotīti vuccatīti yojanā. Svāyamatthoti yvāyaṃ ‘‘phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇento tattheva gaṇanaṃ paṭisaṃharitvā te satiyā anubandhanto’’ti vutto, so ayamattho. Yā accantāya na minoti na vinicchinati, sā mānassa samīpeti upamā yathā goṇo viya gavayoti.

    पङ्गुळोति पीठसप्पी। दोलाति पेङ्खोलो। कीळतन्ति कीळन्तानं। मातापुत्तानन्ति अत्तनो भरियाय पुत्तस्स च। उभो कोटियोति आगच्छन्तस्स पुरिमकोटिं, गच्छन्तस्स पच्छिमकोटिन्ति द्वेपि कोटियो। मज्झञ्‍चाति दोलाफलकस्सेव मज्झं। उपनिबन्धनत्थम्भो वियाति उपनिबन्धनत्थम्भो, नासिकग्गं मुखनिमित्तं वा, तस्स मूले समीपे ठत्वा। कथं ठत्वा ? सतिया वसेन। सतिञ्हि तत्थ सूपट्ठितं करोन्तो योगावचरो तत्थ ठितो नाम होति अवयवधम्मेन समुदायस्स अपदिसितब्बतो । निमित्तेति नासिकग्गादिनिमित्ते। सतिया निसिन्‍नोति सतिवसेन निसीदन्तो। ‘‘सतिञ्हि तत्था’’तिआदिना ठाने विय वत्तब्बं। तत्थाति फुट्ठट्ठाने। तेति नगरस्स अन्तो बहि च गता मनुस्सा तेसं सङ्गहा च हत्थगता। आदितो पभुतीति उपमेय्यत्थदस्सनतो पट्ठाय।

    Paṅguḷoti pīṭhasappī. Dolāti peṅkholo. Kīḷatanti kīḷantānaṃ. Mātāputtānanti attano bhariyāya puttassa ca. Ubho koṭiyoti āgacchantassa purimakoṭiṃ, gacchantassa pacchimakoṭinti dvepi koṭiyo. Majjhañcāti dolāphalakasseva majjhaṃ. Upanibandhanatthambho viyāti upanibandhanatthambho, nāsikaggaṃ mukhanimittaṃ vā, tassa mūle samīpe ṭhatvā. Kathaṃ ṭhatvā ? Satiyā vasena. Satiñhi tattha sūpaṭṭhitaṃ karonto yogāvacaro tattha ṭhito nāma hoti avayavadhammena samudāyassa apadisitabbato . Nimitteti nāsikaggādinimitte. Satiyā nisinnoti sativasena nisīdanto. ‘‘Satiñhi tatthā’’tiādinā ṭhāne viya vattabbaṃ. Tatthāti phuṭṭhaṭṭhāne. Teti nagarassa anto bahi ca gatā manussā tesaṃ saṅgahā ca hatthagatā. Ādito pabhutīti upameyyatthadassanato paṭṭhāya.

    गाथायं निमित्तन्ति उपनिबन्धननिमित्तं। अनारम्मणमेकचित्तस्साति एकस्स चित्तस्स न आरम्मणं, आरम्मणं न होन्तीति अत्थो। अजानतो च तयो धम्मेति निमित्तं अस्सासो पस्सासोति इमे निमित्तादयो तयो धम्मे आरम्मणकरणवसेन अविन्दन्तस्स। -सद्दो ब्यतिरेके। भावनाति आनापानस्सतिसमाधिभावना। नुपलब्भतीति न उपलब्भति न सिज्झतीति अयं चोदनागाथाय अत्थो। दुतिया पन परिहारगाथा सुविञ्‍ञेय्याव।

    Gāthāyaṃ nimittanti upanibandhananimittaṃ. Anārammaṇamekacittassāti ekassa cittassa na ārammaṇaṃ, ārammaṇaṃ na hontīti attho. Ajānato ca tayo dhammeti nimittaṃ assāso passāsoti ime nimittādayo tayo dhamme ārammaṇakaraṇavasena avindantassa. Ca-saddo byatireke. Bhāvanāti ānāpānassatisamādhibhāvanā. Nupalabbhatīti na upalabbhati na sijjhatīti ayaṃ codanāgāthāya attho. Dutiyā pana parihāragāthā suviññeyyāva.

    कथन्ति तासं चोदनापरिहारगाथानं अत्थं विवरितुं कथेतुकम्यतापुच्छा। इमे तयो धम्मातिआदीसु पदयोजनाय सद्धिं अयमत्थनिद्देसो – इमे निमित्तादयो तयो धम्मा एकचित्तस्स कथं आरम्मणं न होन्ति, असतिपि आरम्मणभावे न चिमे न च इमे तयो धम्मा अविदिता होन्ति, कथञ्‍च न होन्ति अविदिता, तेसञ्हि अविदितत्ते चित्तञ्‍च कथं विक्खेपं न गच्छति, पधानञ्‍च भावनाय निप्फादकं वीरियञ्‍च कथं पञ्‍ञायति, नीवरणानं विक्खम्भकं सम्मदेव समाधानावहं भावनानुयोगसङ्खातं पयोगञ्‍च योगी कथं साधेति, उपरूपरि लोकियलोकुत्तरञ्‍च विसेसं कथमधिगच्छतीति।

    Kathanti tāsaṃ codanāparihāragāthānaṃ atthaṃ vivarituṃ kathetukamyatāpucchā. Ime tayo dhammātiādīsu padayojanāya saddhiṃ ayamatthaniddeso – ime nimittādayo tayo dhammā ekacittassa kathaṃ ārammaṇaṃ na honti, asatipi ārammaṇabhāve na cime na ca ime tayo dhammā aviditā honti, kathañca na honti aviditā, tesañhi aviditatte cittañca kathaṃ vikkhepaṃ na gacchati, padhānañca bhāvanāya nipphādakaṃ vīriyañca kathaṃ paññāyati, nīvaraṇānaṃ vikkhambhakaṃ sammadeva samādhānāvahaṃ bhāvanānuyogasaṅkhātaṃ payogañca yogī kathaṃ sādheti, uparūpari lokiyalokuttarañca visesaṃ kathamadhigacchatīti.

    इदानि तमत्थं ककचोपमाय साधेतुं ‘‘सेय्यथापी’’तिआदि वुत्तं। भूमिभागस्स विसमताय चञ्‍चले रुक्खे छेदनकिरिया न सुकरा सिया, तथा च सति ककचदन्तगति दुविञ्‍ञेय्याति आह – ‘‘समे भूमिभागे’’ति। ककचेनाति खुद्दकेन खरपत्तेन। तेनाह ‘‘पुरिसो’’ति। फुट्ठककचदन्तानन्ति फुट्ठफुट्ठककचदन्तानं वसेन। तेन ककचदन्तेहि फुट्ठफुट्ठट्ठानेयेव पुरिसस्स सतिया उपट्ठानं दस्सेति। तेनाह – ‘‘न आगते वा गते वा ककचदन्ते मनसि करोती’’ति।

    Idāni tamatthaṃ kakacopamāya sādhetuṃ ‘‘seyyathāpī’’tiādi vuttaṃ. Bhūmibhāgassa visamatāya cañcale rukkhe chedanakiriyā na sukarā siyā, tathā ca sati kakacadantagati duviññeyyāti āha – ‘‘same bhūmibhāge’’ti. Kakacenāti khuddakena kharapattena. Tenāha ‘‘puriso’’ti. Phuṭṭhakakacadantānanti phuṭṭhaphuṭṭhakakacadantānaṃ vasena. Tena kakacadantehi phuṭṭhaphuṭṭhaṭṭhāneyeva purisassa satiyā upaṭṭhānaṃ dasseti. Tenāha – ‘‘na āgate vā gate vā kakacadante manasi karotī’’ti.

    ककचस्स आकड्ढनकाले पुरिसाभिमुखं पवत्ता आगता, पेल्‍लनकाले ततो विगता गताति वुत्ता, न च आगता वा गता वा ककचदन्ता अविदिता होन्ति सब्बत्थ सतिया उपट्ठितत्ता छिन्दितब्बट्ठानं अफुसित्वा गच्छन्तानं आगच्छन्तानञ्‍च ककचदन्तानं अभावतो। पधानन्ति रुक्खस्स छेदनवीरियं। पयोगन्ति तस्सेव छेदनकिरियं। उपमायं ‘‘विसेसमधिगच्छती’’ति पदं पाळियं नत्थि, योजेत्वा पन दस्सेतब्बं। तेनेव विसुद्धिमग्गे (विसुद्धि॰ १.२२७) उपमायम्पि ‘‘विसेसमधिगच्छती’’ति पदं योजेत्वाव वुत्तं। तंसंवण्णनायञ्‍च ‘‘विसेसन्ति अनेकभावापादनं, तेन च साधेतब्बं पयोजनविसेस’’न्ति अत्थो वुत्तो।

    Kakacassa ākaḍḍhanakāle purisābhimukhaṃ pavattā āgatā, pellanakāle tato vigatā gatāti vuttā, na ca āgatā vā gatā vā kakacadantā aviditā honti sabbattha satiyā upaṭṭhitattā chinditabbaṭṭhānaṃ aphusitvā gacchantānaṃ āgacchantānañca kakacadantānaṃ abhāvato. Padhānanti rukkhassa chedanavīriyaṃ. Payoganti tasseva chedanakiriyaṃ. Upamāyaṃ ‘‘visesamadhigacchatī’’ti padaṃ pāḷiyaṃ natthi, yojetvā pana dassetabbaṃ. Teneva visuddhimagge (visuddhi. 1.227) upamāyampi ‘‘visesamadhigacchatī’’ti padaṃ yojetvāva vuttaṃ. Taṃsaṃvaṇṇanāyañca ‘‘visesanti anekabhāvāpādanaṃ, tena ca sādhetabbaṃ payojanavisesa’’nti attho vutto.

    यथा रुक्खोतिआदि उपमासंसन्दनं। उपनिबन्धति आरम्मणे चित्तं एतायाति सति उपनिबन्धना नाम, तस्सा अस्सासपस्सासानं सल्‍लक्खणस्स निमित्तन्ति उपनिबन्धनानिमित्तं, नासिकग्गं मुखनिमित्तं वा। एवमेवन्ति यथा सो पुरिसो ककचेन रुक्खं छिन्दन्तो आगतगते ककचदन्ते अमनसिकरोन्तोपि फुट्ठफुट्ठट्ठानेयेव सतिया उपट्ठपनेन आगतगते ककचदन्ते जानाति, सुत्तपदञ्‍च अविरज्झन्तो अत्थकिच्‍चं साधेति, एवमेवं। नासिकग्गे मुखनिमित्तेति दीघनासिको नासिकग्गे, इतरो मुखं असनं निमीयति छादीयति एतेनाति मुखनिमित्तन्ति लद्धनामे उत्तरोट्ठे।

    Yathā rukkhotiādi upamāsaṃsandanaṃ. Upanibandhati ārammaṇe cittaṃ etāyāti sati upanibandhanā nāma, tassā assāsapassāsānaṃ sallakkhaṇassa nimittanti upanibandhanānimittaṃ, nāsikaggaṃ mukhanimittaṃ vā. Evamevanti yathā so puriso kakacena rukkhaṃ chindanto āgatagate kakacadante amanasikarontopi phuṭṭhaphuṭṭhaṭṭhāneyeva satiyā upaṭṭhapanena āgatagate kakacadante jānāti, suttapadañca avirajjhanto atthakiccaṃ sādheti, evamevaṃ. Nāsikagge mukhanimitteti dīghanāsiko nāsikagge, itaro mukhaṃ asanaṃ nimīyati chādīyati etenāti mukhanimittanti laddhanāme uttaroṭṭhe.

    इदं पधानन्ति येन वीरियारम्भेन आरद्धवीरियस्स योगिनो कायोपि चित्तम्पि कम्मनियं भावनाकम्मक्खमं भावनाकम्मयोग्गं होति, इदं वीरियं पधानन्ति फलेन हेतुं दस्सेति। उपक्‍किलेसा पहीयन्तीति चित्तस्स उपक्‍किलेसभूतानि नीवरणानि विक्खम्भनवसेन पहीयन्ति। वितक्‍का वूपसम्मन्तीति ततो एव कामवितक्‍कादयो मिच्छावितक्‍का उपसमं गच्छन्ति, नीवरणप्पहानेन वा पठमज्झानाधिगमं दस्सेत्वा वितक्‍कवूपसमापदेसेन दुतियज्झानादीनमधिगममाह। अयं पयोगोति अयं झानाधिगमस्स हेतुभूतो कम्मट्ठानानुयोगो पयोगो। संयोजना पहीयन्तीति दसपि संयोजनानि मग्गप्पटिपाटिया समुच्छेदवसेन पहीयन्ति। अनुसया ब्यन्ती होन्तीति तथा सत्तपि अनुसया अनुप्पत्तिधम्मतापादनेन भङ्गमत्तस्सपि अनवसेसतो विगतन्ता होन्ति। एत्थ च संयोजनप्पहानं नाम अनुसयनिरोधेनेव होति, पहीनेसु च संयोजनेसु अनुसयानं लेसोपि न भविस्सतीति च दस्सनत्थं ‘‘संयोजना पहीयन्ति, अनुसया ब्यन्ती होन्ती’’ति वुत्तं। अयं विसेसोति इमं समाधिं निस्साय अनुक्‍कमेन लब्भमानो अयं संयोजनप्पहानादिको इमस्स समाधिस्स विसेसोति अत्थो।

    Idaṃ padhānanti yena vīriyārambhena āraddhavīriyassa yogino kāyopi cittampi kammaniyaṃ bhāvanākammakkhamaṃ bhāvanākammayoggaṃ hoti, idaṃ vīriyaṃ padhānanti phalena hetuṃ dasseti. Upakkilesā pahīyantīti cittassa upakkilesabhūtāni nīvaraṇāni vikkhambhanavasena pahīyanti. Vitakkā vūpasammantīti tato eva kāmavitakkādayo micchāvitakkā upasamaṃ gacchanti, nīvaraṇappahānena vā paṭhamajjhānādhigamaṃ dassetvā vitakkavūpasamāpadesena dutiyajjhānādīnamadhigamamāha. Ayaṃ payogoti ayaṃ jhānādhigamassa hetubhūto kammaṭṭhānānuyogo payogo. Saṃyojanā pahīyantīti dasapi saṃyojanāni maggappaṭipāṭiyā samucchedavasena pahīyanti. Anusayā byantī hontīti tathā sattapi anusayā anuppattidhammatāpādanena bhaṅgamattassapi anavasesato vigatantā honti. Ettha ca saṃyojanappahānaṃ nāma anusayanirodheneva hoti, pahīnesu ca saṃyojanesu anusayānaṃ lesopi na bhavissatīti ca dassanatthaṃ ‘‘saṃyojanā pahīyanti, anusayā byantī hontī’’ti vuttaṃ. Ayaṃ visesoti imaṃ samādhiṃ nissāya anukkamena labbhamāno ayaṃ saṃyojanappahānādiko imassa samādhissa visesoti attho.

    यस्साति येन। अनुपुब्बन्ति अनुक्‍कमेन। परिचिताति परिचिण्णा। अयञ्हेत्थ सङ्खेपत्थो – आनापानस्सति यथा बुद्धेन भगवता देसिता, तथा येन दीघरस्सपजआननादिविधिना अनुपुब्बं परिचिता सुट्ठु भाविता, ततो एव परिपुण्णा सोळसन्‍नं वत्थूनं पारिपूरिया सब्बसो पुण्णा, सो भिक्खु इमं अत्तनो खन्धादिलोकं पञ्‍ञोभासेन पभासेति। यथा किं? अब्भा मुत्तोव चन्दिमा अब्भादिउपक्‍किलेसविमुत्तो चन्दिमा तारकराजा वियाति। ‘‘अब्भा मुत्तोव चन्दिमा’’ति हि पदस्स निद्देसे महिकादीनम्पि वुत्तत्ता एत्थ आदि-सद्दलोपो कतोति वेदितब्बो।

    Yassāti yena. Anupubbanti anukkamena. Paricitāti pariciṇṇā. Ayañhettha saṅkhepattho – ānāpānassati yathā buddhena bhagavatā desitā, tathā yena dīgharassapajaānanādividhinā anupubbaṃ paricitā suṭṭhu bhāvitā, tato eva paripuṇṇā soḷasannaṃ vatthūnaṃ pāripūriyā sabbaso puṇṇā, so bhikkhu imaṃ attano khandhādilokaṃ paññobhāsena pabhāseti. Yathā kiṃ? Abbhā muttova candimā abbhādiupakkilesavimutto candimā tārakarājā viyāti. ‘‘Abbhā muttova candimā’’ti hi padassa niddese mahikādīnampi vuttattā ettha ādi-saddalopo katoti veditabbo.

    इधाति ककचूपमाय। अस्साति योगिनो। इधाति वा इमस्मिं ठाने। अस्साति उपमाभूतस्स ककचस्स। आगतगतवसेन यथा तस्स पुरिसस्स अमनसिकारो, एवं अस्सासपस्सासानं आगतगतवसेन अमनसिकारमत्तमेव आनयनप्पयोजनं। न चिरेनेवाति इदं कताधिकारं सन्धाय वुत्तं। निमित्तन्ति पटिभागनिमित्तं। अवसेसज्झानङ्गपटिमण्डिताति वितक्‍कादिअवसेसज्झानङ्गपटिमण्डिताति वदन्ति, विचारादीति पन वत्तब्बं निप्परियायेन वितक्‍कस्स अप्पनाभावतो। सो हि पाळियं ‘‘अप्पना ब्यप्पना’’ति निद्दिट्ठो, तंसम्पयोगतो वा यस्मा झानं अप्पनाति अट्ठकथावोहारो, झानङ्गेसु च समाधि पधानं, तस्मा तं अप्पनाति दस्सेन्तो ‘‘अवसेसज्झानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्‍जती’’ति आह। कस्सचि पन गणनावसेनेव मनसिकारकालतो पभुतीति एत्थ ‘‘अनुक्‍कमतो…पे॰… पत्तं विय होती’’ति एत्तकोव गन्थो परिहीनो, पुराणपोत्थकेसु पन कत्थचि सो गन्थो लिखितोयेव तिट्ठति।

    Idhāti kakacūpamāya. Assāti yogino. Idhāti vā imasmiṃ ṭhāne. Assāti upamābhūtassa kakacassa. Āgatagatavasena yathā tassa purisassa amanasikāro, evaṃ assāsapassāsānaṃ āgatagatavasena amanasikāramattameva ānayanappayojanaṃ. Na cirenevāti idaṃ katādhikāraṃ sandhāya vuttaṃ. Nimittanti paṭibhāganimittaṃ. Avasesajjhānaṅgapaṭimaṇḍitāti vitakkādiavasesajjhānaṅgapaṭimaṇḍitāti vadanti, vicārādīti pana vattabbaṃ nippariyāyena vitakkassa appanābhāvato. So hi pāḷiyaṃ ‘‘appanā byappanā’’ti niddiṭṭho, taṃsampayogato vā yasmā jhānaṃ appanāti aṭṭhakathāvohāro, jhānaṅgesu ca samādhi padhānaṃ, tasmā taṃ appanāti dassento ‘‘avasesajjhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjatī’’ti āha. Kassaci pana gaṇanāvaseneva manasikārakālato pabhutīti ettha ‘‘anukkamato…pe… pattaṃ viya hotī’’ti ettakova gantho parihīno, purāṇapotthakesu pana katthaci so gantho likhitoyeva tiṭṭhati.

    सारद्धकायस्स कस्सचि पुग्गलस्स। ओनमति वत्थिकादिपलम्बनेन। विकूजतीति सद्दं करोति। वलिं गण्हातीति। तत्थ तत्थ वलिनं होति। कस्मा? यस्मा सारद्धकायो गरुको होतीति। कायदरथवूपसमेन सद्धिं सिज्झमानो ओळारिकअस्सासपस्सासनिरोधो ब्यतिरेकमुखेन तस्स साधनं विय वुत्तो। ओळारिकअस्सासपस्सासनिरोधवसेनाति अन्वयवसेन तदत्थस्स साधनं। कायदरथे वूपसन्तेति चित्तजरूपानं लहुमुदुकम्मञ्‍ञभावेन यो सेसतिसन्ततिरूपानम्पि लहुआदिभावो, सो इध कायस्स लहुभावोति अधिप्पेतो। स्वायं यस्मा चित्तस्स लहुआदिभावेन विना नत्थि, तस्मा वुत्तं ‘‘कायोपि चित्तम्पि लहुकं होती’’ति।

    Sāraddhakāyassa kassaci puggalassa. Onamati vatthikādipalambanena. Vikūjatīti saddaṃ karoti. Valiṃ gaṇhātīti. Tattha tattha valinaṃ hoti. Kasmā? Yasmā sāraddhakāyo garuko hotīti. Kāyadarathavūpasamena saddhiṃ sijjhamāno oḷārikaassāsapassāsanirodho byatirekamukhena tassa sādhanaṃ viya vutto. Oḷārikaassāsapassāsanirodhavasenāti anvayavasena tadatthassa sādhanaṃ. Kāyadarathe vūpasanteti cittajarūpānaṃ lahumudukammaññabhāvena yo sesatisantatirūpānampi lahuādibhāvo, so idha kāyassa lahubhāvoti adhippeto. Svāyaṃ yasmā cittassa lahuādibhāvena vinā natthi, tasmā vuttaṃ ‘‘kāyopi cittampi lahukaṃ hotī’’ti.

    ओळारिके अस्सासपस्सासे निरुद्धेतिआदि हेट्ठा वुत्तनयम्हि विचेतब्बाकारप्पत्तस्स कायसङ्खारस्स विचयनविधिं दस्सेतुं आनीतं।

    Oḷārike assāsapassāse niruddhetiādi heṭṭhā vuttanayamhi vicetabbākārappattassa kāyasaṅkhārassa vicayanavidhiṃ dassetuṃ ānītaṃ.

    उपरूपरि विभूतानीति भावनाबलेन उद्धं उद्धं पाकटानि होन्ति। देसतोति पकतिया फुसनदेसतो, पुब्बे अत्तनो फुसनवसेन उपधारितट्ठानतो।

    Uparūparivibhūtānīti bhāvanābalena uddhaṃ uddhaṃ pākaṭāni honti. Desatoti pakatiyā phusanadesato, pubbe attano phusanavasena upadhāritaṭṭhānato.

    ‘‘कत्थ नत्थी’’ति ठानवसेन ‘‘कस्स नत्थी’’ति पुग्गलवसेन च वीमंसियमानमत्थं एकज्झं कत्वा विभावेतुं ‘‘अन्तोमातुकुच्छिय’’न्तिआदि वुत्तं। तत्थ ‘‘यथा उदके निमुग्गस्स निरुद्धोकासताय अस्सासपस्सासा न पवत्तन्ति, एवं अन्तोमातुकुच्छियं। यथा मतानं समुट्ठापकचित्ताभावतो, एवं असञ्‍ञीभूतानं मुच्छापरेतानं असञ्‍ञीसु वा जातानं, तथा निरोधसमापन्‍नान’’न्ति आचरियधम्मपालत्थेरेन वुत्तं। महागण्ठिपदे पन ‘‘मुच्छापरेतानं चित्तप्पवत्तिया दुब्बलभावतो’’ति कारणं वुत्तं। चतुत्थज्झानसमापन्‍नानं धम्मतावसेनेव नेसं अनुप्पज्‍जनं, तथा रूपारूपभवसमङ्गीनं। केचि पन ‘‘अनुपुब्बतो सुखुमभावप्पत्तिया चतुत्थज्झानसमापन्‍नस्स, रूपभवे रूपानं भवङ्गस्स च सुखुमभावतो रूपभवसमङ्गीनं नत्थी’’ति कारणं वदन्ति। अत्थियेव ते अस्सासपस्सासा पारिसेसतोति अधिप्पायो यथावुत्तसत्तट्ठानविनिमुत्तस्स अस्सासपस्सासानं अनुप्पज्‍जनट्ठानस्स अभावतो। पकतिफुट्ठवसेनाति पकतिया फुसनट्ठानवसेन। निमित्तं ठपेतब्बन्ति सतिया तत्थ सुखप्पवत्तनत्थं थिरतरं सञ्‍ञाणं पवत्तेतब्बं। थिरसञ्‍ञापदट्ठाना हि सति। इममेवाति इमं एव अनुपट्ठहन्तस्स कायसङ्खारस्स कण्टकुट्ठापनञायेन उपट्ठापनविधिमेव। अत्थवसन्ति हेतुं। अत्थो हि फलं। सो यस्स वसेन पवत्तति, सो अत्थवसोति। मुट्ठस्सतिस्साति विनट्ठस्सतिस्स। असम्पजानस्साति सम्पजञ्‍ञविरहितस्स, भावेन्तस्स अनुक्‍कमेन अनुपट्ठहन्ते अस्सासपस्सासे वीमंसित्वा ‘‘इमे ते’’ति उपधारेतुं सम्मदेव जानितुञ्‍च समत्थाहि सतिपञ्‍ञाहि विरहितस्साति अधिप्पायो। इतो अञ्‍ञं कम्मट्ठानं। गरुकन्ति भारियं। सा चस्स गरुकता भावनाय सुदुक्‍करभावेनाति आह ‘‘गरुकभावन’’न्ति।

    ‘‘Kattha natthī’’ti ṭhānavasena ‘‘kassa natthī’’ti puggalavasena ca vīmaṃsiyamānamatthaṃ ekajjhaṃ katvā vibhāvetuṃ ‘‘antomātukucchiya’’ntiādi vuttaṃ. Tattha ‘‘yathā udake nimuggassa niruddhokāsatāya assāsapassāsā na pavattanti, evaṃ antomātukucchiyaṃ. Yathā matānaṃ samuṭṭhāpakacittābhāvato, evaṃ asaññībhūtānaṃ mucchāparetānaṃ asaññīsu vā jātānaṃ, tathā nirodhasamāpannāna’’nti ācariyadhammapālattherena vuttaṃ. Mahāgaṇṭhipade pana ‘‘mucchāparetānaṃ cittappavattiyā dubbalabhāvato’’ti kāraṇaṃ vuttaṃ. Catutthajjhānasamāpannānaṃ dhammatāvaseneva nesaṃ anuppajjanaṃ, tathā rūpārūpabhavasamaṅgīnaṃ. Keci pana ‘‘anupubbato sukhumabhāvappattiyā catutthajjhānasamāpannassa, rūpabhave rūpānaṃ bhavaṅgassa ca sukhumabhāvato rūpabhavasamaṅgīnaṃ natthī’’ti kāraṇaṃ vadanti. Atthiyeva te assāsapassāsā pārisesatoti adhippāyo yathāvuttasattaṭṭhānavinimuttassa assāsapassāsānaṃ anuppajjanaṭṭhānassa abhāvato. Pakatiphuṭṭhavasenāti pakatiyā phusanaṭṭhānavasena. Nimittaṃ ṭhapetabbanti satiyā tattha sukhappavattanatthaṃ thirataraṃ saññāṇaṃ pavattetabbaṃ. Thirasaññāpadaṭṭhānā hi sati. Imamevāti imaṃ eva anupaṭṭhahantassa kāyasaṅkhārassa kaṇṭakuṭṭhāpanañāyena upaṭṭhāpanavidhimeva. Atthavasanti hetuṃ. Attho hi phalaṃ. So yassa vasena pavattati, so atthavasoti. Muṭṭhassatissāti vinaṭṭhassatissa. Asampajānassāti sampajaññavirahitassa, bhāventassa anukkamena anupaṭṭhahante assāsapassāse vīmaṃsitvā ‘‘ime te’’ti upadhāretuṃ sammadeva jānituñca samatthāhi satipaññāhi virahitassāti adhippāyo. Ito aññaṃ kammaṭṭhānaṃ. Garukanti bhāriyaṃ. Sā cassa garukatā bhāvanāya sudukkarabhāvenāti āha ‘‘garukabhāvana’’nti.

    उपरूपरि सन्तसुखुमभावापत्तितो ‘‘बलवती सुविसदा सूरा च सति पञ्‍ञा च इच्छितब्बा’’ति वत्वा सुखुमस्स नाम अत्थस्स साधनेनपि सुखुमेनेव भवितब्बन्ति दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं। इदानि अनुपट्ठहन्तानं अस्सासपस्सासानं परियेसनुपायं दस्सेन्तो ‘‘ताहि च पना’’तिआदिमाह। तत्थ अनुपदन्ति पदानुपदं। चरित्वाति गोचरं गहेत्वा। तस्मिंयेव ठानेति उपनिबन्धननिमित्तसञ्‍ञिते ठाने। योजेत्वाति मनसिकारेन योजेत्वा। ‘‘सतिरस्मिया बन्धित्वा’’ति वा वुत्तमेवत्थमाह ‘‘तस्मिंयेव ठाने योजेत्वा’’ति। न हि उपमेय्ये बन्धनयोजनट्ठानानि विसुं लब्भन्ति। निमित्तन्ति उग्गहनिमित्तं पटिभागनिमित्तं वा। उभयम्पि हि इध एकज्झं वुत्तं। तथा हि तूलपिचुआदि उपमत्तयं उग्गहे युज्‍जति, सेसं उभयत्थ। एकच्‍चेति एके आचरिया।

    Uparūpari santasukhumabhāvāpattito ‘‘balavatī suvisadā sūrā ca sati paññā ca icchitabbā’’ti vatvā sukhumassa nāma atthassa sādhanenapi sukhumeneva bhavitabbanti dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Idāni anupaṭṭhahantānaṃ assāsapassāsānaṃ pariyesanupāyaṃ dassento ‘‘tāhi ca panā’’tiādimāha. Tattha anupadanti padānupadaṃ. Caritvāti gocaraṃ gahetvā. Tasmiṃyeva ṭhāneti upanibandhananimittasaññite ṭhāne. Yojetvāti manasikārena yojetvā. ‘‘Satirasmiyā bandhitvā’’ti vā vuttamevatthamāha ‘‘tasmiṃyeva ṭhāne yojetvā’’ti. Na hi upameyye bandhanayojanaṭṭhānāni visuṃ labbhanti. Nimittanti uggahanimittaṃ paṭibhāganimittaṃ vā. Ubhayampi hi idha ekajjhaṃ vuttaṃ. Tathā hi tūlapicuādi upamattayaṃ uggahe yujjati, sesaṃ ubhayattha. Ekacceti eke ācariyā.

    तारकरूपं वियाति तारकाय पभारूपं विय। मणिगुळिकादिउपमा पटिभागे वट्टन्ति। कथं पनेतं एकंयेव कम्मट्ठानं अनेकाकारतो उपट्ठातीति आह ‘‘तञ्‍च पनेत’’न्तिआदि। सुत्तन्तन्ति एकं सुत्तं। पगुणप्पवत्तिभावेन अविच्छेदं महाविसयतञ्‍च सन्धायाह ‘‘महती पब्बतेय्या नदी विया’’ति। तत्थ ब्यञ्‍जनसम्पत्तिया समन्तभद्दकं सुत्तं सब्बभागमनोहरा सब्बपालिफुल्‍ला वनघटा वियाति आह ‘‘एका वनराजि विया’’ति। तेनाह भगवा ‘‘वनप्पगुम्बे यथ फुस्सितग्गे’’ति (खु॰ पा॰ ६.१३; सु॰ नि॰ २३६) नानानुसन्धियं नानापेय्यालं विविधनयनिपुणं बहुविधकम्मट्ठानमुखं सुत्तन्तं अत्थिकेहि सक्‍कच्‍चं समुपपज्‍जितब्बन्ति आह – ‘‘सीतच्छायो…पे॰… रुक्खो विया’’ति। सञ्‍ञानानतायाति निमित्तुपट्ठानतो पुब्बे पवत्तसञ्‍ञानं नानाविधभावतो। सञ्‍ञजन्ति भावनासञ्‍ञाजनितं भावनासञ्‍ञाय सञ्‍जाननमत्तं। न हि असभावस्स कुतोचि समुट्ठानं अत्थि। तेनाह – ‘‘नानतो उपट्ठाती’’ति, उपट्ठानाकारमत्तन्ति वुत्तं होति।

    Tārakarūpaṃ viyāti tārakāya pabhārūpaṃ viya. Maṇiguḷikādiupamā paṭibhāge vaṭṭanti. Kathaṃ panetaṃ ekaṃyeva kammaṭṭhānaṃ anekākārato upaṭṭhātīti āha ‘‘tañca paneta’’ntiādi. Suttantanti ekaṃ suttaṃ. Paguṇappavattibhāvena avicchedaṃ mahāvisayatañca sandhāyāha ‘‘mahatī pabbateyyā nadī viyā’’ti. Tattha byañjanasampattiyā samantabhaddakaṃ suttaṃ sabbabhāgamanoharā sabbapāliphullā vanaghaṭā viyāti āha ‘‘ekā vanarāji viyā’’ti. Tenāha bhagavā ‘‘vanappagumbe yatha phussitagge’’ti (khu. pā. 6.13; su. ni. 236) nānānusandhiyaṃ nānāpeyyālaṃ vividhanayanipuṇaṃ bahuvidhakammaṭṭhānamukhaṃ suttantaṃ atthikehi sakkaccaṃ samupapajjitabbanti āha – ‘‘sītacchāyo…pe… rukkhoviyā’’ti. Saññānānatāyāti nimittupaṭṭhānato pubbe pavattasaññānaṃ nānāvidhabhāvato. Saññajanti bhāvanāsaññājanitaṃ bhāvanāsaññāya sañjānanamattaṃ. Na hi asabhāvassa kutoci samuṭṭhānaṃ atthi. Tenāha – ‘‘nānato upaṭṭhātī’’ti, upaṭṭhānākāramattanti vuttaṃ hoti.

    इमे तयो धम्माति अस्सासो पस्सासो निमित्तन्ति इमे तयो धम्मा। नत्थीति कम्मट्ठानवसेन मनसिकातब्बभावेन नत्थि न उपलब्भति। न उपचारन्ति उपचारम्पि न पापुणाति, पगेव अप्पनन्ति अधिप्पायो। यस्स पनाति विज्‍जमानपक्खो वुत्तनयानुसारेनेव वेदितब्बो।

    Ime tayo dhammāti assāso passāso nimittanti ime tayo dhammā. Natthīti kammaṭṭhānavasena manasikātabbabhāvena natthi na upalabbhati. Na upacāranti upacārampi na pāpuṇāti, pageva appananti adhippāyo. Yassa panāti vijjamānapakkho vuttanayānusāreneva veditabbo.

    इदानि वुत्तस्सेव अत्थस्स समत्थनत्थं ककचूपमायं आगता ‘‘निमित्त’’न्तिआदिका गाथा पच्‍चानीता। निमित्तेति यथावुत्ते पटिभागनिमित्ते। एवं होतीति भावनमनुयुत्तस्स एवं होति, तस्मा ‘‘पुनप्पुनं एवं मनसि करोही’’ति वत्तब्बो। वोसानं आपज्‍जेय्याति ‘‘निमित्तं नाम दुक्‍करं उप्पादेतुं, तयिदं लद्धं, हन्दाहं दानि यदा वा तदा वा विसेसं निब्बत्तेस्सामी’’ति सङ्कोचं आपज्‍जेय्य। विसीदेय्याति ‘‘एत्तकं कालं भावनमनुयुत्तस्स निमित्तम्पि न उप्पन्‍नं, अभब्बो मञ्‍ञे विसेसस्सा’’ति विसादं आपज्‍जेय्य। ‘‘इमाय पटिपदाय जरामरणतो मुच्‍चिस्सामीति पटिपन्‍नस्स निमित्त’’न्ति वुत्ते कथं सङ्कोचापत्ति, भिय्योसो मत्ताय उस्साहमेव करेय्याति ‘‘निमित्तमिदं…पे॰… वत्तब्बो’’ति मज्झिमभाणका आहु। एवन्ति वुत्तप्पकारेन पटिभागनिमित्तेयेव भावनाचित्तस्स ठपनेन। इतो पभुतीति इतो पटिभागनिमित्तुप्पत्तितो पट्ठाय। पुब्बे यं वुत्तं ‘‘अनुबन्धनाय फुसनाय ठपनाय च मनसि करोती’’ति (पारा॰ अट्ठ॰ २.आनापानस्सतिसमाधिकथा), तत्थ अनुबन्धनं फुसनञ्‍च विस्सज्‍जेत्वा ठपनावसेनेव भावेतब्बन्ति आह ‘‘ठपनावसेन भावना होती’’ति।

    Idāni vuttasseva atthassa samatthanatthaṃ kakacūpamāyaṃ āgatā ‘‘nimitta’’ntiādikā gāthā paccānītā. Nimitteti yathāvutte paṭibhāganimitte. Evaṃ hotīti bhāvanamanuyuttassa evaṃ hoti, tasmā ‘‘punappunaṃ evaṃ manasi karohī’’ti vattabbo. Vosānaṃ āpajjeyyāti ‘‘nimittaṃ nāma dukkaraṃ uppādetuṃ, tayidaṃ laddhaṃ, handāhaṃ dāni yadā vā tadā vā visesaṃ nibbattessāmī’’ti saṅkocaṃ āpajjeyya. Visīdeyyāti ‘‘ettakaṃ kālaṃ bhāvanamanuyuttassa nimittampi na uppannaṃ, abhabbo maññe visesassā’’ti visādaṃ āpajjeyya. ‘‘Imāya paṭipadāya jarāmaraṇato muccissāmīti paṭipannassa nimitta’’nti vutte kathaṃ saṅkocāpatti, bhiyyoso mattāya ussāhameva kareyyāti ‘‘nimittamidaṃ…pe… vattabbo’’ti majjhimabhāṇakā āhu. Evanti vuttappakārena paṭibhāganimitteyeva bhāvanācittassa ṭhapanena. Ito pabhutīti ito paṭibhāganimittuppattito paṭṭhāya. Pubbe yaṃ vuttaṃ ‘‘anubandhanāya phusanāya ṭhapanāya ca manasi karotī’’ti (pārā. aṭṭha. 2.ānāpānassatisamādhikathā), tattha anubandhanaṃ phusanañca vissajjetvā ṭhapanāvaseneva bhāvetabbanti āha ‘‘ṭhapanāvasena bhāvanā hotī’’ti.

    पोराणेहि वुत्तोवायमत्थोति दस्सेन्तो ‘‘निमित्ते’’ति गाथमाह। तत्थ निमित्तेति पटिभागनिमित्ते। ठपयं चित्तन्ति भावनाचित्तं ठपेन्तो, ठपनावसेन मनसिकरोन्तोति अत्थो। नानाकारन्ति ‘‘चत्तारो वण्णा’’ति एवं वुत्तं नानाकारं। आकारसामञ्‍ञवसेन हेतं एकवचनं। विभावयन्ति विभावेन्तो अन्तरधापेन्तो। निमित्तुप्पत्तितो पट्ठाय हि ते आकारा अमनसिकारतो अन्तरहिता विय होन्ति। अस्सासपस्सासेति अस्सासपस्सासे यो नानाकारो, तं विभावयं, अस्सासपस्साससम्भूते वा निमित्ते। सकं चित्तं निबन्धतीति ताय एव ठपनाय अत्तनो चित्तं उपनिबन्धति, अप्पेतीति अत्थो। केचि पन ‘‘विभावयन्ति विभावेन्तो, विदितं पाकटं करोन्तो’’ति अत्थं वदन्ति, तं पुब्बभागवसेन युज्‍जेय्य। अयञ्हेत्थ अत्थो – धितिसम्पन्‍नत्ता धीरो योगी अस्सासपस्सासे नानाकारं विभावेन्तो नानाकारतो ते पजानन्तो विदिते पाकटे करोन्तो नानाकारं वा ओळारिकोळारिके पस्सम्भेन्तो वूपसमेन्तो तत्थ यं लद्धं निमित्तं, तस्मिं चित्तं ठपेन्तो अनुक्‍कमेन सकं चित्तं निबन्धति अप्पेतीति।

    Porāṇehi vuttovāyamatthoti dassento ‘‘nimitte’’ti gāthamāha. Tattha nimitteti paṭibhāganimitte. Ṭhapayaṃ cittanti bhāvanācittaṃ ṭhapento, ṭhapanāvasena manasikarontoti attho. Nānākāranti ‘‘cattāro vaṇṇā’’ti evaṃ vuttaṃ nānākāraṃ. Ākārasāmaññavasena hetaṃ ekavacanaṃ. Vibhāvayanti vibhāvento antaradhāpento. Nimittuppattito paṭṭhāya hi te ākārā amanasikārato antarahitā viya honti. Assāsapassāseti assāsapassāse yo nānākāro, taṃ vibhāvayaṃ, assāsapassāsasambhūte vā nimitte. Sakaṃ cittaṃ nibandhatīti tāya eva ṭhapanāya attano cittaṃ upanibandhati, appetīti attho. Keci pana ‘‘vibhāvayanti vibhāvento, viditaṃ pākaṭaṃ karonto’’ti atthaṃ vadanti, taṃ pubbabhāgavasena yujjeyya. Ayañhettha attho – dhitisampannattā dhīro yogī assāsapassāse nānākāraṃ vibhāvento nānākārato te pajānanto vidite pākaṭe karonto nānākāraṃ vā oḷārikoḷārike passambhento vūpasamento tattha yaṃ laddhaṃ nimittaṃ, tasmiṃ cittaṃ ṭhapento anukkamena sakaṃ cittaṃ nibandhati appetīti.

    यदा सद्धादीनि इन्द्रियानि सुविसदानि तिक्खानि पवत्तन्ति, तदा अस्सद्धियादीनं दूरीभावेन सातिसयं थामप्पत्तेहि सत्तहि बलेहि लद्धुपत्थम्भानि वितक्‍कादीनि कामावचरानेव झानङ्गानि बहूनि हुत्वा पातुभवन्ति। ततो एव तेसं उजुविपच्‍चनीकभूता कामच्छन्दादयो सद्धिं तदेकट्ठेहि पापधम्मेहि विदूरी भवन्ति पटिभागनिमित्तुप्पत्तिया सद्धिं, तं आरब्भ उपचारज्झानं उप्पज्‍जति। तेन वुत्तं ‘‘निमित्तुपट्ठानतो पभुति नीवरणानि विक्खम्भितानेव होन्ती’’तिआदि। तत्थ सन्‍निसिन्‍नावाति सम्मदेव निसीदिंसु एव, उपसन्तायेवाति अत्थो। विक्खम्भितानेव सन्‍निसिन्‍नावाति अवधारणेन पन तदत्थं उस्साहो कातब्बोति दस्सेति। द्वीहाकारेहीति झानधम्मानं पटिपक्खदूरीभावो थिरभावप्पत्ति चाति इमेहि द्वीहि कारणेहि। इदानि तानि कारणानि अवत्थामुखेन दस्सेतुं ‘‘उपचारभूमियं वा’’तिआदि वुत्तं। तत्थ उपचारभूमियन्ति उपचारावत्थायं। यदिपि हि तदा झानङ्गानि पटुतरानि महग्गतभावप्पत्तानि नुप्पज्‍जन्ति, तेसं पन पटिपक्खधम्मानं विक्खम्भनेन चित्तं समाधियति। तेनाह ‘‘नीवरणप्पहानेना’’ति। पटिलाभभूमियन्ति झानस्स अधिगमावत्थायं। तदा हि अप्पनाप्पत्तानं झानधम्मानं उप्पत्तिया चित्तं समाधियति। तेनाह ‘‘अङ्गपातुभावेना’’ति।

    Yadā saddhādīni indriyāni suvisadāni tikkhāni pavattanti, tadā assaddhiyādīnaṃ dūrībhāvena sātisayaṃ thāmappattehi sattahi balehi laddhupatthambhāni vitakkādīni kāmāvacarāneva jhānaṅgāni bahūni hutvā pātubhavanti. Tato eva tesaṃ ujuvipaccanīkabhūtā kāmacchandādayo saddhiṃ tadekaṭṭhehi pāpadhammehi vidūrī bhavanti paṭibhāganimittuppattiyā saddhiṃ, taṃ ārabbha upacārajjhānaṃ uppajjati. Tena vuttaṃ ‘‘nimittupaṭṭhānato pabhuti nīvaraṇāni vikkhambhitāneva hontī’’tiādi. Tattha sannisinnāvāti sammadeva nisīdiṃsu eva, upasantāyevāti attho. Vikkhambhitāneva sannisinnāvāti avadhāraṇena pana tadatthaṃ ussāho kātabboti dasseti. Dvīhākārehīti jhānadhammānaṃ paṭipakkhadūrībhāvo thirabhāvappatti cāti imehi dvīhi kāraṇehi. Idāni tāni kāraṇāni avatthāmukhena dassetuṃ ‘‘upacārabhūmiyaṃ vā’’tiādi vuttaṃ. Tattha upacārabhūmiyanti upacārāvatthāyaṃ. Yadipi hi tadā jhānaṅgāni paṭutarāni mahaggatabhāvappattāni nuppajjanti, tesaṃ pana paṭipakkhadhammānaṃ vikkhambhanena cittaṃ samādhiyati. Tenāha ‘‘nīvaraṇappahānenā’’ti. Paṭilābhabhūmiyanti jhānassa adhigamāvatthāyaṃ. Tadā hi appanāppattānaṃ jhānadhammānaṃ uppattiyā cittaṃ samādhiyati. Tenāha ‘‘aṅgapātubhāvenā’’ti.

    उपचारे अङ्गानि न थामजातानि होन्ति अङ्गानं अथामजातत्ता। यथा नाम दहरो कुमारको उक्खिपित्वा ठपियमानो पुनप्पुनं भूमियं पतति, एवमेव उपचारे उप्पन्‍ने चित्तं कालेन निमित्तं आरम्मणं करोति, कालेन भवङ्गं ओतरति। तेन वुत्तं ‘‘उपचारसमाधि कुसलवीथियं जवित्वा भवङ्गं ओतरती’’ति। अप्पनायं पन अङ्गानि थामजातानि होन्ति तेसं थामजातत्ता। यथा नाम बलवा पुरिसो आसना वुट्ठाय दिवसम्पि तिट्ठेय्य, एवमेव अप्पनासमाधिम्हि उप्पन्‍ने चित्तं सकिं भवङ्गवारं छिन्दित्वा केवलम्पि रत्तिं केवलम्पि दिवसं तिट्ठति, कुसलजवनपटिपाटिवसेनेव पवत्तति। तेनाह – ‘‘अप्पनासमाधि…पे॰… न भवङ्गं ओतरती’’ति। वण्णतोति पिचुपिण्डतारकरूपादीसु विय उपट्ठितवण्णतो। लक्खणतोति खरभावादिसभावतो अनिच्‍चादिसभावतो वा। रक्खितब्बं तं निमित्तन्ति सम्बन्धो।

    Upacāre aṅgāni na thāmajātāni honti aṅgānaṃ athāmajātattā. Yathā nāma daharo kumārako ukkhipitvā ṭhapiyamāno punappunaṃ bhūmiyaṃ patati, evameva upacāre uppanne cittaṃ kālena nimittaṃ ārammaṇaṃ karoti, kālena bhavaṅgaṃ otarati. Tena vuttaṃ ‘‘upacārasamādhi kusalavīthiyaṃ javitvā bhavaṅgaṃ otaratī’’ti. Appanāyaṃ pana aṅgāni thāmajātāni honti tesaṃ thāmajātattā. Yathā nāma balavā puriso āsanā vuṭṭhāya divasampi tiṭṭheyya, evameva appanāsamādhimhi uppanne cittaṃ sakiṃ bhavaṅgavāraṃ chinditvā kevalampi rattiṃ kevalampi divasaṃ tiṭṭhati, kusalajavanapaṭipāṭivaseneva pavattati. Tenāha – ‘‘appanāsamādhi…pe… na bhavaṅgaṃ otaratī’’ti. Vaṇṇatoti picupiṇḍatārakarūpādīsu viya upaṭṭhitavaṇṇato. Lakkhaṇatoti kharabhāvādisabhāvato aniccādisabhāvato vā. Rakkhitabbaṃ taṃ nimittanti sambandho.

    लद्धपरिहानीति लद्धउपचारज्झानपरिहानि। निमित्ते अविनस्सन्ते तदारम्मणं झानं अपरिहीनमेव होति, निमित्ते पन आरक्खाभावेन विनट्ठे लद्धं लद्धं झानम्पि विनस्सति तदायत्तवुत्तितो। तेनाह ‘‘आरक्खम्ही’’तिआदि।

    Laddhaparihānīti laddhaupacārajjhānaparihāni. Nimitte avinassante tadārammaṇaṃ jhānaṃ aparihīnameva hoti, nimitte pana ārakkhābhāvena vinaṭṭhe laddhaṃ laddhaṃ jhānampi vinassati tadāyattavuttito. Tenāha ‘‘ārakkhamhī’’tiādi.

    इदानि तत्रायं रक्खणूपायोतिआदिना –

    Idāni tatrāyaṃ rakkhaṇūpāyotiādinā –

    ‘‘आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु।

    ‘‘Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;

    इरियापथोति सत्तेते, असप्पाये विवज्‍जये॥

    Iriyāpathoti sattete, asappāye vivajjaye.

    ‘‘सप्पाये सत्त सेवेथ, एवञ्हि पटिपज्‍जतो।

    ‘‘Sappāye satta sevetha, evañhi paṭipajjato;

    न चिरेनेव कालेन, होति कस्सचि अप्पना’’ति॥ (विसुद्धि॰ १.५९) –

    Na cireneva kālena, hoti kassaci appanā’’ti. (visuddhi. 1.59) –

    एवं वुत्तं रक्खणविधिं सङ्खेपतो विभावेति। तत्रायं वित्थारो – यस्मिं आवासे वसन्तस्स अनुप्पन्‍नं वा निमित्तं नुप्पज्‍जति, उप्पन्‍नं वा विनस्सति, अनुपट्ठिता च सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अयं असप्पायो। यत्थ निमित्तं उप्पज्‍जति चेव थावरञ्‍च होति, सति उपट्ठाति, चित्तं समाधियति, अयं सप्पायो। तस्मा यस्मिं विहारे बहू आवासा होन्ति, तत्थ एकमेकस्मिं तीणि तीणि दिवसानि वसित्वा यत्थस्स चित्तं एकग्गं होति, तत्थ वसितब्बं।

    Evaṃ vuttaṃ rakkhaṇavidhiṃ saṅkhepato vibhāveti. Tatrāyaṃ vitthāro – yasmiṃ āvāse vasantassa anuppannaṃ vā nimittaṃ nuppajjati, uppannaṃ vā vinassati, anupaṭṭhitā ca sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, ayaṃ asappāyo. Yattha nimittaṃ uppajjati ceva thāvarañca hoti, sati upaṭṭhāti, cittaṃ samādhiyati, ayaṃ sappāyo. Tasmā yasmiṃ vihāre bahū āvāsā honti, tattha ekamekasmiṃ tīṇi tīṇi divasāni vasitvā yatthassa cittaṃ ekaggaṃ hoti, tattha vasitabbaṃ.

    गोचरगामो पन यो सेनासनतो उत्तरेन वा दक्खिणेन वा नातिदूरे दियड्ढकोसब्भन्तरे होति सुलभसम्पन्‍नभिक्खो, सो सप्पायो, विपरीतो असप्पायो।

    Gocaragāmo pana yo senāsanato uttarena vā dakkhiṇena vā nātidūre diyaḍḍhakosabbhantare hoti sulabhasampannabhikkho, so sappāyo, viparīto asappāyo.

    भस्सन्ति द्वत्तिंसतिरच्छानकथापरियापन्‍नं असप्पायं। तञ्हिस्स निमित्तन्तरधानाय संवत्तति। दसकथावत्थुनिस्सितं सप्पायं, तम्पिमत्ताय भासितब्बं।

    Bhassanti dvattiṃsatiracchānakathāpariyāpannaṃ asappāyaṃ. Tañhissa nimittantaradhānāya saṃvattati. Dasakathāvatthunissitaṃ sappāyaṃ, tampimattāya bhāsitabbaṃ.

    पुग्गलोपि अतिरच्छानकथिको सीलादिगुणसम्पन्‍नो, यं निस्साय असमाहितं वा चित्तं समाधियति, समाहितं वा चित्तं थिरतरं होति, एवरूपो सप्पायो। कायदळ्हीबहुलो पन तिरच्छानकथिको असप्पायो। सो हि तं कद्दमोदकमिव अच्छं उदकं मलीनमेव करोति, तादिसञ्‍च आगम्म कोटपब्बतवासीदहरस्सेव समापत्ति विनस्सति, पगेव निमित्तं।

    Puggalopi atiracchānakathiko sīlādiguṇasampanno, yaṃ nissāya asamāhitaṃ vā cittaṃ samādhiyati, samāhitaṃ vā cittaṃ thirataraṃ hoti, evarūpo sappāyo. Kāyadaḷhībahulo pana tiracchānakathiko asappāyo. So hi taṃ kaddamodakamiva acchaṃ udakaṃ malīnameva karoti, tādisañca āgamma koṭapabbatavāsīdaharasseva samāpatti vinassati, pageva nimittaṃ.

    भोजनं पन कस्सचि मधुरं, कस्सचि अम्बिलं सप्पायं होति। उतुपि कस्सचि सीतो, कस्सचि उण्हो सप्पायो होति। तस्मा यं भोजनं वा उतुं वा सेवन्तस्स फासु होति, असमाहितं वा चित्तं समाधियति, समाहितं वा थिरतरं होति। तं भोजनं, सो च उतु सप्पायो। इतरं भोजनं, इतरो च उतु असप्पायो।

    Bhojanaṃ pana kassaci madhuraṃ, kassaci ambilaṃ sappāyaṃ hoti. Utupi kassaci sīto, kassaci uṇho sappāyo hoti. Tasmā yaṃ bhojanaṃ vā utuṃ vā sevantassa phāsu hoti, asamāhitaṃ vā cittaṃ samādhiyati, samāhitaṃ vā thirataraṃ hoti. Taṃ bhojanaṃ, so ca utu sappāyo. Itaraṃ bhojanaṃ, itaro ca utu asappāyo.

    इरियापथेसुपि कस्सचि चङ्कमो सप्पायो होति, कस्सचि सयनट्ठाननिसज्‍जानं अञ्‍ञतरो। तस्मा तं आवासं विय तीणि दिवसानि उपपरिक्खित्वा यस्मिं इरियापथे असमाहितं चित्तं समाधियति, समाहितं वा थिरतरं होति, सो सप्पायो, इतरो असप्पायोति वेदितब्बो। इति इमं सत्तविधं असप्पायं वज्‍जेत्वा सप्पायं सेवितब्बं। एवं पटिपन्‍नस्स हि निमित्तासेवनबहुलस्स न चिरेनेव कालेन होति कस्सचि अप्पना।

    Iriyāpathesupi kassaci caṅkamo sappāyo hoti, kassaci sayanaṭṭhānanisajjānaṃ aññataro. Tasmā taṃ āvāsaṃ viya tīṇi divasāni upaparikkhitvā yasmiṃ iriyāpathe asamāhitaṃ cittaṃ samādhiyati, samāhitaṃ vā thirataraṃ hoti, so sappāyo, itaro asappāyoti veditabbo. Iti imaṃ sattavidhaṃ asappāyaṃ vajjetvā sappāyaṃ sevitabbaṃ. Evaṃ paṭipannassa hi nimittāsevanabahulassa na cireneva kālena hoti kassaci appanā.

    यस्स पन एवम्पि पटिपज्‍जतो न होति, तेन दसविधं अप्पनाकोसल्‍लं सम्पादेतब्बन्ति दस्सेतुं ‘‘वत्थुविसदकिरिया’’तिआदिमाह। तत्थ (दी॰ नि॰ अट्ठ॰ २.३८५; म॰ नि॰ अट्ठ॰ १.११८; सं॰ नि॰ अट्ठ॰ ३.५.२३२; अ॰ नि॰ अट्ठ॰ १.१.४१८) वित्थुविसदकिरिया नाम अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं। यदा हिस्स केसनखलोमानि दीघानि होन्ति, सरीरं वा सेदमलग्गहितं, तदा अज्झत्तिकं वत्थु अविसदं होति अपरिसुद्धं। यदा पनस्स चीवरं जिण्णं किलिट्ठं दुग्गन्धं होति, सेनासनं वा उक्‍लापं, तदा बाहिरं वत्थु अविसदं होति अपरिसुद्धं। अज्झत्तिकबाहिरे हि वत्थुम्हि अविसदे उप्पन्‍नेसु चित्तचेतसिकेसु ञाणम्पि अपरिसुद्धं होति अपरिसुद्धानि दीपकपल्‍लिकवट्टितेलानि निस्साय उप्पन्‍नदीपसिखाय ओभासो विय। अपरिसुद्धेन च ञाणेन सङ्खारे सम्मसतो सङ्खारापि अविभूता होन्ति, कम्मट्ठानमनुयुञ्‍जतो कम्मट्ठानम्पि वुद्धिं विरुळ्हिं वेपुल्‍लं न गच्छति। विसदे पन अज्झत्तिकबाहिरे वत्थुम्हि उप्पन्‍नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति परिसुद्धानि दीपकपल्‍लिकवट्टितेलानि निस्साय उप्पन्‍नदीपसिखाय ओभासो विय। परिसुद्धेन च ञाणेन सङ्खारे सम्मसतो सङ्खारापि विभूताहोन्ति, कम्मट्ठानमनुयुञ्‍जतो कम्मट्ठानम्पि वुद्धिं विरुळ्हिं वेपुल्‍लं गच्छति।

    Yassa pana evampi paṭipajjato na hoti, tena dasavidhaṃ appanākosallaṃ sampādetabbanti dassetuṃ ‘‘vatthuvisadakiriyā’’tiādimāha. Tattha (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118; saṃ. ni. aṭṭha. 3.5.232; a. ni. aṭṭha. 1.1.418) vitthuvisadakiriyā nāma ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā sedamalaggahitaṃ, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā panassa cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Ajjhattikabāhire hi vatthumhi avisade uppannesu cittacetasikesu ñāṇampi aparisuddhaṃ hoti aparisuddhāni dīpakapallikavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Aparisuddhena ca ñāṇena saṅkhāre sammasato saṅkhārāpi avibhūtā honti, kammaṭṭhānamanuyuñjato kammaṭṭhānampi vuddhiṃ viruḷhiṃ vepullaṃ na gacchati. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallikavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Parisuddhena ca ñāṇena saṅkhāre sammasato saṅkhārāpi vibhūtāhonti, kammaṭṭhānamanuyuñjato kammaṭṭhānampi vuddhiṃ viruḷhiṃ vepullaṃ gacchati.

    इन्द्रियसमत्तपटिपादनता नाम सद्धादीनं इन्द्रियानं समभावकरणं। सचे हिस्स सद्धिन्द्रियं बलवं होति, इतरानि मन्दानि, ततो वीरियिन्द्रियं पग्गहकिच्‍चं, सतिन्द्रियं उपट्ठानकिच्‍चं, समाधिन्द्रियं अविक्खेपकिच्‍चं, पञ्‍ञिन्द्रियं दस्सनकिच्‍चं कातुं न सक्‍कोति। तस्मा तं धम्मसभावपच्‍चवेक्खणेन वा यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकारेन हापेतब्बं। वक्‍कलित्थेरवत्थु चेत्थ निदस्सनं। सचे पन वीरियिन्द्रियं बलवं होति, अथ नेव सद्धिन्द्रियं अधिमोक्खकिच्‍चं कातुं सक्‍कोति, न इतरानि इतरकिच्‍चभेदं। तस्मा तं पस्सद्धादिभावनाय हापेतब्बं। तत्रापि सोणत्थेरवत्थु दस्सेतब्बं। एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्‍चेसु असमत्थता वेदितब्बा।

    Indriyasamattapaṭipādanatā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattheravatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

    विसेसतो पनेत्थ सद्धापञ्‍ञानं समाधिवीरियानञ्‍च समतं पसंसन्ति। बलवसद्धो हि मन्दपञ्‍ञो मुधप्पसन्‍नो होति, अवत्थुस्मिं पसीदति। बलवपञ्‍ञो मन्दसद्धो केराटिकपक्खं भजति, भेसज्‍जसमुट्ठितो विय रोगो अतेकिच्छो होति। उभिन्‍नं समताय वत्थुस्मिंयेव पसीदति। बलवसमाधिं पन मन्दवीरियं समाधिस्स कोसज्‍जपक्खत्ता कोसज्‍जं अभिभवति, बलववीरियं मन्दसमाधिंवीरियस्स उद्धच्‍चपक्खत्ता उद्धच्‍चं अभिभवति। समाधि पन वीरियेन संयोजितो कोसज्‍जे पतितुं न लभति, वीरियं समाधिना संयोजितं उद्धच्‍चे पतितुं न लभति। तस्मा तदुभयं समं कातब्बं। उभयसमताय हि अप्पना होति। अपिच समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति। एवञ्हि सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति, समाधिपञ्‍ञासु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति। एवञ्हि सो अप्पनं पापुणाति, विपस्सनाकम्मिकस्स पञ्‍ञा बलवती वट्टति । एवञ्हि सो लक्खणप्पटिवेधं पापुणाति, उभिन्‍नं पन समतायपि अप्पना होतियेव। सति पन सब्बत्थ बलवती वट्टति। सति हि चित्तं उद्धच्‍चपक्खिकानं सद्धावीरियपञ्‍ञानं वसेन उद्धच्‍चपाततो कोसज्‍जपक्खेन च समाधिना कोसज्‍जपाततो रक्खति। तस्मा सा लोणधूपनं विय सब्बब्यञ्‍जनेसु, सब्बकम्मिकअमच्‍चो विय च सब्बराजकिच्‍चेसु सब्बत्थ इच्छितब्बा।

    Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati, balavavīriyaṃ mandasamādhiṃvīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti. Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evañhi saddahanto okappento appanaṃ pāpuṇissati, samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti, vipassanākammikassa paññā balavatī vaṭṭati . Evañhi so lakkhaṇappaṭivedhaṃ pāpuṇāti, ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato kosajjapakkhena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā.

    निमित्तकुसलता नाम पथवीकसिणादिकस्स चित्तेकग्गतानिमित्तस्स अकतस्स करणकोसल्‍लं, कतस्स भावनाकोसल्‍लं, भावनाय लद्धस्स रक्खणकोसल्‍लञ्‍च, तं इध अधिप्पेतं।

    Nimittakusalatā nāma pathavīkasiṇādikassa cittekaggatānimittassa akatassa karaṇakosallaṃ, katassa bhāvanākosallaṃ, bhāvanāya laddhassa rakkhaṇakosallañca, taṃ idha adhippetaṃ.

    कथं यस्मिं समये चित्तं निग्गहेतब्बं, तस्मिं समये चित्तं निग्गण्हाति? यदास्स अच्‍चारद्धवीरियतादीहि उद्धतं चित्तं होति, तदा धम्मविचयसम्बोज्झङ्गादयो तयो अभावेत्वा पस्सद्धिसम्बोज्झङ्गादयो भावेति। वुत्तञ्हेतं भगवता (सं॰ नि॰ ५.२३४) –

    Kathaṃ yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ niggaṇhāti? Yadāssa accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tadā dhammavicayasambojjhaṅgādayo tayo abhāvetvā passaddhisambojjhaṅgādayo bhāveti. Vuttañhetaṃ bhagavatā (saṃ. ni. 5.234) –

    ‘‘सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि च गोमयानि पक्खिपेय्य, सुक्खानि च कट्ठानि पक्खिपेय्य, मुखवातञ्‍च ददेय्य, न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो तं महन्तं अग्गिक्खन्धं निब्बापेतुन्ति। नो हेतं, भन्ते। एवमेव खो, भिक्खवे, यस्मिं समये उद्धतं चित्तं होति, अकालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय। अकालो वीरिय…पे॰… अकालो पीतिसम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि दुवूपसमयं होति।

    ‘‘Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso taṃ mahantaṃ aggikkhandhaṃ nibbāpetunti. No hetaṃ, bhante. Evameva kho, bhikkhave, yasmiṃ samaye uddhataṃ cittaṃ hoti, akālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo vīriya…pe… akālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi duvūpasamayaṃ hoti.

    ‘‘यस्मिं खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय। कालो समाधि…पे॰… कालो उपेक्खासम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुवूपसमयं होति। सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ अल्‍लानि चेव तिणानि पक्खिपेय्य, अल्‍लानि च गोमयानि पक्खिपेय्य, अल्‍लानि च कट्ठानि पक्खिपेय्य, उदकवातञ्‍च ददेय्य, पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो तं महन्तं अग्गिक्खन्धं निब्बापेतुन्ति। एवं, भन्ते’’ति।

    ‘‘Yasmiṃ kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhi…pe… kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ca gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, udakavātañca dadeyya, paṃsukena ca okireyya, bhabbo nu kho so puriso taṃ mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ, bhante’’ti.

    एत्थ च यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना वेदितब्बा। वुत्तञ्हेतं भगवता –

    Ettha ca yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ bhagavatā –

    ‘‘अत्थि, भिक्खवे, कायप्पस्सद्धि चित्तप्पस्सद्धि, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्‍नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय , उप्पन्‍नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तति। तथा अत्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्‍नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा समाधिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तति…पे॰… तथा अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्‍नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तती’’ति (सं॰ नि॰ ५.२३२)।

    ‘‘Atthi, bhikkhave, kāyappassaddhi cittappassaddhi, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya , uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Tathā atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati…pe… tathā atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232).

    तत्थ यथास्स पस्सद्धिआदयो उप्पन्‍नपुब्बा, तं आकारं सल्‍लक्खेत्वा तेसं उप्पादनवसेन पवत्तमनसिकारोव तीसु पदेसुपि योनिसोमनसिकारो नाम। समथनिमित्तन्ति च समथस्सेवेतं अधिवचनं, अविक्खेपट्ठेन च तस्सेव अब्यग्गनिमित्तन्ति।

    Tattha yathāssa passaddhiādayo uppannapubbā, taṃ ākāraṃ sallakkhetvā tesaṃ uppādanavasena pavattamanasikārova tīsu padesupi yonisomanasikāro nāma. Samathanimittanti ca samathassevetaṃ adhivacanaṃ, avikkhepaṭṭhena ca tasseva abyagganimittanti.

    अपिच सत्त धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – पणीतभोजनसेवनता, उतुसुखसेवनता, इरियापथसुखसेवनता, मज्झत्तप्पयोगता, सारद्धकायपुग्गलपरिवज्‍जनता, पस्सद्धकायपुग्गलसेवनता, तदधिमुत्तताति।

    Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattappayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāyapuggalasevanatā, tadadhimuttatāti.

    एकादस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – वत्थुविसदता, निमित्तकुसलता, इन्द्रियसमत्तपटिपादनता, समये चित्तस्स निग्गहणता, समये चित्तस्स पग्गहणता, निरस्सादस्स चित्तस्स सद्धासंवेगवसेन सम्पहंसनता, समप्पवत्तस्स अज्झुपेक्खनता, असमाहितपुग्गलपरिवज्‍जनता, समाहितपुग्गलसेवनता, झानविमोक्खपच्‍चवेक्खणता, तदधिमुत्तताति।

    Ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadatā, nimittakusalatā, indriyasamattapaṭipādanatā, samaye cittassa niggahaṇatā, samaye cittassa paggahaṇatā, nirassādassa cittassa saddhāsaṃvegavasena sampahaṃsanatā, samappavattassa ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, jhānavimokkhapaccavekkhaṇatā, tadadhimuttatāti.

    पञ्‍च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – सत्तमज्झत्तता, सङ्खारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्‍जनता, सत्तसङ्खारमज्झत्तपुग्गलसेवनता, तदधिमुत्तताति। इति इमेहि आकारेहि एते धम्मे उप्पादेन्तो पस्सद्धिसम्बोज्झङ्गादयो भावेति नाम। एवं यस्मिं समये चित्तं निग्गहेतब्बं, तस्मिं समये चित्तं निग्गण्हाति।

    Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti. Iti imehi ākārehi ete dhamme uppādento passaddhisambojjhaṅgādayo bhāveti nāma. Evaṃ yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ niggaṇhāti.

    कथञ्‍च यस्मिं समये चित्तं पग्गहेतब्बं, तस्मिं समये चित्तं पग्गण्हाति? यदास्स अतिसिथिलवीरियतादीहि चित्तं लीनं होति, तदा पस्सद्धिसम्बोज्झङ्गादयो तयो अभावेत्वा धम्मविचयसम्बोज्झङ्गादयो भावेति। वुत्तञ्हेतं भगवता (सं॰ नि॰ ५.२३४) –

    Kathañca yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ paggaṇhāti? Yadāssa atisithilavīriyatādīhi cittaṃ līnaṃ hoti, tadā passaddhisambojjhaṅgādayo tayo abhāvetvā dhammavicayasambojjhaṅgādayo bhāveti. Vuttañhetaṃ bhagavatā (saṃ. ni. 5.234) –

    ‘‘सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्‍जालेतुकामो अस्स, सो तत्थ अल्‍लानि चेव तिणानि पक्खिपेय्य…पे॰… पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो तं परित्तं अग्गिं उज्‍जालेतुन्ति। नो हेतं, भन्ते। एवमेव खो, भिक्खवे, यस्मिं समये लीनं चित्तं होति। अकालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय। अकालो समाधि…पे॰… अकालो उपेक्खासम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि दुसमुट्ठापयं होति।

    ‘‘Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya…pe… paṃsukena ca okireyya, bhabbo nu kho so puriso taṃ parittaṃ aggiṃ ujjāletunti. No hetaṃ, bhante. Evameva kho, bhikkhave, yasmiṃ samaye līnaṃ cittaṃ hoti. Akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo samādhi…pe… akālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi dusamuṭṭhāpayaṃ hoti.

    ‘‘यस्मिञ्‍च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरिय…पे॰… कालो पीतिसम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुसमुट्ठापयं होति। सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्‍जालेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य…पे॰… न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो तं परित्तं अग्गिं उज्‍जालेतुन्ति। एवं, भन्ते’’ति।

    ‘‘Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriya…pe… kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya…pe… na ca paṃsukena okireyya, bhabbo nu kho so puriso taṃ parittaṃ aggiṃ ujjāletunti. Evaṃ, bhante’’ti.

    एत्थापि यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना वेदितब्बा। वुत्तञ्हेतं भगवता (सं॰ नि॰ ५.२३२) –

    Etthāpi yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ bhagavatā (saṃ. ni. 5.232) –

    ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा सावज्‍जानवज्‍जा धम्मा हीनप्पणीता धम्मा कण्हसुक्‍कसप्पटिभागा धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्‍नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा धम्मविचयसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तति। तथा अत्थि, भिक्खवे, आरम्भधातु निक्‍कमधातु परक्‍कमधातु, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्‍नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा वीरियसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तति। तथा अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्‍नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा पीतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तती’’ति।

    ‘‘Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Tathā atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Tathā atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti.

    तत्थ सभावसामञ्‍ञलक्खणप्पटिवेधवसेन पवत्तमनसिकारो कुसलादीसु योनिसोमनसिकारो नाम। आरम्भधातुआदीनं उप्पादवसेन पवत्तमनसिकारो आरम्भधातुआदीसु योनिसोमनसिकारो नाम। तत्थ आरम्भधातूति पठमवीरियं वुच्‍चति। निक्‍कमधातूति कोसज्‍जतो निक्खन्तत्ता ततो बलवतरं। परक्‍कमधातूति परं परं ठानं अक्‍कमनतो ततोपि बलवतरं। पीतिसम्बोज्झङ्गट्ठानीया धम्माति पन पीतिया एवेतं नामं, तस्सापि उप्पादकमनसिकारो योनिसोमनसिकारो नाम।

    Tattha sabhāvasāmaññalakkhaṇappaṭivedhavasena pavattamanasikāro kusalādīsu yonisomanasikāro nāma. Ārambhadhātuādīnaṃ uppādavasena pavattamanasikāro ārambhadhātuādīsu yonisomanasikāro nāma. Tattha ārambhadhātūti paṭhamavīriyaṃ vuccati. Nikkamadhātūti kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Pītisambojjhaṅgaṭṭhānīyā dhammāti pana pītiyā evetaṃ nāmaṃ, tassāpi uppādakamanasikāro yonisomanasikāro nāma.

    अपिच सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्‍ञपुग्गलपरिवज्‍जना, पञ्‍ञवन्तपुग्गलसेवना, गम्भीरञाणचरियपच्‍चवेक्खणा, तदधिमुत्तताति।

    Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhimuttatāti.

    एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – अपायादिभयपच्‍चवेक्खणता, वीरियायत्तलोकियलोकुत्तरविसेसाधिगमानिसंसदस्सिता, ‘‘बुद्धपच्‍चेकबुद्धमहआसावकेहि गतमग्गो मया गन्तब्बो, सो च न सक्‍का कुसीतेन गन्तु’’न्ति एवं गमनवीथिपच्‍चवेक्खणता, दायकानं महप्फलताकरणेन पिण्डापचायनता, ‘‘वीरियारम्भस्स वण्णवादी मे सत्था, सो च अनतिक्‍कमनीयसासनो, अम्हाकञ्‍च बहूपकारो, पटिपत्तिया च पूजियमानो पूजितो होति, न इतरथा’’ति एवं सत्थु महत्तपच्‍चवेक्खणता, ‘‘सद्धम्मसङ्खातं मे महादायज्‍जं गहेतब्बं, तञ्‍च न सक्‍का कुसीतेन गहेतु’’न्ति एवं दायज्‍जमहत्तपच्‍चवेक्खणता, आलोकसञ्‍ञामनसिकारइरियापथपरिवत्तनअब्भोकाससेवनादीहि थिनमिद्धविनोदनता, कुसीतपुग्गलपरिवज्‍जनता, आरद्धवीरियपुग्गलसेवनता, सम्मप्पधानपच्‍चवेक्खणता, तदधिमुत्तताति।

    Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyādibhayapaccavekkhaṇatā, vīriyāyattalokiyalokuttaravisesādhigamānisaṃsadassitā, ‘‘buddhapaccekabuddhamahaāsāvakehi gatamaggo mayā gantabbo, so ca na sakkā kusītena gantu’’nti evaṃ gamanavīthipaccavekkhaṇatā, dāyakānaṃ mahapphalatākaraṇena piṇḍāpacāyanatā, ‘‘vīriyārambhassa vaṇṇavādī me satthā, so ca anatikkamanīyasāsano, amhākañca bahūpakāro, paṭipattiyā ca pūjiyamāno pūjito hoti, na itarathā’’ti evaṃ satthu mahattapaccavekkhaṇatā, ‘‘saddhammasaṅkhātaṃ me mahādāyajjaṃ gahetabbaṃ, tañca na sakkā kusītena gahetu’’nti evaṃ dāyajjamahattapaccavekkhaṇatā, ālokasaññāmanasikārairiyāpathaparivattanaabbhokāsasevanādīhi thinamiddhavinodanatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, sammappadhānapaccavekkhaṇatā, tadadhimuttatāti.

    एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – बुद्धानुस्सति, धम्मसङ्घसीलचागदेवतानुस्सति, उपसमानुस्सति, लूखपुग्गलपरिवज्‍जनता, सिनिद्धपुग्गलसेवनता, पसादनीयसुत्तन्तपच्‍चवेक्खणता, तदधिमुत्तताति। इति इमेहि आकारेहि एते धम्मे उप्पादेन्तो धम्मविचयसम्बोज्झङ्गादयो भावेति नाम। एवं यस्मिं समये चित्तं पग्गहेतब्बं, तस्मिं समये चित्तं पग्गण्हाति।

    Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati, dhammasaṅghasīlacāgadevatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti. Iti imehi ākārehi ete dhamme uppādento dhammavicayasambojjhaṅgādayo bhāveti nāma. Evaṃ yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ paggaṇhāti.

    कथं यस्मिं समये चित्तं सम्पहंसेतब्बं, तस्मिं समये चित्तं सम्पहंसेति? यदास्स पञ्‍ञापयोगमन्दताय वा उपसमसुखानधिगमेन वा निरस्सादं चित्तं होति, तदा नं अट्ठसंवेगवत्थुपच्‍चवेक्खणेन संवेजेति। अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्‍चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्‍चुप्पन्‍ने आहारपरियेट्ठिमूलकं दुक्खन्ति। बुद्धधम्मसङ्घगुणानुस्सरणेन चस्स पसादं जनेति। एवं यस्मिं समये चित्तं सम्पहंसेतब्बं, तस्मिं समये चित्तं सम्पहंसेति।

    Kathaṃ yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ, tasmiṃ samaye cittaṃ sampahaṃseti? Yadāssa paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ cittaṃ hoti, tadā naṃ aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Buddhadhammasaṅghaguṇānussaraṇena cassa pasādaṃ janeti. Evaṃ yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ, tasmiṃ samaye cittaṃ sampahaṃseti.

    कथं यस्मिं समये चित्तं अज्झुपेक्खितब्बं, तस्मिं समये चित्तं अज्झुपेक्खति? यदास्स एवं पटिपज्‍जतो अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिप्पटिपन्‍नं चित्तं होति, तदा तस्स पग्गहनिग्गहसम्पहंसनेसु अब्यापारं आपज्‍जति सारथि विय च समप्पवत्तेसु अस्सेसु। एवं यस्मिं समये चित्तं अज्झुपेक्खितब्बं, तस्मिं समये चित्तं अज्झुपेक्खति।

    Kathaṃ yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ ajjhupekkhati? Yadāssa evaṃ paṭipajjato alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthippaṭipannaṃ cittaṃ hoti, tadā tassa paggahaniggahasampahaṃsanesu abyāpāraṃ āpajjati sārathi viya ca samappavattesu assesu. Evaṃ yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ ajjhupekkhati.

    असमाहितपुग्गलपरिवज्‍जना नाम नेक्खम्मपटिपदं अनारुळ्हपुब्बानं अनेककिच्‍चप्पसुतानं विक्खित्तहदयानं पुग्गलानं आरका परिच्‍चागो। समाहितपुग्गलसेवना नाम नेक्खम्मपटिपदं पटिपन्‍नानं समाधिलाभीनं पुग्गलानं कालेन कालं उपसङ्कमनं। तदधिमुत्तता नाम समाधिमुत्तता, समाधिगरुसमाधिनिन्‍नसमाधिपोणसमाधिपब्भारताति अत्थो। एवमेतं दसविधं अप्पनाकोसल्‍लं सम्पादेतब्बं। तेनाह – ‘‘इमानि दस अप्पनाकोसल्‍लानि अविजहन्तेना’’ति। तत्थ येन विधिना अप्पनाय कुसलो होति, सो दसविधोपि विधि अप्पनाकोसल्‍लं तन्‍निब्बत्तं वा ञाणं, एवमेतं दसविधं अप्पनाकोसल्‍लं सम्पादेन्तस्स पटिलद्धनिमित्तस्मिं अप्पना उप्पज्‍जति। वुत्तञ्हेतं –

    Asamāhitapuggalaparivajjanā nāma nekkhammapaṭipadaṃ anāruḷhapubbānaṃ anekakiccappasutānaṃ vikkhittahadayānaṃ puggalānaṃ ārakā pariccāgo. Samāhitapuggalasevanā nāma nekkhammapaṭipadaṃ paṭipannānaṃ samādhilābhīnaṃ puggalānaṃ kālena kālaṃ upasaṅkamanaṃ. Tadadhimuttatā nāma samādhimuttatā, samādhigarusamādhininnasamādhipoṇasamādhipabbhāratāti attho. Evametaṃ dasavidhaṃ appanākosallaṃ sampādetabbaṃ. Tenāha – ‘‘imāni dasa appanākosallāni avijahantenā’’ti. Tattha yena vidhinā appanāya kusalo hoti, so dasavidhopi vidhi appanākosallaṃ tannibbattaṃ vā ñāṇaṃ, evametaṃ dasavidhaṃ appanākosallaṃ sampādentassa paṭiladdhanimittasmiṃ appanā uppajjati. Vuttañhetaṃ –

    ‘‘एवञ्हि सम्पादयतो, अप्पनाकोसल्‍लं इमं।

    ‘‘Evañhi sampādayato, appanākosallaṃ imaṃ;

    पटिलद्धे निमित्तस्मिं, अप्पना सम्पवत्तती’’ति॥ (विसुद्धि॰ १.६७)।

    Paṭiladdhe nimittasmiṃ, appanā sampavattatī’’ti. (visuddhi. 1.67);

    योगो करणीयोति अप्पनाकोसल्‍लं सम्पादेन्तस्सपि यदि अप्पना न होति, तेन कम्मट्ठानानुयोगं अविजहित्वा रेणुआदीसु मधुकरादीनं पवत्ति आकारं सल्‍लक्खेत्वा लीनुद्धतभावेहि मानसं मोचेत्वा वीरियसमतं योजेन्तेन पुनप्पुनं योगो कातब्बो। वुत्तञ्हेतं –

    Yogo karaṇīyoti appanākosallaṃ sampādentassapi yadi appanā na hoti, tena kammaṭṭhānānuyogaṃ avijahitvā reṇuādīsu madhukarādīnaṃ pavatti ākāraṃ sallakkhetvā līnuddhatabhāvehi mānasaṃ mocetvā vīriyasamataṃ yojentena punappunaṃ yogo kātabbo. Vuttañhetaṃ –

    ‘‘एवञ्हि पटिपन्‍नस्स, सचे सा नप्पवत्तति।

    ‘‘Evañhi paṭipannassa, sace sā nappavattati;

    तथापि न जहे योगं, वायमेथेव पण्डितो॥

    Tathāpi na jahe yogaṃ, vāyametheva paṇḍito.

    ‘‘हित्वा हि सम्मवायामं, विसेसं नाम माणवो।

    ‘‘Hitvā hi sammavāyāmaṃ, visesaṃ nāma māṇavo;

    अधिगच्छे परित्तम्पि, ठानमेतं न विज्‍जति॥

    Adhigacche parittampi, ṭhānametaṃ na vijjati.

    ‘‘चित्तप्पवत्तिआकारं, तस्मा सल्‍लक्खयं बुधो।

    ‘‘Cittappavattiākāraṃ, tasmā sallakkhayaṃ budho;

    समतं वीरियस्सेव, योजयेथ पुनप्पुनं॥

    Samataṃ vīriyasseva, yojayetha punappunaṃ.

    ‘‘ईसकम्पि लयं यन्तं, पग्गण्हेथेव मानसं।

    ‘‘Īsakampi layaṃ yantaṃ, paggaṇhetheva mānasaṃ;

    अच्‍चारद्धं निसेधेत्वा, सममेव पवत्तये॥

    Accāraddhaṃ nisedhetvā, samameva pavattaye.

    ‘‘रेणुम्हि उप्पलदले, सुत्ते नावाय नाळिया।

    ‘‘Reṇumhi uppaladale, sutte nāvāya nāḷiyā;

    यथा मधुकरादीनं, पवत्ति सम्मवण्णिता॥

    Yathā madhukarādīnaṃ, pavatti sammavaṇṇitā.

    ‘‘लीनउद्धतभावेहि, मोचयित्वान सब्बसो।

    ‘‘Līnauddhatabhāvehi, mocayitvāna sabbaso;

    एवं निमित्ताभिमुखं, मानसं पटिपादये’’ति॥ (विसुद्धि॰ १.६७)।

    Evaṃ nimittābhimukhaṃ, mānasaṃ paṭipādaye’’ti. (visuddhi. 1.67);

    यथा हि अछेको मधुकरो ‘‘असुकस्मिं रुक्खे पुप्फं पुप्फित’’न्ति ञत्वा तिक्खेन वेगेन पक्खन्दो तं अतिक्‍कमित्वा पटिनिवत्तेन्तो खीणे रेणुम्हि सम्पापुणाति, अपरो अछेको मन्देन जवेन पक्खन्दो खीणेयेव सम्पापुणाति, छेको पन समेन जवेन पक्खन्दो सुखेन पुप्फरासिं सम्पत्वा यावदिच्छकं रेणुं आदाय मधुं सम्पादेत्वा मधुं अनुभवति, यथा च सल्‍लकत्तअन्तेवासिकेसु उदकथालगते उप्पलपत्ते सत्थकम्मं सिक्खन्तेसु एको अछेको वेगेन सत्थं पातेन्तो उप्पलपत्तं द्विधा वा छिन्दति, उदके वा पवेसेति, अपरो अछेको छिज्‍जनपवेसनभया सत्थकेन फुसितुम्पि न विसहति, छेको पन समेन पयोगेन तत्थ सत्थपदं दस्सेत्वा परियोदातसिप्पो हुत्वा तथारूपेसु ठानेसु कम्मं कत्वा लाभं लभति, यथा च ‘‘यो चतुब्यामप्पमाणं मक्‍कटकसुत्तं आहरति, सो चत्तारि सहस्सानि लभती’’ति रञ्‍ञा वुत्ते एको अछेकपुरिसो वेगेन मक्‍कटकसुत्तं आकड्ढन्तो तहिं तहिं छिन्दतियेव, अपरो अछेको छेदनभया हत्थेन फुसितुम्पि न विसहति, छेको पन कोटितो पट्ठाय समेन पयोगेन दण्डके वेठेत्वा आहरित्वा लाभं लभति, यथा च अछेको नियामको बलववाते लङ्कारं पूरेन्तो नावं विदेसं पक्खन्दापेति, अपरो अछेको मन्दवाते लङ्कारं ओरोपेन्तो नावं तत्थेव ठपेति, छेको पन मन्दवाते पूरेत्वा बलववाते अड्ढलङ्कारं कत्वा सोत्थिना इच्छितट्ठानं पापुणाति, यथा च ‘‘यो तेलेन अछड्डेन्तो नाळिं पूरेति, सो लाभं लभती’’ति आचरियेन अन्तेवासिकानं वुत्ते एको अछेको लाभलुद्धो वेगेन पूरेन्तो तेलं छड्डेति, अपरो अछेको तेलछड्डनभया आसिञ्‍चितुम्पि न विसहति, छेको पन समेन पयोगेन पूरेत्वा लाभं लभति, एवमेव एको भिक्खु उप्पन्‍ने निमित्ते ‘‘सीघमेव अप्पनं पापुणिस्सामी’’ति गाळ्हं वीरियं करोति, तस्स चित्तं अच्‍चारद्धवीरियत्ता उद्धच्‍चे पतति, सो न सक्‍कोति अप्पनं पापुणितुं। एको अच्‍चारद्धवीरियताय दोसं दिस्वा ‘‘किं दानि मे अप्पनाया’’ति वीरियं हापेति, तस्स चित्तं अतिलीनवीरियत्ता कोसज्‍जे पतति, सोपि न सक्‍कोति अप्पनं पापुणितुं। यो पन ईसकम्पि लीनं लीनभावतो, उद्धतं उद्धच्‍चतो मोचेत्वा समेन पयोगेन निमित्ताभिमुखं पवत्तेति, सो अप्पनं पापुणाति, तादिसेन भवितब्बं।

    Yathā hi acheko madhukaro ‘‘asukasmiṃ rukkhe pupphaṃ pupphita’’nti ñatvā tikkhena vegena pakkhando taṃ atikkamitvā paṭinivattento khīṇe reṇumhi sampāpuṇāti, aparo acheko mandena javena pakkhando khīṇeyeva sampāpuṇāti, cheko pana samena javena pakkhando sukhena puppharāsiṃ sampatvā yāvadicchakaṃ reṇuṃ ādāya madhuṃ sampādetvā madhuṃ anubhavati, yathā ca sallakattaantevāsikesu udakathālagate uppalapatte satthakammaṃ sikkhantesu eko acheko vegena satthaṃ pātento uppalapattaṃ dvidhā vā chindati, udake vā paveseti, aparo acheko chijjanapavesanabhayā satthakena phusitumpi na visahati, cheko pana samena payogena tattha satthapadaṃ dassetvā pariyodātasippo hutvā tathārūpesu ṭhānesu kammaṃ katvā lābhaṃ labhati, yathā ca ‘‘yo catubyāmappamāṇaṃ makkaṭakasuttaṃ āharati, so cattāri sahassāni labhatī’’ti raññā vutte eko achekapuriso vegena makkaṭakasuttaṃ ākaḍḍhanto tahiṃ tahiṃ chindatiyeva, aparo acheko chedanabhayā hatthena phusitumpi na visahati, cheko pana koṭito paṭṭhāya samena payogena daṇḍake veṭhetvā āharitvā lābhaṃ labhati, yathā ca acheko niyāmako balavavāte laṅkāraṃ pūrento nāvaṃ videsaṃ pakkhandāpeti, aparo acheko mandavāte laṅkāraṃ oropento nāvaṃ tattheva ṭhapeti, cheko pana mandavāte pūretvā balavavāte aḍḍhalaṅkāraṃ katvā sotthinā icchitaṭṭhānaṃ pāpuṇāti, yathā ca ‘‘yo telena achaḍḍento nāḷiṃ pūreti, so lābhaṃ labhatī’’ti ācariyena antevāsikānaṃ vutte eko acheko lābhaluddho vegena pūrento telaṃ chaḍḍeti, aparo acheko telachaḍḍanabhayā āsiñcitumpi na visahati, cheko pana samena payogena pūretvā lābhaṃ labhati, evameva eko bhikkhu uppanne nimitte ‘‘sīghameva appanaṃ pāpuṇissāmī’’ti gāḷhaṃ vīriyaṃ karoti, tassa cittaṃ accāraddhavīriyattā uddhacce patati, so na sakkoti appanaṃ pāpuṇituṃ. Eko accāraddhavīriyatāya dosaṃ disvā ‘‘kiṃ dāni me appanāyā’’ti vīriyaṃ hāpeti, tassa cittaṃ atilīnavīriyattā kosajje patati, sopi na sakkoti appanaṃ pāpuṇituṃ. Yo pana īsakampi līnaṃ līnabhāvato, uddhataṃ uddhaccato mocetvā samena payogena nimittābhimukhaṃ pavatteti, so appanaṃ pāpuṇāti, tādisena bhavitabbaṃ.

    इदानि एवं पटिपन्‍नस्स अप्पनापवत्तिं दस्सेन्तो ‘‘तस्सेवं अनुयुत्तस्सा’’तिआदिमाह। तत्थ पठमं परिकम्मन्तिआदि अग्गहितग्गहणेन वुत्तं, गहितग्गहणेन पन अविसेसेन सब्बेसं सब्बा समञ्‍ञा। सब्बानिपि हि अप्पनाय परिकम्मत्ता पटिसङ्खारकत्ता ‘‘परिकम्मानी’’तिपि, यथा गामादीनं आसन्‍नप्पदेसो ‘‘गामूपचारो घरूपचारो’’ति वुच्‍चति, एवं अप्पनाय आसन्‍नत्ता समीपचारित्ता वा ‘‘उपचारानी’’तिपि, इतो पुब्बे परिकम्मानं उपरि अप्पनाय च अनुलोमनतो ‘‘अनुलोमानी’’तिपि वुच्‍चन्ति। यञ्‍चेत्थ सब्बन्तिमं, तं परित्तगोत्ताभिभवनतो महग्गतगोत्तभावनतो च ‘‘गोत्रभू’’तिपि वुच्‍चति। गं तायतीति हि गोत्तं, परित्तन्ति पवत्तमानं अभिधानं बुद्धिञ्‍च एकंसिकविसयताय रक्खतीति परित्तगोत्तं। यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो तानि तायति रक्खतीति वुच्‍चति। तं पन महग्गतानुत्तरविधुरं कामतण्हाय गोचरभूतं कामावचरधम्मानं आवेणिकरूपं दट्ठब्बं। महग्गतगोत्तेपि इमिना नयेन अत्थो वेदितब्बो। इति एवरूपस्स परित्तगोत्तस्स अभिभवनतो महग्गतगोत्तस्स च भावनतो उप्पादनतो अन्तिमं ‘‘गोत्रभू’’तिपि वुच्‍चति। चतुत्थमेव हि पञ्‍चमं वाति खिप्पाभिञ्‍ञदन्धाभिञ्‍ञानं वसेन वुत्तं। खिप्पाभिञ्‍ञस्स हि चतुत्थं अप्पेति, दन्धाभिञ्‍ञस्स पञ्‍चमं। कस्मा पन चतुत्थं पञ्‍चमं वा अप्पेति, न छट्ठं वा सत्तमं वाति आह ‘‘आसन्‍नभवङ्गपातत्ता’’ति। यथा हि पुरिसो छिन्‍नपपाताभिमुखो धावन्तो ठातुकामोपि परियन्ते पादं कत्वा ठातुं न सक्‍कोति, पपाते एव पतति, एवं छट्ठं वा सत्तमं वा अप्पेतुं न सक्‍कोति भवङ्गस्स आसन्‍नत्ता। तस्मा चतुत्थपञ्‍चमेसुयेव अप्पना होतीति वेदितब्बा।

    Idāni evaṃ paṭipannassa appanāpavattiṃ dassento ‘‘tassevaṃ anuyuttassā’’tiādimāha. Tattha paṭhamaṃ parikammantiādi aggahitaggahaṇena vuttaṃ, gahitaggahaṇena pana avisesena sabbesaṃ sabbā samaññā. Sabbānipi hi appanāya parikammattā paṭisaṅkhārakattā ‘‘parikammānī’’tipi, yathā gāmādīnaṃ āsannappadeso ‘‘gāmūpacāro gharūpacāro’’ti vuccati, evaṃ appanāya āsannattā samīpacārittā vā ‘‘upacārānī’’tipi, ito pubbe parikammānaṃ upari appanāya ca anulomanato ‘‘anulomānī’’tipi vuccanti. Yañcettha sabbantimaṃ, taṃ parittagottābhibhavanato mahaggatagottabhāvanato ca ‘‘gotrabhū’’tipi vuccati. Gaṃ tāyatīti hi gottaṃ, parittanti pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya rakkhatīti parittagottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so tāni tāyati rakkhatīti vuccati. Taṃ pana mahaggatānuttaravidhuraṃ kāmataṇhāya gocarabhūtaṃ kāmāvacaradhammānaṃ āveṇikarūpaṃ daṭṭhabbaṃ. Mahaggatagottepi iminā nayena attho veditabbo. Iti evarūpassa parittagottassa abhibhavanato mahaggatagottassa ca bhāvanato uppādanato antimaṃ ‘‘gotrabhū’’tipi vuccati. Catutthameva hi pañcamaṃ vāti khippābhiññadandhābhiññānaṃ vasena vuttaṃ. Khippābhiññassa hi catutthaṃ appeti, dandhābhiññassa pañcamaṃ. Kasmā pana catutthaṃ pañcamaṃ vā appeti, na chaṭṭhaṃ vā sattamaṃ vāti āha ‘‘āsannabhavaṅgapātattā’’ti. Yathā hi puriso chinnapapātābhimukho dhāvanto ṭhātukāmopi pariyante pādaṃ katvā ṭhātuṃ na sakkoti, papāte eva patati, evaṃ chaṭṭhaṃ vā sattamaṃ vā appetuṃ na sakkoti bhavaṅgassa āsannattā. Tasmā catutthapañcamesuyeva appanā hotīti veditabbā.

    ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं आसेवनपच्‍चयेन पच्‍चयो’’ति (पट्ठा॰ १.१.१२) वुत्तत्ता ‘‘आसेवनपच्‍चयेन कुसला धम्मा बलवन्तो होन्ती’’ति आह। यथा अलद्धासेवनं पठमं जवनं दुब्बलत्ता गोत्रभुं न उप्पादेति, लद्धासेवनं पन बलवभावतो दुतियं वा ततियं वा गोत्रभुं उप्पादेति, एवं लद्धासेवनताय बलवभावतो छट्ठम्पि सत्तमम्पि अप्पेतीति थेरस्स अधिप्पायो। तेनाह – ‘‘तस्मा छट्ठं सत्तमं वा अप्पेती’’ति। न्ति थेरस्स वचनं। पटिक्खित्तन्ति सुत्तसुत्तानुलोमआचरियवादेहि अनुपत्थम्भितत्ता ‘‘अत्तनोमतिमत्तं थेरस्सेत’’न्ति वत्वा पटिक्खित्तं। ‘‘पुरिमा पुरिमा कुसला धम्मा’’ति पन सुत्तपदमकारणं आसेवनपच्‍चयलाभस्स बलवभावे अनेकन्तिकत्ता। तथा हि अलद्धासेवनापि पठमचेतना दिट्ठधम्मवेदनीया होति, लद्धासेवना दुतियचेतना याव छट्ठचेतना अपरापरियवेदनीया। यदि छट्ठं सत्तमञ्‍च परिक्खीणजवत्ता दुब्बलं, न आसेवनपच्‍चयेन बलवं, कथं सत्तमजवनचेतना उपपज्‍जवेदनीया आनन्तरिया च होतीति? नायं विसेसो आसेवनपच्‍चयलाभेन बलवप्पत्तिया किञ्‍चरहि किरियावत्थाविसेसतो। किरियावत्था हि आदिमज्झपरियोसानवसेन तिविधा। तत्थ परियोसानावत्थाय सन्‍निट्ठापकचेतनाभावेन उपपज्‍जवेदनीयादिता होति, न बलवभावेनाति दट्ठब्बं। ‘‘पटिसन्धिया अनन्तरपच्‍चयभाविनो विपाकसन्तानस्स अनन्तरपच्‍चयभावेन तथा अभिसङ्खतत्ता’’ति च वदन्ति, तस्मा छट्ठसत्तमानं पपाताभिमुखताय परिक्खीणजवता न सक्‍का निवारेतुं। पुब्बभागचित्तानीति तीणि चत्तारि वा चित्तानि।

    ‘‘Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo’’ti (paṭṭhā. 1.1.12) vuttattā ‘‘āsevanapaccayena kusalā dhammā balavanto hontī’’ti āha. Yathā aladdhāsevanaṃ paṭhamaṃ javanaṃ dubbalattā gotrabhuṃ na uppādeti, laddhāsevanaṃ pana balavabhāvato dutiyaṃ vā tatiyaṃ vā gotrabhuṃ uppādeti, evaṃ laddhāsevanatāya balavabhāvato chaṭṭhampi sattamampi appetīti therassa adhippāyo. Tenāha – ‘‘tasmā chaṭṭhaṃ sattamaṃ vā appetī’’ti. Tanti therassa vacanaṃ. Paṭikkhittanti suttasuttānulomaācariyavādehi anupatthambhitattā ‘‘attanomatimattaṃ therasseta’’nti vatvā paṭikkhittaṃ. ‘‘Purimā purimā kusalā dhammā’’ti pana suttapadamakāraṇaṃ āsevanapaccayalābhassa balavabhāve anekantikattā. Tathā hi aladdhāsevanāpi paṭhamacetanā diṭṭhadhammavedanīyā hoti, laddhāsevanā dutiyacetanā yāva chaṭṭhacetanā aparāpariyavedanīyā. Yadi chaṭṭhaṃ sattamañca parikkhīṇajavattā dubbalaṃ, na āsevanapaccayena balavaṃ, kathaṃ sattamajavanacetanā upapajjavedanīyā ānantariyā ca hotīti? Nāyaṃ viseso āsevanapaccayalābhena balavappattiyā kiñcarahi kiriyāvatthāvisesato. Kiriyāvatthā hi ādimajjhapariyosānavasena tividhā. Tattha pariyosānāvatthāya sanniṭṭhāpakacetanābhāvena upapajjavedanīyāditā hoti, na balavabhāvenāti daṭṭhabbaṃ. ‘‘Paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena tathā abhisaṅkhatattā’’ti ca vadanti, tasmā chaṭṭhasattamānaṃ papātābhimukhatāya parikkhīṇajavatā na sakkā nivāretuṃ. Pubbabhāgacittānīti tīṇi cattāri vā cittāni.

    एत्थाति एतिस्सं कायानुपस्सनायं। पारिसुद्धिं पत्तुकामोति अधिगन्तुकामो समापज्‍जितुकामो च। तत्थ सल्‍लक्खणाविवट्टनावसेन अधिगन्तुकामो, सल्‍लक्खणवसेन समापज्‍जितुकामोति योजेतब्बं। आवज्‍जनसमापज्‍जन…पे॰… वसिप्पत्तन्ति एत्थ एवं ताव पञ्‍च वसियो वेदितब्बा – पठमज्झानतो वुट्ठाय पठमं वितक्‍कं आवज्‍जयतो भवङ्गं उपच्छिन्दित्वा उप्पन्‍नावज्‍जनानन्तरं वितक्‍कारम्मणानेव चत्तारि पञ्‍च जवनानि जवन्ति, ततो द्वे भवङ्गानि, ततो पन विचारारम्मणं आवज्‍जनं वुत्तनयेनेव जवनानीति एवं पञ्‍चसु झानङ्गेसु यदा निरन्तरं चित्तं पेसेतुं सक्‍कोति, अथस्स आवज्‍जनवसी सिद्धा होति। अयं पन भवङ्गद्वयन्तरिता मत्थकप्पत्ता वसी भगवतो यमकपाटिहारिये लब्भति, अञ्‍ञेसं वा धम्मसेनापतिआदीनं एवरूपे उट्ठाय समुट्ठाय लहुतरं आवज्‍जनवसीनिब्बत्तनकाले। सा च खो इत्तरा परित्तकाला, न सत्थु यमकपाटिहारिये विय चिरतरप्पबन्धवती। तथा हि तं सावकेहि असाधारणं वुत्तं। इतो परं सीघतरा आवज्‍जनवसी नाम नत्थि।

    Etthāti etissaṃ kāyānupassanāyaṃ. Pārisuddhiṃ pattukāmoti adhigantukāmo samāpajjitukāmo ca. Tattha sallakkhaṇāvivaṭṭanāvasena adhigantukāmo, sallakkhaṇavasena samāpajjitukāmoti yojetabbaṃ. Āvajjanasamāpajjana…pe… vasippattanti ettha evaṃ tāva pañca vasiyo veditabbā – paṭhamajjhānato vuṭṭhāya paṭhamaṃ vitakkaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ vitakkārammaṇāneva cattāri pañca javanāni javanti, tato dve bhavaṅgāni, tato pana vicārārammaṇaṃ āvajjanaṃ vuttanayeneva javanānīti evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ sakkoti, athassa āvajjanavasī siddhā hoti. Ayaṃ pana bhavaṅgadvayantaritā matthakappattā vasī bhagavato yamakapāṭihāriye labbhati, aññesaṃ vā dhammasenāpatiādīnaṃ evarūpe uṭṭhāya samuṭṭhāya lahutaraṃ āvajjanavasīnibbattanakāle. Sā ca kho ittarā parittakālā, na satthu yamakapāṭihāriye viya ciratarappabandhavatī. Tathā hi taṃ sāvakehi asādhāraṇaṃ vuttaṃ. Ito paraṃ sīghatarā āvajjanavasī nāma natthi.

    आयस्मतो पन महामोग्गल्‍लानस्स नन्दोपनन्दनागराजदमने विय सीघं समापज्‍जनसमत्थता समापज्‍जनवसी नाम। एत्थ च समापज्‍जितुकामतानन्तरं द्वीसु भवङ्गेसु उप्पन्‍नेसु भवङ्गं उपच्छिन्दित्वा उप्पन्‍नावज्‍जनानन्तरं समापज्‍जनं सीघं समापज्‍जनसमत्थता। अयञ्‍च मत्थकप्पत्ता समापज्‍जनवसी सत्थु धम्मदेसनायं लब्भति, तं सन्धाय वुत्तं ‘‘सो खो अहं, अग्गिवेस्सन, तस्सायेव कथाय परियोसाने तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्‍निसादेमि एकोदिं करोमि समादहामि, येन सुदं निच्‍चकप्पं विहरामी’’ति (म॰ नि॰ १.३८७)। इतो सीघतरा हि समापज्‍जनवसी नाम नत्थि।

    Āyasmato pana mahāmoggallānassa nandopanandanāgarājadamane viya sīghaṃ samāpajjanasamatthatā samāpajjanavasī nāma. Ettha ca samāpajjitukāmatānantaraṃ dvīsu bhavaṅgesu uppannesu bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ samāpajjanaṃ sīghaṃ samāpajjanasamatthatā. Ayañca matthakappattā samāpajjanavasī satthu dhammadesanāyaṃ labbhati, taṃ sandhāya vuttaṃ ‘‘so kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī’’ti (ma. ni. 1.387). Ito sīghatarā hi samāpajjanavasī nāma natthi.

    अच्छरामत्तं वा दसच्छरामत्तं वा खणं झानं ठपेतुं समत्थता अधिट्ठानवसी नाम। तथेव अच्छरामत्तं वा दसच्छरामत्तं वा लहुकं खणं झानसमङ्गी हुत्वा झानतो वुट्ठातुं समत्थता वुट्ठानवसी नाम। भवङ्गचित्तप्पवत्तियेव हेत्थ झानतो वुट्ठानं नाम। एत्थ च यथा ‘‘एत्तकमेव खणं झानं ठपेस्सामी’’ति पुब्बपरिकम्मवसेन अधिट्ठानसमत्थता अधिट्ठानवसी, एवं ‘‘एत्तकमेव खणं झानसमङ्गी हुत्वा झानतो वुट्ठहिस्सामी’’ति पुब्बपरिकम्मवसेन वुट्ठानसमत्थता वुट्ठानवसीति वेदितब्बा, या समापत्तिवुट्ठानकुसलताति वुच्‍चति। पच्‍चवेक्खणवसी पन आवज्‍जनवसिया एव वुत्ता। पच्‍चवेक्खणजवनानेव हि तत्थ आवज्‍जनानन्तरानि। यदग्गेन हि आवज्‍जनवसीसिद्धि, तदग्गेन पच्‍चवेक्खणवसीसिद्धि वेदितब्बा।

    Accharāmattaṃ vā dasaccharāmattaṃ vā khaṇaṃ jhānaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva accharāmattaṃ vā dasaccharāmattaṃ vā lahukaṃ khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhātuṃ samatthatā vuṭṭhānavasī nāma. Bhavaṅgacittappavattiyeva hettha jhānato vuṭṭhānaṃ nāma. Ettha ca yathā ‘‘ettakameva khaṇaṃ jhānaṃ ṭhapessāmī’’ti pubbaparikammavasena adhiṭṭhānasamatthatā adhiṭṭhānavasī, evaṃ ‘‘ettakameva khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhahissāmī’’ti pubbaparikammavasena vuṭṭhānasamatthatā vuṭṭhānavasīti veditabbā, yā samāpattivuṭṭhānakusalatāti vuccati. Paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā. Paccavekkhaṇajavanāneva hi tattha āvajjanānantarāni. Yadaggena hi āvajjanavasīsiddhi, tadaggena paccavekkhaṇavasīsiddhi veditabbā.

    अरूपपुब्बङ्गमं वा…पे॰… विपस्सनं पट्ठपेतीति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं। तत्थ झानङ्गानि परिग्गहेत्वाति वितक्‍कादीनि झानङ्गानि तंसम्पयुत्ते च धम्मे सलक्खणरसादिवसेन परिग्गहेत्वा। ‘‘झानङ्गानी’’ति हि इदं निदस्सनमत्तं, झानङ्गानि पन पस्सन्तो तंसम्पयुत्ते च धम्मे पस्सति। तेसं निस्सयं हदयवत्थुन्ति यथा नाम पुरिसो अन्तोगेहे सप्पं दिस्वा अनुबन्धमानो तस्स आसयं पस्सति, एवमेव खो अयम्पि योगावचरो ते अरूपधम्मे उपपरिक्खन्तो ‘‘इमे धम्मा किं निस्साय पवत्तन्ती’’ति परियेसमानो तेसं निस्सयं हदयवत्थुं पस्सति। झानङ्गानि अरूपन्ति एत्थ तंसम्पयुत्तधम्मानम्पि गहणं वेदितब्बं।

    Arūpapubbaṅgamaṃ vā…pe… vipassanaṃ paṭṭhapetīti saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha jhānaṅgāni pariggahetvāti vitakkādīni jhānaṅgāni taṃsampayutte ca dhamme salakkhaṇarasādivasena pariggahetvā. ‘‘Jhānaṅgānī’’ti hi idaṃ nidassanamattaṃ, jhānaṅgāni pana passanto taṃsampayutte ca dhamme passati. Tesaṃ nissayaṃ hadayavatthunti yathā nāma puriso antogehe sappaṃ disvā anubandhamāno tassa āsayaṃ passati, evameva kho ayampi yogāvacaro te arūpadhamme upaparikkhanto ‘‘ime dhammā kiṃ nissāya pavattantī’’ti pariyesamāno tesaṃ nissayaṃ hadayavatthuṃ passati. Jhānaṅgāni arūpanti ettha taṃsampayuttadhammānampi gahaṇaṃ veditabbaṃ.

    अरूपपुब्बङ्गमं रूपपरिग्गहं दस्सेत्वा इदानि रूपपुब्बङ्गमं अरूपपरिग्गहं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। केसादीसु कोट्ठासेसु…पे॰… तंनिस्सितरूपानि च परिग्गहेत्वाति एत्थ पन केसे ताव थद्धलक्खणं पथवीधातूति परिग्गहेतब्बं, तत्थेव आबन्धनलक्खणं आपोधातूति, परिपाचनलक्खणं तेजोधातूति, वित्थम्भनलक्खणं वायोधातूति एवं सब्बकोट्ठासेसु एकेकस्मिं कोट्ठासे चत्तारि चत्तारि महाभूतानि परिग्गहेतब्बानि। अथानेन याथावतो सरसलक्खणतो आविभूतासु धातूसु कम्मसमुट्ठानम्हि ताव केसे वुत्तलक्खणा ता चतस्सो च धातुयो तंनिस्सितो च वण्णो गन्धो रसो ओजा जीवितं कायपसादोति एवं कायदसकवसेन दस रूपानि, तत्थेव भावस्स अत्थिताय भावदसकवसेन दस रूपानि, आहारसमुट्ठानं ओजट्ठमकं, उतुसमुट्ठानं चित्तसमुट्ठानन्ति अपरानिपि चतुवीसतीति एवं चतुसमुट्ठानेसु चतुवीसतिकोट्ठासेसु चतुचत्तालीस रूपानि परिग्गहेतब्बानि। सेदो अस्सु खेळो सिङ्घाणिकाति इमे पन चतूसु उतुचित्तसमुट्ठानेसु द्विन्‍नं ओजट्ठमकानं वसेन सोळस सोळस रूपानि। उदरियं करीसं पुब्बं मुत्तन्ति इमेसु चतूसु उतुसमुट्ठानेसु उतुसमुट्ठानस्सेव ओजट्ठमकस्स वसेन अट्ठ अट्ठ रूपानि परिग्गहेतब्बानि। एस ताव द्वत्तिंसाकारे नयो।

    Arūpapubbaṅgamaṃ rūpapariggahaṃ dassetvā idāni rūpapubbaṅgamaṃ arūpapariggahaṃ dassento ‘‘atha vā’’tiādimāha. Kesādīsu koṭṭhāsesu…pe… taṃnissitarūpāni ca pariggahetvāti ettha pana kese tāva thaddhalakkhaṇaṃ pathavīdhātūti pariggahetabbaṃ, tattheva ābandhanalakkhaṇaṃ āpodhātūti, paripācanalakkhaṇaṃ tejodhātūti, vitthambhanalakkhaṇaṃ vāyodhātūti evaṃ sabbakoṭṭhāsesu ekekasmiṃ koṭṭhāse cattāri cattāri mahābhūtāni pariggahetabbāni. Athānena yāthāvato sarasalakkhaṇato āvibhūtāsu dhātūsu kammasamuṭṭhānamhi tāva kese vuttalakkhaṇā tā catasso ca dhātuyo taṃnissito ca vaṇṇo gandho raso ojā jīvitaṃ kāyapasādoti evaṃ kāyadasakavasena dasa rūpāni, tattheva bhāvassa atthitāya bhāvadasakavasena dasa rūpāni, āhārasamuṭṭhānaṃ ojaṭṭhamakaṃ, utusamuṭṭhānaṃ cittasamuṭṭhānanti aparānipi catuvīsatīti evaṃ catusamuṭṭhānesu catuvīsatikoṭṭhāsesu catucattālīsa rūpāni pariggahetabbāni. Sedo assu kheḷo siṅghāṇikāti ime pana catūsu utucittasamuṭṭhānesu dvinnaṃ ojaṭṭhamakānaṃ vasena soḷasa soḷasa rūpāni. Udariyaṃ karīsaṃ pubbaṃ muttanti imesu catūsu utusamuṭṭhānesu utusamuṭṭhānasseva ojaṭṭhamakassa vasena aṭṭha aṭṭha rūpāni pariggahetabbāni. Esa tāva dvattiṃsākāre nayo.

    ये पन इमस्मिं द्वत्तिंसाकारे आविभूते अपरे चत्तारो तेजोकोट्ठासा, छ वायोकोट्ठासाति दस आकारा आवि भवन्ति, तत्थ असितादिपरिपाचके ताव कम्मजतेजोकोट्ठासम्हि ओजट्ठमकञ्‍चेव जीवितञ्‍चाति नव रूपानि, तथा चित्तजे अस्सासपस्सासकोट्ठासे ओजट्ठमकञ्‍चेव सद्दो चाति नव, सेसेसु चतुसमुट्ठानेसु अट्ठसु जीवितनवकञ्‍चेव तीणि च ओजट्ठमकानीति तेत्तिंस तेत्तिंस रूपानि परिग्गहेतब्बानि। एवं वित्थारतो द्वाचत्तालीसाकारवसेन इमेसु भूतुपादायरूपेसु पाकटेसु जातेसु वत्थुद्वारवसेन पञ्‍च चक्खुदसकादयो हदयवत्थुदसकञ्‍चाति अपरानिपि सट्ठि रूपानि परिग्गहेतब्बानि। सचे पनस्स तेन तेन मुखेन रूपं परिग्गहेत्वा अरूपं परिग्गण्हतो सुखुमत्ता अरूपं न उपट्ठाति, तेन धुरनिक्खेपं अकत्वा रूपमेव पुनप्पुनं सम्मसितब्बं मनसि कातब्बं परिग्गहेतब्बं ववत्थपेतब्बं। यथा यथा हिस्स रूपं सुविक्खालितं होति निज्‍जटं सुपरिसुद्धं, तथा तथा तदारम्मणा अरूपधम्मा सयमेव पाकटा होन्ति।

    Ye pana imasmiṃ dvattiṃsākāre āvibhūte apare cattāro tejokoṭṭhāsā, cha vāyokoṭṭhāsāti dasa ākārā āvi bhavanti, tattha asitādiparipācake tāva kammajatejokoṭṭhāsamhi ojaṭṭhamakañceva jīvitañcāti nava rūpāni, tathā cittaje assāsapassāsakoṭṭhāse ojaṭṭhamakañceva saddo cāti nava, sesesu catusamuṭṭhānesu aṭṭhasu jīvitanavakañceva tīṇi ca ojaṭṭhamakānīti tettiṃsa tettiṃsa rūpāni pariggahetabbāni. Evaṃ vitthārato dvācattālīsākāravasena imesu bhūtupādāyarūpesu pākaṭesu jātesu vatthudvāravasena pañca cakkhudasakādayo hadayavatthudasakañcāti aparānipi saṭṭhi rūpāni pariggahetabbāni. Sace panassa tena tena mukhena rūpaṃ pariggahetvā arūpaṃ pariggaṇhato sukhumattā arūpaṃ na upaṭṭhāti, tena dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasi kātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. Yathā yathā hissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tadārammaṇā arūpadhammā sayameva pākaṭā honti.

    यथा हि चक्खुमतो पुरिसस्स अपरिसुद्धे आदासे मुखनिमित्तं ओलोकेन्तस्स निमित्तं न पञ्‍ञायतीति न आदासं छड्डेति, अथ खो नं पुनप्पुनं परिमज्‍जति, तस्स परिसुद्धे आदासे निमित्तं सयमेव पाकटं होति, एवमेव तेन भिक्खुना धुरनिक्खेपं अकत्वा रूपमेव पुनप्पुनं सम्मसितब्बं मनसि कातब्बं परिग्गहेतब्बं ववत्थपेतब्बं। यथा यथा हिस्स रूपं सुविक्खालितं होति निज्‍जटं सुपरिसुद्धं, तथा तथा तदारम्मणा अरूपधम्मा सयमेव पाकटा होन्ति। एवं सुविसुद्धरूपपरिग्गहस्स पनस्स अरूपधम्मा तीहाकारेहि उपट्ठहन्ति फस्सवसेन वा वेदनावसेन वा विञ्‍ञाणवसेन वा।

    Yathā hi cakkhumato purisassa aparisuddhe ādāse mukhanimittaṃ olokentassa nimittaṃ na paññāyatīti na ādāsaṃ chaḍḍeti, atha kho naṃ punappunaṃ parimajjati, tassa parisuddhe ādāse nimittaṃ sayameva pākaṭaṃ hoti, evameva tena bhikkhunā dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasi kātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. Yathā yathā hissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tadārammaṇā arūpadhammā sayameva pākaṭā honti. Evaṃ suvisuddharūpapariggahassa panassa arūpadhammā tīhākārehi upaṭṭhahanti phassavasena vā vedanāvasena vā viññāṇavasena vā.

    कथं ? एकस्स ताव ‘‘केसे पथवीधातु कक्खळलक्खणा…पे॰… अस्सासपस्सासे पथवीधातु कक्खळलक्खणा’’तिआदिना नयेन धातुयो परिग्गण्हन्तस्स पठमाभिनिपातो फस्सो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्‍ञा सञ्‍ञाक्खन्धो, सद्धिं फस्सेन चेतना सङ्खारक्खन्धो, चित्तं विञ्‍ञाणक्खन्धोति उपट्ठाति। एवं अरूपधम्मा फस्सवसेन उपट्ठहन्ति। एकस्स ‘‘केसे पथवीधातु कक्खळलक्खणा…पे॰… अस्सासपस्सासे पथवीधातु कक्खळलक्खणा’’ति तदारम्मणरसानुभवनकवेदना वेदनाक्खन्धो, तंसम्पयुत्ता सञ्‍ञा सञ्‍ञाक्खन्धो, तंसम्पयुत्तो फस्सो च चेतना च सङ्खारक्खन्धो, तंसम्पयुत्तं चित्तं विञ्‍ञाणक्खन्धोति उपट्ठाति। एवं वेदनावसेन अरूपधम्मा उपट्ठहन्ति। अपरस्स ‘‘केसे पथवीधातु कक्खळलक्खणा…पे॰… अस्सासपस्सासे पथवीधातु कक्खळलक्खणा’’ति आरम्मणपटिविजाननं विञ्‍ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्‍ञा सञ्‍ञाक्खन्धो, फस्सो च चेतना च सङ्खारक्खन्धोति उपट्ठाति। एवं विञ्‍ञाणवसेन अरूपधम्मा उपट्ठहन्ति। एतेनेवुपायेन ‘‘कम्मसमुट्ठाने केसे पथवीधातु कक्खळलक्खणा’’तिआदिना नयेन द्वाचत्तालीसाय धातुकोट्ठासेसु चतुन्‍नं चतुन्‍नं धातूनं वसेन सेसेसुपि वत्थु चक्खादीसु दसकेसु मनोधातुमनोविञ्‍ञाणधातूनं निस्सयलक्खणं हदयवत्थु रूपाभिघातारहभूतप्पसादलक्खणं चक्खूतिआदिना वत्थुद्वारवसेन परिग्गण्हन्तस्स पठमाभिनिपातो फस्सो, तंसम्पयुत्ता वेदना वेदनाक्खन्धोतिआदिना फस्सादिवसेन तीहि आकारेहि अरूपधम्मा उपट्ठहन्ति। तेन वुत्तं ‘‘यथापरिग्गहितरूपारम्मणं यथापरिग्गहितरूपवत्थुद्वारारम्मणं वा ससम्पयुत्तधम्मं विञ्‍ञाणञ्‍च पस्सती’’ति।

    Kathaṃ ? Ekassa tāva ‘‘kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā’’tiādinā nayena dhātuyo pariggaṇhantassa paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, saddhiṃ phassena cetanā saṅkhārakkhandho, cittaṃ viññāṇakkhandhoti upaṭṭhāti. Evaṃ arūpadhammā phassavasena upaṭṭhahanti. Ekassa ‘‘kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā’’ti tadārammaṇarasānubhavanakavedanā vedanākkhandho, taṃsampayuttā saññā saññākkhandho, taṃsampayutto phasso ca cetanā ca saṅkhārakkhandho, taṃsampayuttaṃ cittaṃ viññāṇakkhandhoti upaṭṭhāti. Evaṃ vedanāvasena arūpadhammā upaṭṭhahanti. Aparassa ‘‘kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā’’ti ārammaṇapaṭivijānanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. Evaṃ viññāṇavasena arūpadhammā upaṭṭhahanti. Etenevupāyena ‘‘kammasamuṭṭhāne kese pathavīdhātu kakkhaḷalakkhaṇā’’tiādinā nayena dvācattālīsāya dhātukoṭṭhāsesu catunnaṃ catunnaṃ dhātūnaṃ vasena sesesupi vatthu cakkhādīsu dasakesu manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu rūpābhighātārahabhūtappasādalakkhaṇaṃ cakkhūtiādinā vatthudvāravasena pariggaṇhantassa paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandhotiādinā phassādivasena tīhi ākārehi arūpadhammā upaṭṭhahanti. Tena vuttaṃ ‘‘yathāpariggahitarūpārammaṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ vā sasampayuttadhammaṃ viññāṇañca passatī’’ti.

    इदानि अञ्‍ञथापि रूपपुब्बङ्गमं अरूपपरिग्गहं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। तत्थ यथा हीतिआदि कायस्स चित्तस्स च अस्सासपस्सासानं समुदयभावदस्सनं। कम्मारगग्गरीति कम्मारानं उक्‍काय अग्गिधमनभस्ता। धममानायाति धूमायन्तिया, वातं गाहापेन्तियाति अत्थो। तज्‍जन्ति तदनुरूपं। एवमेवन्ति एत्थ कम्मारगग्गरी विय करजकायो, वायामो विय चित्तं दट्ठब्बं। किञ्‍चापि अस्सासपस्सासा चित्तसमुट्ठाना, करजकायं पन विना तेसं अप्पवत्तनतो ‘‘कायञ्‍च चित्तञ्‍च पटिच्‍च अस्सासपस्सासा’’ति वुत्तं।

    Idāni aññathāpi rūpapubbaṅgamaṃ arūpapariggahaṃ dassento ‘‘atha vā’’tiādimāha. Tattha yathā hītiādi kāyassa cittassa ca assāsapassāsānaṃ samudayabhāvadassanaṃ. Kammāragaggarīti kammārānaṃ ukkāya aggidhamanabhastā. Dhamamānāyāti dhūmāyantiyā, vātaṃ gāhāpentiyāti attho. Tajjanti tadanurūpaṃ. Evamevanti ettha kammāragaggarī viya karajakāyo, vāyāmo viya cittaṃ daṭṭhabbaṃ. Kiñcāpi assāsapassāsā cittasamuṭṭhānā, karajakāyaṃ pana vinā tesaṃ appavattanato ‘‘kāyañca cittañca paṭicca assāsapassāsā’’ti vuttaṃ.

    तस्साति नामरूपस्स। पच्‍चयं परियेसतीति ‘‘अविज्‍जासमुदया रूपसमुदयो’’तिआदिना अविज्‍जादिकं पच्‍चयं परियेसति वीमंसति परिग्गण्हाति। कङ्खं वितरतीति ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिनयप्पवत्तं सोळसवत्थुकं विचिकिच्छं अतिक्‍कमति पजहति। ‘‘यं किञ्‍चि रूपं अतीतानागतपच्‍चुप्पन्‍न’’न्तिआदिनयप्पवत्तं कलापसम्मसनंपुब्बभागेति पटिपदाञाणदस्सनविसुद्धिपरियापन्‍नाय उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्‍ने। ओभासादयोति ओभासो ञाणं पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपेक्खा उपट्ठानं निकन्तीति इमे ओभासादयो दस।

    Tassāti nāmarūpassa. Paccayaṃ pariyesatīti ‘‘avijjāsamudayā rūpasamudayo’’tiādinā avijjādikaṃ paccayaṃ pariyesati vīmaṃsati pariggaṇhāti. Kaṅkhaṃ vitaratīti ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinayappavattaṃ soḷasavatthukaṃ vicikicchaṃ atikkamati pajahati. ‘‘Yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādinayappavattaṃ kalāpasammasanaṃ. Pubbabhāgeti paṭipadāñāṇadassanavisuddhipariyāpannāya udayabbayānupassanāya pubbabhāge uppanne. Obhāsādayoti obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upekkhā upaṭṭhānaṃ nikantīti ime obhāsādayo dasa.

    तत्थ (विसुद्धि॰ २.७३३; पटि॰ म॰ अट्ठ॰ २.२.६) ओभासोति विपस्सनोभासो, सो च विपस्सनाचित्तसमुट्ठितं सन्ततिपतितं उतुसमुट्ठानञ्‍च पभस्सररूपं। तत्थ विपस्सनाचित्तसमुट्ठितं योगिनो सरीरट्ठमेव पभस्सरं हुत्वा तिट्ठति चित्तजरूपानं सरीरं मुञ्‍चित्वा बहि अप्पवत्तनतो, इतरं सरीरं मुञ्‍चित्वा ञाणानुभावानुरूपं समन्ततो पत्थरति, तं तस्सेव पञ्‍ञायति। तेन फुट्ठोकासे रूपगतम्पि पस्सति, पस्सन्तो च चक्खुविञ्‍ञाणेन पस्सति, उदाहु मनोविञ्‍ञाणेनाति वीमंसितब्बन्ति वदन्ति। दिब्बचक्खुलाभिनो विय तं मनोविञ्‍ञाणविञ्‍ञेय्यमेवाति वत्तुं युत्तं विय दिस्सति। सो खो पनायं ओभासो कस्सचि भिक्खुनो पल्‍लङ्कट्ठानमत्तमेव ओभासेन्तो उप्पज्‍जति, कस्सचि अन्तोगब्भं, कस्सचि बहिगब्भम्पि, कस्सचि सकलविहारं, गावुतं, अड्ढयोजनं, योजनं, द्वियोजनं, तियोजनं, कस्सचि पथवीतलतो याव अकनिट्ठब्रह्मलोका एकालोकं कुरुमानो। भगवतो पन दससहस्सिलोकधातुं ओभासेन्तो उदपादि। तस्मिं पन उप्पन्‍ने योगावचरो ‘‘न वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्‍नपुब्बो, अद्धा मग्गप्पत्तोस्मि फलप्पत्तोस्मी’’ति अमग्गमेव ‘‘मग्गो’’ति, अफलमेव च ‘‘फल’’न्ति गण्हाति। तस्स अमग्गं ‘‘मग्गो’’ति अफलं वा ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्‍कन्ता नाम होति। सो अत्तनो मूलकम्मट्ठानं विस्सज्‍जेत्वा ओभासमेव अस्सादेन्तो निसीदति।

    Tattha (visuddhi. 2.733; paṭi. ma. aṭṭha. 2.2.6) obhāsoti vipassanobhāso, so ca vipassanācittasamuṭṭhitaṃ santatipatitaṃ utusamuṭṭhānañca pabhassararūpaṃ. Tattha vipassanācittasamuṭṭhitaṃ yogino sarīraṭṭhameva pabhassaraṃ hutvā tiṭṭhati cittajarūpānaṃ sarīraṃ muñcitvā bahi appavattanato, itaraṃ sarīraṃ muñcitvā ñāṇānubhāvānurūpaṃ samantato pattharati, taṃ tasseva paññāyati. Tena phuṭṭhokāse rūpagatampi passati, passanto ca cakkhuviññāṇena passati, udāhu manoviññāṇenāti vīmaṃsitabbanti vadanti. Dibbacakkhulābhino viya taṃ manoviññāṇaviññeyyamevāti vattuṃ yuttaṃ viya dissati. So kho panāyaṃ obhāso kassaci bhikkhuno pallaṅkaṭṭhānamattameva obhāsento uppajjati, kassaci antogabbhaṃ, kassaci bahigabbhampi, kassaci sakalavihāraṃ, gāvutaṃ, aḍḍhayojanaṃ, yojanaṃ, dviyojanaṃ, tiyojanaṃ, kassaci pathavītalato yāva akaniṭṭhabrahmalokā ekālokaṃ kurumāno. Bhagavato pana dasasahassilokadhātuṃ obhāsento udapādi. Tasmiṃ pana uppanne yogāvacaro ‘‘na vata me ito pubbe evarūpo obhāso uppannapubbo, addhā maggappattosmi phalappattosmī’’ti amaggameva ‘‘maggo’’ti, aphalameva ca ‘‘phala’’nti gaṇhāti. Tassa amaggaṃ ‘‘maggo’’ti aphalaṃ vā ‘‘phala’’nti gaṇhato vipassanāvīthi ukkantā nāma hoti. So attano mūlakammaṭṭhānaṃ vissajjetvā obhāsameva assādento nisīdati.

    ञाणन्ति विपस्सनाञाणं। तस्स किर रूपारूपधम्मे तुलयन्तस्स तीरयन्तस्स विस्सट्ठइन्दवजिरमिव अविहतवेगं तिखिणं सूरं अतिविसदं ञाणं उप्पज्‍जति।

    Ñāṇanti vipassanāñāṇaṃ. Tassa kira rūpārūpadhamme tulayantassa tīrayantassa vissaṭṭhaindavajiramiva avihatavegaṃ tikhiṇaṃ sūraṃ ativisadaṃ ñāṇaṃ uppajjati.

    पीतीति विपस्सनापीति। तस्स किर तस्मिं समये खुद्दिका पीति खणिका पीति ओक्‍कन्तिका पीति उब्बेगा पीति फरणा पीतीति अयं पञ्‍चविधा पीति सकलसरीरं पूरयमाना उप्पज्‍जति।

    Pītīti vipassanāpīti. Tassa kira tasmiṃ samaye khuddikā pīti khaṇikā pīti okkantikā pīti ubbegā pīti pharaṇā pītīti ayaṃ pañcavidhā pīti sakalasarīraṃ pūrayamānā uppajjati.

    पस्सद्धीति विपस्सनापस्सद्धि। तस्स किर तस्मिं समये रत्तिट्ठाने वा दिवाट्ठाने वा निसिन्‍नस्स कायचित्तानं नेव दरथो, न गारवं, न कक्खळता, न अकम्मञ्‍ञता, न गेलञ्‍ञं, न वङ्कता होति, अथ खो पनस्स कायचित्तानि पस्सद्धानि लहूनि मुदूनि कम्मञ्‍ञानि सुविसदानि उजुकानियेव होन्ति। सो इमेहि पस्सद्धादीहि अनुग्गहितकायचित्तो तस्मिं समये अमानुसिं नाम रतिं अनुभवति। यं सन्धाय वुत्तं –

    Passaddhīti vipassanāpassaddhi. Tassa kira tasmiṃ samaye rattiṭṭhāne vā divāṭṭhāne vā nisinnassa kāyacittānaṃ neva daratho, na gāravaṃ, na kakkhaḷatā, na akammaññatā, na gelaññaṃ, na vaṅkatā hoti, atha kho panassa kāyacittāni passaddhāni lahūni mudūni kammaññāni suvisadāni ujukāniyeva honti. So imehi passaddhādīhi anuggahitakāyacitto tasmiṃ samaye amānusiṃ nāma ratiṃ anubhavati. Yaṃ sandhāya vuttaṃ –

    ‘‘सुञ्‍ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो।

    ‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

    अमानुसी रती होति, सम्मा धम्मं विपस्सतो॥

    Amānusī ratī hoti, sammā dhammaṃ vipassato.

    ‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं।

    ‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

    लभती पीतिपामोज्‍जं, अमतं तं विजानत’’न्ति॥ (ध॰ प॰ ३७३-३७४)।

    Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 373-374);

    एवमस्स इमं अमानुसिं रतिं साधयमाना लहुतादिसम्पयुत्ता पस्सद्धि उप्पज्‍जति।

    Evamassa imaṃ amānusiṃ ratiṃ sādhayamānā lahutādisampayuttā passaddhi uppajjati.

    सुखन्ति विपस्सनासुखं। तस्स किर तस्मिं समये सकलसरीरं अभिसन्दयमानं अतिपणीतं सुखमुप्पज्‍जति।

    Sukhanti vipassanāsukhaṃ. Tassa kira tasmiṃ samaye sakalasarīraṃ abhisandayamānaṃ atipaṇītaṃ sukhamuppajjati.

    अधिमोक्खोति सद्धा। विपस्सनासम्पयुत्तायेव हिस्स चित्तचेतसिकानं अतिसयप्पसादभूता बलवती सद्धा उप्पज्‍जति।

    Adhimokkhoti saddhā. Vipassanāsampayuttāyeva hissa cittacetasikānaṃ atisayappasādabhūtā balavatī saddhā uppajjati.

    पग्गहोति वीरियं। विपस्सनासम्पयुत्तमेव हिस्स असिथिलमनच्‍चारद्धं सुपग्गहितं वीरियं उप्पज्‍जति।

    Paggahoti vīriyaṃ. Vipassanāsampayuttameva hissa asithilamanaccāraddhaṃ supaggahitaṃ vīriyaṃ uppajjati.

    उपट्ठानन्ति सति। विपस्सनासम्पयुत्तायेव हिस्स सूपट्ठिता सुप्पतिट्ठिता निखाता अचला पब्बतराजसदिसा सति उप्पज्‍जति। सो यं यं ठानं आवज्‍जति समन्‍नाहरति मनसि करोति पच्‍चवेक्खति, तं तं ठानमस्स ओक्‍कन्तित्वा पक्खन्दित्वा दिब्बचक्खुनो परलोको विय सतिया उपट्ठाति।

    Upaṭṭhānanti sati. Vipassanāsampayuttāyeva hissa sūpaṭṭhitā suppatiṭṭhitā nikhātā acalā pabbatarājasadisā sati uppajjati. So yaṃ yaṃ ṭhānaṃ āvajjati samannāharati manasi karoti paccavekkhati, taṃ taṃ ṭhānamassa okkantitvā pakkhanditvā dibbacakkhuno paraloko viya satiyā upaṭṭhāti.

    उपेक्खाति विपस्सनुपेक्खा चेव आवज्‍जनुपेक्खा च। तस्मिञ्हिस्स समये सब्बसङ्खारेसु मज्झत्तभूता विपस्सनुपेक्खा बलवती उप्पज्‍जति, मनोद्वारे आवज्‍जनुपेक्खापि। सा हिस्स तं तं ठानं आवज्‍जेन्तस्स विस्सट्ठइन्दवजिरमिव पत्तपुटे पक्खन्दतत्तनाराचो विय च सूरा तिखिणा हुत्वा वहति।

    Upekkhāti vipassanupekkhā ceva āvajjanupekkhā ca. Tasmiñhissa samaye sabbasaṅkhāresu majjhattabhūtā vipassanupekkhā balavatī uppajjati, manodvāre āvajjanupekkhāpi. Sā hissa taṃ taṃ ṭhānaṃ āvajjentassa vissaṭṭhaindavajiramiva pattapuṭe pakkhandatattanārāco viya ca sūrā tikhiṇā hutvā vahati.

    निकन्तीति विपस्सनानिकन्ति। एवं ओभासादिपटिमण्डिताय हिस्स विपस्सनाय आलयं कुरुमाना सुखुमा सन्ताकारा निकन्ति उप्पज्‍जति, या ‘‘किलेसो’’ति परिग्गहेतुम्पि न सक्‍का होति।

    Nikantīti vipassanānikanti. Evaṃ obhāsādipaṭimaṇḍitāya hissa vipassanāya ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati, yā ‘‘kileso’’ti pariggahetumpi na sakkā hoti.

    यथा च ओभासे, एवं एतेसुपि अञ्‍ञतरस्मिं उप्पन्‍ने योगावचरो ‘‘न वत मे इतो पुब्बे एवरूपं ञाणं उप्पन्‍नपुब्बं, एवरूपा पीति, पस्सद्धि, सुखं, अधिमोक्खो, पग्गहो, उपट्ठानं, उपेक्खा, निकन्ति उप्पन्‍नपुब्बा, अद्धा मग्गप्पत्तोस्मि फलप्पत्तोस्मी’’ति अमग्गमेव ‘‘मग्गो’’ति अफलमेव च ‘‘फल’’न्ति गण्हाति, तस्स अमग्गं ‘‘मग्गो’’ति अफलं ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्‍कन्ता नाम होति। सो अत्तनो मूलकम्मट्ठानं विस्सज्‍जेत्वा निकन्तिमेव अस्सादेन्तो निसीदति।

    Yathā ca obhāse, evaṃ etesupi aññatarasmiṃ uppanne yogāvacaro ‘‘na vata me ito pubbe evarūpaṃ ñāṇaṃ uppannapubbaṃ, evarūpā pīti, passaddhi, sukhaṃ, adhimokkho, paggaho, upaṭṭhānaṃ, upekkhā, nikanti uppannapubbā, addhā maggappattosmi phalappattosmī’’ti amaggameva ‘‘maggo’’ti aphalameva ca ‘‘phala’’nti gaṇhāti, tassa amaggaṃ ‘‘maggo’’ti aphalaṃ ‘‘phala’’nti gaṇhato vipassanāvīthi ukkantā nāma hoti. So attano mūlakammaṭṭhānaṃ vissajjetvā nikantimeva assādento nisīdati.

    एत्थ च ओभासादयो उपक्‍किलेसवत्थुताय ‘‘उपक्‍किलेसा’’ति वुत्ता, न अकुसलत्ता, निकन्ति पन उपक्‍किलेसो चेव उपक्‍किलेसवत्थु च । वत्थुवसेनेव चेते दस, गाहवसेन पन समतिंस होन्ति। कथं? ‘‘मम ओभासो उप्पन्‍नो’’ति गण्हतो हि दिट्ठिग्गाहो होति, ‘‘मनापो वत ओभासो उप्पन्‍नो’’ति गण्हतो मानग्गाहो, ओभासं अस्सादयतो तण्हागाहो। इति ओभासे दिट्ठिमानतण्हावसेन तयो गाहा। तथा सेसेसुपीति एवं गाहवसेन समतिंस उपक्‍किलेसा होन्ति। तेसं वसेन अकुसलो अब्यत्तो योगावचरो ओभासादीसु कम्पति विक्खिपति, ओभासादीसु एकेकं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति समनुपस्सति। तेनाहु पोराणा –

    Ettha ca obhāsādayo upakkilesavatthutāya ‘‘upakkilesā’’ti vuttā, na akusalattā, nikanti pana upakkileso ceva upakkilesavatthu ca . Vatthuvaseneva cete dasa, gāhavasena pana samatiṃsa honti. Kathaṃ? ‘‘Mama obhāso uppanno’’ti gaṇhato hi diṭṭhiggāho hoti, ‘‘manāpo vata obhāso uppanno’’ti gaṇhato mānaggāho, obhāsaṃ assādayato taṇhāgāho. Iti obhāse diṭṭhimānataṇhāvasena tayo gāhā. Tathā sesesupīti evaṃ gāhavasena samatiṃsa upakkilesā honti. Tesaṃ vasena akusalo abyatto yogāvacaro obhāsādīsu kampati vikkhipati, obhāsādīsu ekekaṃ ‘‘etaṃ mama, esohamasmi, eso me attā’’ti samanupassati. Tenāhu porāṇā –

    ‘‘ओभासे चेव ञाणे च, पीतिया च विकम्पति।

    ‘‘Obhāse ceva ñāṇe ca, pītiyā ca vikampati;

    पस्सद्धिया सुखे चेव, येहि चित्तं पवेधति॥

    Passaddhiyā sukhe ceva, yehi cittaṃ pavedhati.

    ‘‘अधिमोक्खे च पग्गाहे, उपट्ठाने च कम्पति।

    ‘‘Adhimokkhe ca paggāhe, upaṭṭhāne ca kampati;

    उपेक्खावज्‍जनाय चेव, उपेक्खाय च निकन्तिया’’ति॥ (पटि॰ म॰ २.७)

    Upekkhāvajjanāya ceva, upekkhāya ca nikantiyā’’ti. (paṭi. ma. 2.7)

    कुसलो पण्डितो ब्यत्तो बुद्धिसम्पन्‍नो योगावचरो ओभासादीसु उप्पन्‍नेसु ‘‘अयं खो मे ओभासो उप्पन्‍नो, सो खो पनायं अनिच्‍चो सङ्खतो पटिच्‍चसमुप्पन्‍नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो’’ति इति वा तं पञ्‍ञाय परिच्छिन्दति उपपरिक्खति। अथ वा पनस्स एवं होति – सचे ओभासो अत्ता भवेय्य, अत्ताति गहेतुं वट्टेय्य, अनत्ताव पनायं ‘‘अत्ता’’ति गहितो। तस्मा सो अवसवत्तनट्ठेन अनत्ता, हुत्वा अभावट्ठेन अनिच्‍चो, उप्पादवयपटिपीळनट्ठेन दुक्खोति उपपरिक्खति। यथा च ओभासे, एवं सेसेसुपि। सो एवं उपपरिक्खित्वा ओभासं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति। ञाणं…पे॰… निकन्तिं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति। एवं समनुपस्सन्तो ओभासादीसु न कम्पति न वेधति। तेनाहु पोराणा –

    Kusalo paṇḍito byatto buddhisampanno yogāvacaro obhāsādīsu uppannesu ‘‘ayaṃ kho me obhāso uppanno, so kho panāyaṃ anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo’’ti iti vā taṃ paññāya paricchindati upaparikkhati. Atha vā panassa evaṃ hoti – sace obhāso attā bhaveyya, attāti gahetuṃ vaṭṭeyya, anattāva panāyaṃ ‘‘attā’’ti gahito. Tasmā so avasavattanaṭṭhena anattā, hutvā abhāvaṭṭhena anicco, uppādavayapaṭipīḷanaṭṭhena dukkhoti upaparikkhati. Yathā ca obhāse, evaṃ sesesupi. So evaṃ upaparikkhitvā obhāsaṃ ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti samanupassati. Ñāṇaṃ…pe… nikantiṃ ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti samanupassati. Evaṃ samanupassanto obhāsādīsu na kampati na vedhati. Tenāhu porāṇā –

    ‘‘इमानि दस ठानानि, पञ्‍ञा यस्स परिच्‍चिता।

    ‘‘Imāni dasa ṭhānāni, paññā yassa pariccitā;

    धम्मुद्धच्‍चकुसलो होति, न च विक्खेप गच्छती’’ति॥ (पटि॰ म॰ २.७)।

    Dhammuddhaccakusalo hoti, na ca vikkhepa gacchatī’’ti. (paṭi. ma. 2.7);

    सो एवं विक्खेपं अगच्छन्तो तं समतिंसविधं उपक्‍किलेसजटं विजटेत्वा ‘‘ओभासादयो धम्मा न मग्गो, उपक्‍किलेसविमुत्तं पन वीथिप्पटिपन्‍नं विपस्सनाञाणं मग्गो’’ति अमग्गं मग्गञ्‍च ववत्थपेति। यं सन्धायेतं वुत्तं ‘‘ओभासादयो दस विपस्सनुपक्‍किलेसे पहाय उपक्‍किलेसविमुत्तं पटिपदाञाणं मग्गोति ववत्थपेत्वा’’ति। उदयं पहायाति उदयब्बयानुपस्सनाय गहितं सङ्खारानं उदयं विस्सज्‍जेत्वा तेसं भङ्गस्सेव अनुपस्सनतो भङ्गानुपस्सनाञाणं पत्वा आदीनवानुपस्सनापुब्बङ्गमाय निब्बिदानुपस्सनाय निब्बिन्दन्तो मुञ्‍चितुकम्यतापटिसङ्खानुपस्सनासङ्खारुपेक्खानुलोमञाणानं चिण्णपरियन्ते उप्पन्‍नगोत्रभुञाणानन्तरं उप्पन्‍नेन मग्गञाणेन सब्बसङ्खारेसु विरज्‍जन्तो विमुच्‍चन्तो। मग्गक्खणे हि अरियो विरज्‍जति विमुच्‍चतीति च वुच्‍चति। तेनाह – ‘‘यथाक्‍कमं चत्तारो अरियमग्गे पापुणित्वा’’ति। मग्गफलनिब्बानपहीनावसिट्ठकिलेससङ्खातस्स पच्‍चवेक्खितब्बस्स पभेदेन एकूनवीसतिभेदस्स। अरहतो हि अवसिट्ठकिलेसाभावेन एकूनवीसति पच्‍चवेक्खणञाणानि। अस्साति आनापानस्सतिकम्मट्ठानिकस्स।

    So evaṃ vikkhepaṃ agacchanto taṃ samatiṃsavidhaṃ upakkilesajaṭaṃ vijaṭetvā ‘‘obhāsādayo dhammā na maggo, upakkilesavimuttaṃ pana vīthippaṭipannaṃ vipassanāñāṇaṃ maggo’’ti amaggaṃ maggañca vavatthapeti. Yaṃ sandhāyetaṃ vuttaṃ ‘‘obhāsādayo dasa vipassanupakkilese pahāya upakkilesavimuttaṃ paṭipadāñāṇaṃ maggoti vavatthapetvā’’ti. Udayaṃ pahāyāti udayabbayānupassanāya gahitaṃ saṅkhārānaṃ udayaṃ vissajjetvā tesaṃ bhaṅgasseva anupassanato bhaṅgānupassanāñāṇaṃ patvā ādīnavānupassanāpubbaṅgamāya nibbidānupassanāya nibbindanto muñcitukamyatāpaṭisaṅkhānupassanāsaṅkhārupekkhānulomañāṇānaṃ ciṇṇapariyante uppannagotrabhuñāṇānantaraṃ uppannena maggañāṇena sabbasaṅkhāresu virajjanto vimuccanto. Maggakkhaṇe hi ariyo virajjati vimuccatīti ca vuccati. Tenāha – ‘‘yathākkamaṃ cattāro ariyamagge pāpuṇitvā’’ti. Maggaphalanibbānapahīnāvasiṭṭhakilesasaṅkhātassa paccavekkhitabbassa pabhedena ekūnavīsatibhedassa. Arahato hi avasiṭṭhakilesābhāvena ekūnavīsati paccavekkhaṇañāṇāni. Assāti ānāpānassatikammaṭṭhānikassa.

    विसुं कम्मट्ठानभावनानयो नाम नत्थीति पठमचतुक्‍कवसेन अधिगतज्झानस्स वेदनाचित्तधम्मानुपस्सनावसेन देसितत्ता वुत्तं। तेसन्ति तिण्णं चतुक्‍कानं। पीतिप्पटिसंवेदीति पीतिया पटि पटि सम्मदेव वेदनसीलो, तस्सा वा पटि पटि सम्मदेव वेदो एतस्स अत्थि, तं वा पटि पटि सम्मदेव वेदयमानो। तत्थ कामं संवेदनग्गहणेनेव पीतिया सक्‍कच्‍चं विदितभावो बोधितो होति, येहि पन पकारेहि तस्सा संवेदनं इच्छितं, तं दस्सेतुं पटि-सद्दग्गहणं ‘‘पटि पटि संवेदीति पटिसंवेदी’’ति। तेनाह ‘‘द्वीहाकारेही’’तिआदि।

    Visuṃ kammaṭṭhānabhāvanānayo nāma natthīti paṭhamacatukkavasena adhigatajjhānassa vedanācittadhammānupassanāvasena desitattā vuttaṃ. Tesanti tiṇṇaṃ catukkānaṃ. Pītippaṭisaṃvedīti pītiyā paṭi paṭi sammadeva vedanasīlo, tassā vā paṭi paṭi sammadeva vedo etassa atthi, taṃ vā paṭi paṭi sammadeva vedayamāno. Tattha kāmaṃ saṃvedanaggahaṇeneva pītiyā sakkaccaṃ viditabhāvo bodhito hoti, yehi pana pakārehi tassā saṃvedanaṃ icchitaṃ, taṃ dassetuṃ paṭi-saddaggahaṇaṃ ‘‘paṭi paṭi saṃvedīti paṭisaṃvedī’’ti. Tenāha ‘‘dvīhākārehī’’tiādi.

    तत्थ कथं आरम्मणतो पीति पटिसंविदिता होतीति पुच्छावचनं। सप्पीतिके द्वे झाने समापज्‍जती’’ति पीतिसहगतानि द्वे पठमदुतियज्झानानि पटिपाटिया समापज्‍जति। तस्साति तेन। ‘‘पटिसंविदिता’’ति हि पदं अपेक्खित्वा कत्तुअत्थे एतं सामिवचनं। समापत्तिक्खणेति समापन्‍नक्खणे। झानपटिलाभेनाति झानेन समङ्गिभावेन। आरम्मणतोति आरम्मणमुखेन, तदारम्मणज्झानपरियापन्‍ना पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता। किं वुत्तं होति? यथा नाम सप्पपरियेसनं चरन्तेन तस्स आसये पटिसंविदिते सोपि पटिसंविदितो एव होति मन्तागदबलेन तस्स गहणस्स सुकरत्ता, एवं पीतिया आसयभूते आरम्मणे पटिसंविदिते सा पीति पटिसंविदिता एव होति सलक्खणतो सामञ्‍ञलक्खणतो च तस्सा गहणस्स सुकरत्ताति।

    Tattha kathaṃ ārammaṇato pīti paṭisaṃviditā hotīti pucchāvacanaṃ. Sappītike dve jhāne samāpajjatī’’ti pītisahagatāni dve paṭhamadutiyajjhānāni paṭipāṭiyā samāpajjati. Tassāti tena. ‘‘Paṭisaṃviditā’’ti hi padaṃ apekkhitvā kattuatthe etaṃ sāmivacanaṃ. Samāpattikkhaṇeti samāpannakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgibhāvena. Ārammaṇatoti ārammaṇamukhena, tadārammaṇajjhānapariyāpannā pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kiṃ vuttaṃ hoti? Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃvidito eva hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditā eva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattāti.

    कथं असम्मोहतो पीति पटिसंविदिता होतीति आनेत्वा सम्बन्धितब्बं। विपस्सनाक्खणेति विपस्सनापञ्‍ञाय तिक्खविसदप्पवत्ताय विसयतो दस्सनक्खणे। लक्खणपटिवेधेनाति पीतिया सलक्खणस्स सामञ्‍ञलक्खणस्स च पटिविज्झनेन। यञ्हि यस्स विसेसतो सामञ्‍ञतो च लक्खणं, तस्मिं विदिते सो याथावतो विदितो एव होति। तेनाह – ‘‘असम्मोहतो पीति पटिसंविदिता होती’’ति।

    Kathaṃ asammohato pīti paṭisaṃviditā hotīti ānetvā sambandhitabbaṃ. Vipassanākkhaṇeti vipassanāpaññāya tikkhavisadappavattāya visayato dassanakkhaṇe. Lakkhaṇapaṭivedhenāti pītiyā salakkhaṇassa sāmaññalakkhaṇassa ca paṭivijjhanena. Yañhi yassa visesato sāmaññato ca lakkhaṇaṃ, tasmiṃ vidite so yāthāvato vidito eva hoti. Tenāha – ‘‘asammohato pīti paṭisaṃviditā hotī’’ti.

    इदानि तमत्थं पाळिया एव विभावेतुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह। तत्थ दीघंअस्सासवसेनातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव। तत्थ पन सतोकारितादस्सनवसेन पाळि आगता, इध पीतिप्पटिसंविदितावसेन। पीतिप्पटिसंविदिता च अत्थतो विभत्ता एव। अपिच अयमेत्थ सङ्खेपत्थो – दीघंअस्सासवसेनाति दीघस्स अस्सासस्स आरम्मणभूतस्स वसेन पजानतो सा पीति पटिसंविदिता होतीति सम्बन्धो। चित्तस्स एकग्गतं अविक्खेपं पजानतोति झानपरियापन्‍नं अविक्खेपोति लद्धनामं चित्तस्सेकग्गतं तंसम्पयुत्ताय पञ्‍ञाय पजानतो। यथेव हि आरम्मणमुखेन पीति पटिसंविदिता होति, एवं तंसम्पयुत्तधम्मापि आरम्मणमुखेन पटिसंविदिता एव होन्तीति। सति उपट्ठिता होतीति दीघंअस्सासवसेन झानसम्पयुत्ता सति तस्स आरम्मणे उपट्ठिता आरम्मणमुखेन झानेपि उपट्ठिता नाम होति। ताय सतियाति एवं उपट्ठिताय ताय सतिया यथावुत्तेन तेन ञाणेन सुप्पटिविदितत्ता आरम्मणस्स तस्स वसेन तदारम्मणा सा पीति पटिसंविदिता होतिदीघंपस्सासवसेनातिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो।

    Idāni tamatthaṃ pāḷiyā eva vibhāvetuṃ ‘‘vuttañheta’’ntiādimāha. Tattha dīghaṃassāsavasenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana satokāritādassanavasena pāḷi āgatā, idha pītippaṭisaṃviditāvasena. Pītippaṭisaṃviditā ca atthato vibhattā eva. Apica ayamettha saṅkhepattho – dīghaṃassāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ avikkhepoti laddhanāmaṃ cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yatheva hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi ārammaṇamukhena paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃassāsavasena jhānasampayuttā sati tassa ārammaṇe upaṭṭhitā ārammaṇamukhena jhānepi upaṭṭhitā nāma hoti. Tāya satiyāti evaṃ upaṭṭhitāya tāya satiyā yathāvuttena tena ñāṇena suppaṭividitattā ārammaṇassa tassa vasena tadārammaṇā sā pīti paṭisaṃviditā hoti. Dīghaṃpassāsavasenātiādīsupi imināva nayena attho veditabbo.

    एवं पठमचतुक्‍कवसेन दस्सितं पीतिप्पटिसंवेदनं आरम्मणतो असम्मोहतो च विभागसो दस्सेतुं ‘‘आवज्‍जतो’’तिआदि वुत्तं। तत्थ आवज्‍जतोति झानं आवज्‍जेन्तस्स। सा पीतीति सा झानपरियापन्‍ना पीति। जानतोति समापन्‍नक्खणे आरम्मणमुखेन जानतो। तस्स सा पीति पटिसंविदिता होतीति सम्बन्धो। पस्सतोति दस्सनभूतेन ञाणेन झानतो वुट्ठाय पस्सन्तस्स। पच्‍चवेक्खतोति झानं पच्‍चवेक्खन्तस्स। चित्तं अधिट्ठहतोति ‘‘एत्तकं वेलं झानसमङ्गी भविस्सामी’’ति झानचित्तं अधिट्ठहन्तस्स। एवं पञ्‍चन्‍नं वसीभावानं वसेन झानस्स पजाननमुखेन आरम्मणतो पीतिया पटिसंवेदना दस्सिता।

    Evaṃ paṭhamacatukkavasena dassitaṃ pītippaṭisaṃvedanaṃ ārammaṇato asammohato ca vibhāgaso dassetuṃ ‘‘āvajjato’’tiādi vuttaṃ. Tattha āvajjatoti jhānaṃ āvajjentassa. Sā pītīti sā jhānapariyāpannā pīti. Jānatoti samāpannakkhaṇe ārammaṇamukhena jānato. Tassa sā pīti paṭisaṃviditā hotīti sambandho. Passatoti dassanabhūtena ñāṇena jhānato vuṭṭhāya passantassa. Paccavekkhatoti jhānaṃ paccavekkhantassa. Cittaṃ adhiṭṭhahatoti ‘‘ettakaṃ velaṃ jhānasamaṅgī bhavissāmī’’ti jhānacittaṃ adhiṭṭhahantassa. Evaṃ pañcannaṃ vasībhāvānaṃ vasena jhānassa pajānanamukhena ārammaṇato pītiyā paṭisaṃvedanā dassitā.

    इदानि येहि धम्मेहि झानं विपस्सना च सिज्झन्ति, तेसं झानपरियापन्‍नानं विपस्सनामग्गपरियापन्‍नानञ्‍च सद्धादीनं वसेन पीतिप्पटिसंवेदनं दस्सेतुं ‘‘सद्धाय अधिमुच्‍चतो’’तिआदि वुत्तं। तत्थ अधिमुच्‍चतोति सद्दहन्तस्स, समथविपस्सनावसेनाति अधिप्पायो। वीरियं पग्गण्हतोतिआदीसुपि एसेव नयो। अभिञ्‍ञेय्यन्ति अभिविसिट्ठाय पञ्‍ञाय जानितब्बं। अभिजानतोति विपस्सनापञ्‍ञापुब्बङ्गमाय मग्गपञ्‍ञाय जानतो। परिञ्‍ञेय्यन्ति दुक्खसच्‍चं तीरणपरिञ्‍ञाय मग्गपञ्‍ञाय च परिजानतो। पहातब्बन्ति समुदयसच्‍चं पहानपरिञ्‍ञाय मग्गपञ्‍ञाय च पजहतोभावयतो सच्छिकरोतो भावेतब्बं मग्गसच्‍चं, सच्छिकातब्बं निरोधसच्‍चं। केचि पनेत्थ पीतिया एव वसेन अभिञ्‍ञेय्यादीनि उद्धरन्ति, तं अयुत्तं झानादिसमुदायं उद्धरित्वा ततो पीतिया निद्धारणस्स अधिप्पेतत्ता।

    Idāni yehi dhammehi jhānaṃ vipassanā ca sijjhanti, tesaṃ jhānapariyāpannānaṃ vipassanāmaggapariyāpannānañca saddhādīnaṃ vasena pītippaṭisaṃvedanaṃ dassetuṃ ‘‘saddhāya adhimuccato’’tiādi vuttaṃ. Tattha adhimuccatoti saddahantassa, samathavipassanāvasenāti adhippāyo. Vīriyaṃ paggaṇhatotiādīsupi eseva nayo. Abhiññeyyanti abhivisiṭṭhāya paññāya jānitabbaṃ. Abhijānatoti vipassanāpaññāpubbaṅgamāya maggapaññāya jānato. Pariññeyyanti dukkhasaccaṃ tīraṇapariññāya maggapaññāya ca parijānato. Pahātabbanti samudayasaccaṃ pahānapariññāya maggapaññāya ca pajahato. Bhāvayato sacchikaroto bhāvetabbaṃ maggasaccaṃ, sacchikātabbaṃ nirodhasaccaṃ. Keci panettha pītiyā eva vasena abhiññeyyādīni uddharanti, taṃ ayuttaṃ jhānādisamudāyaṃ uddharitvā tato pītiyā niddhāraṇassa adhippetattā.

    एत्थ च ‘‘दीघंअस्सासवसेना’’तिआदिना पठमचतुक्‍कवसेन आरम्मणतो पीतिप्पटिसंवेदनं वुत्तं, तथा ‘‘आवज्‍जतो’’तिआदीहि पञ्‍चहि पदेहि। ‘‘अभिञ्‍ञेय्यं अभिजानतो’’तिआदीहि पन असम्मोहतो, ‘‘सद्धाय अधिमुच्‍चतो’’तिआदीहि उभयथापि सङ्खेपतो समथवसेन आरम्मणतो विपस्सनावसेन असम्मोहतो पीतिप्पटिसंवेदनं वुत्तन्ति दट्ठब्बं। कस्मा पनेत्थ वेदनानुपस्सनायं पीतिसीसेन वेदना गहिता, न सरूपतो एवाति? भूमिविभागादिवसेन वेदनं भिन्दित्वा चतुधा वेदनानुपस्सनं दस्सेतुं। अपिच वेदनाकम्मट्ठानं दस्सेन्तो भगवा पीतिया ओळारिकत्ता तंसम्पयुत्तसुखं सुखग्गहणत्थं पीतिसीसेन दस्सेति।

    Ettha ca ‘‘dīghaṃassāsavasenā’’tiādinā paṭhamacatukkavasena ārammaṇato pītippaṭisaṃvedanaṃ vuttaṃ, tathā ‘‘āvajjato’’tiādīhi pañcahi padehi. ‘‘Abhiññeyyaṃ abhijānato’’tiādīhi pana asammohato, ‘‘saddhāya adhimuccato’’tiādīhi ubhayathāpi saṅkhepato samathavasena ārammaṇato vipassanāvasena asammohato pītippaṭisaṃvedanaṃ vuttanti daṭṭhabbaṃ. Kasmā panettha vedanānupassanāyaṃ pītisīsena vedanā gahitā, na sarūpato evāti? Bhūmivibhāgādivasena vedanaṃ bhinditvā catudhā vedanānupassanaṃ dassetuṃ. Apica vedanākammaṭṭhānaṃ dassento bhagavā pītiyā oḷārikattā taṃsampayuttasukhaṃ sukhaggahaṇatthaṃ pītisīsena dasseti.

    एतेनेव नयेन अवसेसपदानीति सुखप्पटिसंवेदी चित्तसङ्खारप्पटिसंवेदीति पदानि पीतिप्पटिसंवेदी-पदे आगतनयेनेव अत्थतो वेदितब्बानि। सक्‍का हि ‘‘द्वीहाकारेहि सुखप्पटिसंविदिता होति, चित्तसङ्खारप्पटिसंविदिता होति आरम्मणतो’’तिआदिना पीतिट्ठाने सुखादिपदानि पक्खिपित्वा ‘‘सुखसहगतानि तीणि झानानि चत्तारि वा झानानि समापज्‍जती’’तिआदिना अत्थं विञ्‍ञातुं। तेनाह ‘‘तिण्णं झानानं वसेना’’तिआदि। वेदनादयोति आदि-सद्देन सञ्‍ञा गहिता। तेनाह ‘‘द्वे खन्धा’’ति। विपस्सनाभूमिदस्सनत्थन्ति पकिण्णकसङ्खारसम्मसनवसेन विपस्सनाय भूमिदस्सनत्थं ‘‘सुखन्ति द्वे सुखानी’’तिआदि वुत्तं समथे कायिकसुखाभावतो। सोति सो पस्सम्भनपरियायेन वुत्तो निरोधो। ‘‘इमस्स हि भिक्खुनो अपरिग्गहितकाले’’तिआदिना वित्थारतो कायसङ्खारे वुत्तो, तस्मा तत्थ वुत्तनयेनेव वेदितब्बो। तत्थ कायसङ्खारवसेन आगतो, इध चित्तसङ्खारवसेनाति अयमेव विसेसो।

    Eteneva nayena avasesapadānīti sukhappaṭisaṃvedī cittasaṅkhārappaṭisaṃvedīti padāni pītippaṭisaṃvedī-pade āgatanayeneva atthato veditabbāni. Sakkā hi ‘‘dvīhākārehi sukhappaṭisaṃviditā hoti, cittasaṅkhārappaṭisaṃviditā hoti ārammaṇato’’tiādinā pītiṭṭhāne sukhādipadāni pakkhipitvā ‘‘sukhasahagatāni tīṇi jhānāni cattāri vā jhānāni samāpajjatī’’tiādinā atthaṃ viññātuṃ. Tenāha ‘‘tiṇṇaṃ jhānānaṃ vasenā’’tiādi. Vedanādayoti ādi-saddena saññā gahitā. Tenāha ‘‘dve khandhā’’ti. Vipassanābhūmidassanatthanti pakiṇṇakasaṅkhārasammasanavasena vipassanāya bhūmidassanatthaṃ ‘‘sukhanti dve sukhānī’’tiādi vuttaṃ samathe kāyikasukhābhāvato. Soti so passambhanapariyāyena vutto nirodho. ‘‘Imassa hi bhikkhuno apariggahitakāle’’tiādinā vitthārato kāyasaṅkhāre vutto, tasmā tattha vuttanayeneva veditabbo. Tattha kāyasaṅkhāravasena āgato, idha cittasaṅkhāravasenāti ayameva viseso.

    एवं चित्तसङ्खारस्स पस्सम्भनं अतिदेसेन दस्सेत्वा यदञ्‍ञं इमस्मिं चतुक्‍के वत्तब्बं, तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। तत्थ पीतिपदेति ‘‘पीतिप्पटिसंवेदी’’तिआदिना देसितकोट्ठासे। पीतिसीसेन वेदना वुत्ताति पीतिअपदेसेन तंसम्पयुत्ता वेदना वुत्ता, न पीतीति अधिप्पायो। तत्थ कारणं हेट्ठा वुत्तमेव। द्वीसु चित्तसङ्खारपदेसूति ‘‘चित्तसङ्खारप्पटिसंवेदी पस्सम्भयं चित्तसङ्खार’’न्ति चित्तसङ्खारपटिसंयुत्तेसु द्वीसु पदेसु। ‘‘विञ्‍ञाणपच्‍चया नामरूप’’न्ति वचनतो चित्तेन पटिबद्धाति चित्तपटिबद्धा। ततो एव कामं चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा, सञ्‍ञावेदनादयो, इध पन उपलक्खणमत्तं, सञ्‍ञावेदनाव अधिप्पेताति आह ‘‘सञ्‍ञासम्पयुत्ता वेदना’’ति।

    Evaṃ cittasaṅkhārassa passambhanaṃ atidesena dassetvā yadaññaṃ imasmiṃ catukke vattabbaṃ, taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha pītipadeti ‘‘pītippaṭisaṃvedī’’tiādinā desitakoṭṭhāse. Pītisīsena vedanā vuttāti pītiapadesena taṃsampayuttā vedanā vuttā, na pītīti adhippāyo. Tattha kāraṇaṃ heṭṭhā vuttameva. Dvīsu cittasaṅkhārapadesūti ‘‘cittasaṅkhārappaṭisaṃvedī passambhayaṃ cittasaṅkhāra’’nti cittasaṅkhārapaṭisaṃyuttesu dvīsu padesu. ‘‘Viññāṇapaccayā nāmarūpa’’nti vacanato cittena paṭibaddhāti cittapaṭibaddhā. Tato eva kāmaṃ cittena saṅkharīyantīti cittasaṅkhārā, saññāvedanādayo, idha pana upalakkhaṇamattaṃ, saññāvedanāva adhippetāti āha ‘‘saññāsampayuttā vedanā’’ti.

    चित्तप्पटिसंवेदीति एत्थ द्वीहाकारेहि चित्तपटिसंविदिता होति आरम्मणतो असम्मोहतो च। कथं आरम्मणतो? चत्तारि झानानि समापज्‍जति, तस्स समापत्तिक्खणे झानपटिलाभेनातिआदिना वुत्तनयानुसारेन सब्बं सुविञ्‍ञेय्यन्ति आह – ‘‘चतुन्‍नं झानानं वसेन चित्तपटिसंविदिता वेदितब्बा’’ति। चित्तं मोदेन्तोति झानसम्पयुत्तं चित्तं सम्पयुत्ताय पीतिया मोदयमानो, तं वा पीतिं आरम्मणं कत्वा पवत्तं विपस्सनाचित्तं ताय एव आरम्मणभूताय पीतियामोदयमानो। पमोदेन्तोतिआदीनि पदानि तस्सेव वेवचनानि पीतिपरियायभावतो।

    Cittappaṭisaṃvedīti ettha dvīhākārehi cittapaṭisaṃviditā hoti ārammaṇato asammohato ca. Kathaṃ ārammaṇato? Cattāri jhānāni samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhenātiādinā vuttanayānusārena sabbaṃ suviññeyyanti āha – ‘‘catunnaṃ jhānānaṃ vasena cittapaṭisaṃviditā veditabbā’’ti. Cittaṃ modentoti jhānasampayuttaṃ cittaṃ sampayuttāya pītiyā modayamāno, taṃ vā pītiṃ ārammaṇaṃ katvā pavattaṃ vipassanācittaṃ tāya eva ārammaṇabhūtāya pītiyāmodayamāno. Pamodentotiādīni padāni tasseva vevacanāni pītipariyāyabhāvato.

    सम्पयुत्ताय पीतिया चित्तं आमोदेतीति झानचित्तसम्पयुत्ताय पीतिसम्बोज्झङ्गभूताय ओदग्यलक्खणाय झानपीतिया तमेव झानचित्तं सहजातादिपच्‍चयवसेन चेव झानपच्‍चयवसेन च परिब्रूहेन्तो हट्ठप्पहट्ठाकारं पापेन्तो आमोदेति पमोदेति च। आरम्मणं कत्वाति उळारं झानसम्पयुत्तं पीतिं आरम्मणं कत्वा पवत्तमानं विपस्सनाचित्तं ताय एव आरम्मणभूताय पीतिया योगावचरो हट्ठप्पहट्ठाकारं पापेन्तो ‘‘आमोदेति पमोदेती’’ति वुच्‍चति।

    Sampayuttāya pītiyā cittaṃ āmodetīti jhānacittasampayuttāya pītisambojjhaṅgabhūtāya odagyalakkhaṇāya jhānapītiyā tameva jhānacittaṃ sahajātādipaccayavasena ceva jhānapaccayavasena ca paribrūhento haṭṭhappahaṭṭhākāraṃ pāpento āmodeti pamodeti ca. Ārammaṇaṃ katvāti uḷāraṃ jhānasampayuttaṃ pītiṃ ārammaṇaṃ katvā pavattamānaṃ vipassanācittaṃ tāya eva ārammaṇabhūtāya pītiyā yogāvacaro haṭṭhappahaṭṭhākāraṃ pāpento ‘‘āmodeti pamodetī’’ti vuccati.

    समं ठपेन्तोति यथा ईसकम्पि लीनपक्खं उद्धच्‍चपक्खञ्‍च अनुपग्गम्म अनोनतं अनुन्‍नतं यथा इन्द्रियानं समत्तपटिपत्तिया अविसमं, समाधिस्स वा उक्‍कंसगमनेन आनेञ्‍जप्पत्तिया सम्मदेव ठितं होति, एवं अप्पनावसेन ठपेन्तो। लक्खणप्पटिवेधेनाति अनिच्‍चादिकस्स लक्खणस्स पटि पटि विज्झनेन खणे खणे अवबोधेन। खणिकचित्तेकग्गताति खणमत्तट्ठितिको समाधि। सोपि हि आरम्मणे निरन्तरं एकाकारेन पवत्तमानो पटिपक्खेन अनभिभूतो अप्पितो विय चित्तं निच्‍चलं ठपेति। तेन वुत्तं ‘‘एवं उप्पन्‍नाया’’तिआदि।

    Samaṃṭhapentoti yathā īsakampi līnapakkhaṃ uddhaccapakkhañca anupaggamma anonataṃ anunnataṃ yathā indriyānaṃ samattapaṭipattiyā avisamaṃ, samādhissa vā ukkaṃsagamanena āneñjappattiyā sammadeva ṭhitaṃ hoti, evaṃ appanāvasena ṭhapento. Lakkhaṇappaṭivedhenāti aniccādikassa lakkhaṇassa paṭi paṭi vijjhanena khaṇe khaṇe avabodhena. Khaṇikacittekaggatāti khaṇamattaṭṭhitiko samādhi. Sopi hi ārammaṇe nirantaraṃ ekākārena pavattamāno paṭipakkhena anabhibhūto appito viya cittaṃ niccalaṃ ṭhapeti. Tena vuttaṃ ‘‘evaṃ uppannāyā’’tiādi.

    मोचेन्तोति विक्खम्भनविमुत्तिवसेन विवेचेन्तो विसुं करोन्तो, नीवरणानि पजहन्तोति अत्थो। विपस्सनाक्खणेति भङ्गानुपस्सनाक्खणे। भङ्गो हि नाम अनिच्‍चताय परमा कोटि, तस्मा ताय भङ्गानुपस्सको योगावचरो चित्तमुखेन सब्बं सङ्खारगतं अनिच्‍चतो पस्सति, नो निच्‍चतो, अनिच्‍चस्स दुक्खत्ता दुक्खस्स च अनत्तत्ता तदेव दुक्खतो अनुपस्सति, नो सुखतो, अनत्ततो अनुपस्सति, नो अत्ततो। यस्मा पन यं अनिच्‍चं दुक्खं अनत्ता, न तं अभिनन्दितब्बं, यञ्‍च न अभिनन्दितब्बं, न तं रञ्‍जितब्बं, तस्मा भङ्गदस्सनानुसारेन ‘‘अनिच्‍चं दुक्खं अनत्ता’’ति सङ्खारगते दिट्ठे तस्मिं निब्बिन्दति, नो नन्दति, विरज्‍जति, नो रज्‍जति, सो एवं निब्बिन्दन्तो विरज्‍जन्तो लोकियेनेव ताव ञाणेन रागं निरोधेति नो समुदेति, नास्स समुदयं करोतीति अत्थो। अथ वा सो एवं विरत्तो यथा दिट्ठं सङ्खारगतं, तं तथा दिट्ठं अत्तनो ञाणेन निरोधेति नो समुदेति, निरोधमेवस्स मनसि करोति, नो समुदयन्ति अत्थो, सो एवं पटिपन्‍नो पटिनिस्सज्‍जति, नो आदियतीति वुत्तं होति। अयञ्हि अनिच्‍चादिअनुपस्सना सद्धिं खन्धाभिसङ्खारेहि किलेसानं परिच्‍चजनतो सङ्खतदोसदस्सनेन तब्बिपरीते निब्बाने तन्‍निन्‍नताय पक्खन्दनतो च परिच्‍चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्‍चति। तस्मा ताय समन्‍नागतो योगावचरो वुत्तनयेन किलेसे च परिच्‍चजति, निब्बाने च पक्खन्दति। तेन वुत्तं ‘‘सो विपस्सनाक्खणे अनिच्‍चानुपस्सनाय निच्‍चसञ्‍ञातो चित्तं मोचेन्तो विमोचेन्तो…पे॰… पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो विमोचेन्तो अस्ससति चेव पस्ससति चा’’ति।

    Mocentoti vikkhambhanavimuttivasena vivecento visuṃ karonto, nīvaraṇāni pajahantoti attho. Vipassanākkhaṇeti bhaṅgānupassanākkhaṇe. Bhaṅgo hi nāma aniccatāya paramā koṭi, tasmā tāya bhaṅgānupassako yogāvacaro cittamukhena sabbaṃ saṅkhāragataṃ aniccato passati, no niccato, aniccassa dukkhattā dukkhassa ca anattattā tadeva dukkhato anupassati, no sukhato, anattato anupassati, no attato. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na taṃ rañjitabbaṃ, tasmā bhaṅgadassanānusārena ‘‘aniccaṃ dukkhaṃ anattā’’ti saṅkhāragate diṭṭhe tasmiṃ nibbindati, no nandati, virajjati, no rajjati, so evaṃ nibbindanto virajjanto lokiyeneva tāva ñāṇena rāgaṃ nirodheti no samudeti, nāssa samudayaṃ karotīti attho. Atha vā so evaṃ viratto yathā diṭṭhaṃ saṅkhāragataṃ, taṃ tathā diṭṭhaṃ attano ñāṇena nirodheti no samudeti, nirodhamevassa manasi karoti, no samudayanti attho, so evaṃ paṭipanno paṭinissajjati, no ādiyatīti vuttaṃ hoti. Ayañhi aniccādianupassanā saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanato saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ca pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggoti vuccati. Tasmā tāya samannāgato yogāvacaro vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati. Tena vuttaṃ ‘‘so vipassanākkhaṇe aniccānupassanāya niccasaññāto cittaṃ mocento vimocento…pe… paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati ceva passasati cā’’ti.

    तत्थ अनिच्‍चस्स, अनिच्‍चन्ति वा अनुपस्सना अनिच्‍चानुपस्सना। तेभूमकधम्मानं अनिच्‍चतं गहेत्वा पवत्ताय विपस्सनाय एतं नामं। निच्‍चसञ्‍ञातोति सङ्खतधम्मे ‘‘निच्‍चा सस्सता’’ति पवत्ताय मिच्छासञ्‍ञाय। सञ्‍ञासीसेन चित्तदिट्ठीनम्पि गहणं दट्ठब्बं। एस नयो सुखसञ्‍ञादीसुपि। निब्बिदानुपस्सनायाति सङ्खारेसु निब्बिन्दनाकारेन पवत्ताय अनुपस्सनाय । नन्दितोति सप्पीतिकतण्हातो। विरागानुपस्सनायाति तथा विरज्‍जनाकारेन पवत्ताय अनुपस्सनाय। तेन वुत्तं ‘‘रागतो मोचेन्तो’’ति। निरोधानुपस्सनायाति सङ्खारानं निरोधस्स अनुपस्सनाय। यथा सङ्खारा निरुज्झन्तियेव आयतिं पुनब्भववसेन नुप्पज्‍जन्ति, एवं वा अनुपस्सना निरोधानुपस्सना। मुञ्‍चितुकम्यता हि अयं बलप्पत्ता। तेनाह ‘‘समुदयतो मोचेन्तो’’ति। पटिनिस्सज्‍जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सनाआदानतोति निच्‍चादिवसेन गहणतो, पटिसन्धिग्गहणतो वाति एवमेत्थ अत्थो दट्ठब्बो।

    Tattha aniccassa, aniccanti vā anupassanā aniccānupassanā. Tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāya etaṃ nāmaṃ. Niccasaññātoti saṅkhatadhamme ‘‘niccā sassatā’’ti pavattāya micchāsaññāya. Saññāsīsena cittadiṭṭhīnampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo sukhasaññādīsupi. Nibbidānupassanāyāti saṅkhāresu nibbindanākārena pavattāya anupassanāya . Nanditoti sappītikataṇhāto. Virāgānupassanāyāti tathā virajjanākārena pavattāya anupassanāya. Tena vuttaṃ ‘‘rāgato mocento’’ti. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. Yathā saṅkhārā nirujjhantiyeva āyatiṃ punabbhavavasena nuppajjanti, evaṃ vā anupassanā nirodhānupassanā. Muñcitukamyatā hi ayaṃ balappattā. Tenāha ‘‘samudayato mocento’’ti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Ādānatoti niccādivasena gahaṇato, paṭisandhiggahaṇato vāti evamettha attho daṭṭhabbo.

    अनिच्‍चन्ति अनुपस्सी, अनिच्‍चस्स वा अनुपस्सनसीलो अनिच्‍चानुपस्सीति एत्थ किं पन तं अनिच्‍चं, कथं वा अनिच्‍चं, का वा अनिच्‍चानुपस्सना, कस्स वा अनिच्‍चानुपस्सनाति चतुक्‍कं विभावेतब्बन्ति तं दस्सेन्तो ‘‘अनिच्‍चं वेदितब्ब’’न्तिआदिमाह। तत्थ निच्‍चं नाम धुवं सस्सतं यथा तं निब्बानं, न निच्‍चन्ति अनिच्‍चं, उदयब्बयवन्तं, अत्थतो सङ्खता धम्माति आह अनिच्‍चन्ति पञ्‍चक्खन्धा। कस्मा? उप्पादवयञ्‍ञथत्तभावाति, उप्पादवयञ्‍ञथत्तसब्भावाति अत्थो। तत्थ सङ्खतधम्मानं हेतुपच्‍चयेहि उप्पज्‍जनं अहुत्वा सम्भवो अत्तलाभो उप्पादो, उप्पन्‍नानं तेसं खणनिरोधो विनासो वयो, जराय अञ्‍ञथाभावो अञ्‍ञथत्तं। यथा हि उप्पादावत्थाय भिन्‍नाय भङ्गावत्थायं वत्थुभेदो नत्थि, एवं ठितिसङ्खातायं भङ्गाभिमुखावत्थायम्पि वत्थुभेदो नत्थि। यत्थ जरावोहारो, तस्मा एकस्सपि धम्मस्स जरा युज्‍जति, या खणिकजराति वुच्‍चति। एकंसेन च उप्पादभङ्गावत्थासु वत्थुनो अभेदो इच्छितब्बो, अञ्‍ञथा ‘‘अञ्‍ञो उप्पज्‍जति, अञ्‍ञो भिज्‍जती’’ति आपज्‍जेय्य। तयिदं खणिकजरं सन्धायाह ‘‘अञ्‍ञथत्त’’न्ति।

    Aniccanti anupassī, aniccassa vā anupassanasīlo aniccānupassīti ettha kiṃ pana taṃ aniccaṃ, kathaṃ vā aniccaṃ, kā vā aniccānupassanā, kassa vā aniccānupassanāti catukkaṃ vibhāvetabbanti taṃ dassento ‘‘aniccaṃ veditabba’’ntiādimāha. Tattha niccaṃ nāma dhuvaṃ sassataṃ yathā taṃ nibbānaṃ, na niccanti aniccaṃ, udayabbayavantaṃ, atthato saṅkhatā dhammāti āha aniccanti pañcakkhandhā. Kasmā? Uppādavayaññathattabhāvāti, uppādavayaññathattasabbhāvāti attho. Tattha saṅkhatadhammānaṃ hetupaccayehi uppajjanaṃ ahutvā sambhavo attalābho uppādo, uppannānaṃ tesaṃ khaṇanirodho vināso vayo, jarāya aññathābhāvo aññathattaṃ. Yathā hi uppādāvatthāya bhinnāya bhaṅgāvatthāyaṃ vatthubhedo natthi, evaṃ ṭhitisaṅkhātāyaṃ bhaṅgābhimukhāvatthāyampi vatthubhedo natthi. Yattha jarāvohāro, tasmā ekassapi dhammassa jarā yujjati, yā khaṇikajarāti vuccati. Ekaṃsena ca uppādabhaṅgāvatthāsu vatthuno abhedo icchitabbo, aññathā ‘‘añño uppajjati, añño bhijjatī’’ti āpajjeyya. Tayidaṃ khaṇikajaraṃ sandhāyāha ‘‘aññathatta’’nti.

    यस्स लक्खणत्तयस्स भावा खन्धेसु अनिच्‍चसमञ्‍ञा, तस्मिं लक्खणत्तये अनिच्‍चता समञ्‍ञाति ‘‘अनिच्‍चताति तेसंयेव उप्पादवयञ्‍ञथत्त’’न्ति वत्वा विसेसतो धम्मानं खणिकनिरोधे अनिच्‍चतावोहारोति दस्सेन्तो ‘‘हुत्वा अभावो वा’’तिआदिमाह। तत्थ उप्पादपुब्बकत्ता अभावस्स हुत्वा-गहणं। तेन पाकटभावपुब्बकत्तं विनासभावस्स दस्सेति। तेनेवाकारेनाति निब्बत्तनाकारेन। खणभङ्गेनाति खणिकनिरोधेन। तस्सा अनिच्‍चतायाति खणिकभङ्गसङ्खाताय अनिच्‍चताय। ताय अनुपस्सनायाति यथावुत्ताय अनिच्‍चानुपस्सनाय। समन्‍नागतोति समङ्गिभूतो योगावचरो।

    Yassa lakkhaṇattayassa bhāvā khandhesu aniccasamaññā, tasmiṃ lakkhaṇattaye aniccatā samaññāti ‘‘aniccatāti tesaṃyeva uppādavayaññathatta’’nti vatvā visesato dhammānaṃ khaṇikanirodhe aniccatāvohāroti dassento ‘‘hutvā abhāvo vā’’tiādimāha. Tattha uppādapubbakattā abhāvassa hutvā-gahaṇaṃ. Tena pākaṭabhāvapubbakattaṃ vināsabhāvassa dasseti. Tenevākārenāti nibbattanākārena. Khaṇabhaṅgenāti khaṇikanirodhena. Tassā aniccatāyāti khaṇikabhaṅgasaṅkhātāya aniccatāya. Tāya anupassanāyāti yathāvuttāya aniccānupassanāya. Samannāgatoti samaṅgibhūto yogāvacaro.

    खयोति सङ्खारानं विनासो। विरज्‍जनं तेसंयेव विलुज्‍जनं विरागो, खयो एव विरागो खयविरागो, खणिकनिरोधो। अच्‍चन्तमेत्थ एतस्मिं अधिगते सङ्खारा विरज्‍जन्ति निरुज्झन्तीति अच्‍चन्तविरागो, निब्बानं। तेनाह ‘‘खयविरागोति सङ्खारानं खणभङ्गो। अच्‍चन्तविरागोति निब्बान’’न्ति। तदुभयदस्सनवसेन पवत्ताति खयविरागानुपस्सनावसेन विपस्सनाय, अच्‍चन्तविरागानुपस्सनावसेन मग्गस्स पवत्ति योजेतब्बा। आरम्मणतो वा विपस्सनाय खयविरागानुपस्सनावसेन पवत्ति, तन्‍निन्‍नभावतो अच्‍चन्तविरागानुपस्सनावसेन, मग्गस्स पन असम्मोहतो खयविरागानुपस्सनावसेन, आरम्मणतो अच्‍चन्तविरागानुपस्सनावसेन पवत्ति वेदितब्बा। एसेव नयोति इमिना यस्मा विरागानुपस्सीपदे वुत्तनयानुसारेन ‘‘द्वे निरोधा खयनिरोधो च अच्‍चन्तनिरोधो चा’’ति एवमादिअत्थवण्णनं अतिदिस्सति, तस्मा विरागट्ठाने निरोधपदं पक्खिपित्वा ‘‘खयो सङ्खारानं विनासो’’तिआदिना इध वुत्तनयेन तस्स अत्थवण्णना वेदितब्बा।

    Khayoti saṅkhārānaṃ vināso. Virajjanaṃ tesaṃyeva vilujjanaṃ virāgo, khayo eva virāgo khayavirāgo, khaṇikanirodho. Accantamettha etasmiṃ adhigate saṅkhārā virajjanti nirujjhantīti accantavirāgo, nibbānaṃ. Tenāha ‘‘khayavirāgoti saṅkhārānaṃ khaṇabhaṅgo. Accantavirāgoti nibbāna’’nti. Tadubhayadassanavasena pavattāti khayavirāgānupassanāvasena vipassanāya, accantavirāgānupassanāvasena maggassa pavatti yojetabbā. Ārammaṇato vā vipassanāya khayavirāgānupassanāvasena pavatti, tanninnabhāvato accantavirāgānupassanāvasena, maggassa pana asammohato khayavirāgānupassanāvasena, ārammaṇato accantavirāgānupassanāvasena pavatti veditabbā. Eseva nayoti iminā yasmā virāgānupassīpade vuttanayānusārena ‘‘dve nirodhā khayanirodho ca accantanirodho cā’’ti evamādiatthavaṇṇanaṃ atidissati, tasmā virāgaṭṭhāne nirodhapadaṃ pakkhipitvā ‘‘khayo saṅkhārānaṃ vināso’’tiādinā idha vuttanayena tassa atthavaṇṇanā veditabbā.

    पटिनिस्सज्‍जनं पहातब्बस्स तदङ्गवसेन वा समुच्छेदवसेन वा परिच्‍चजनं परिच्‍चागपटिनिस्सग्गो। तथा सब्बुपधीनं पटिनिस्सग्गभूते विसङ्खारे अत्तनो निस्सज्‍जनं तन्‍निन्‍नताय वा तदारम्मणताय वा तत्थ पक्खन्दनं पक्खन्दनपटिनिस्सग्गोतदङ्गवसेनाति एत्थ अनिच्‍चानुपस्सना ताव तदङ्गप्पहानवसेन निच्‍चसञ्‍ञं परिच्‍चजति, परिच्‍चजन्ती च तस्सा तथा अप्पवत्तियं ये ‘‘निच्‍च’’न्ति गहणवसेन किलेसा तम्मूलका च अभिसङ्खारा तदुभयमूलका च विपाकक्खन्धा अनागते उप्पज्‍जेय्युं, ते सब्बेपि अप्पवत्तिकरणवसेन परिच्‍चजति, तथा दुक्खसञ्‍ञादयो। तेनाह – ‘‘विपस्सना हि तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्‍चजती’’ति। सङ्खतदोसदस्सनेनाति सङ्खते तेभूमकसङ्खारगते अनिच्‍चतादिदोसदस्सनेन। निच्‍चादिभावेन तब्बिपरीतेतन्‍निन्‍नतायाति तदधिमुत्तताय। पक्खन्दतीति अनुपविसति अनुपविसन्तं विय होति। सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्‍चजतीति मग्गेन किलेसेसु परिच्‍चत्तेसु अविपाकधम्मतापादनेन अभिसङ्खारा तम्मूलका च खन्धा अनुप्पत्तिरहभावेन परिच्‍चत्ता नाम होन्तीति सब्बेपि ते मग्गो परिच्‍चजतीति वुत्तं। उभयन्ति विपस्सनाञाणं मग्गञाणञ्‍च। मग्गञाणम्पि हि गोत्रभुञाणस्स अनु पच्छा निब्बानदस्सनतो अनुपस्सनाति वुच्‍चति।

    Paṭinissajjanaṃ pahātabbassa tadaṅgavasena vā samucchedavasena vā pariccajanaṃ pariccāgapaṭinissaggo. Tathā sabbupadhīnaṃ paṭinissaggabhūte visaṅkhāre attano nissajjanaṃ tanninnatāya vā tadārammaṇatāya vā tattha pakkhandanaṃ pakkhandanapaṭinissaggo. Tadaṅgavasenāti ettha aniccānupassanā tāva tadaṅgappahānavasena niccasaññaṃ pariccajati, pariccajantī ca tassā tathā appavattiyaṃ ye ‘‘nicca’’nti gahaṇavasena kilesā tammūlakā ca abhisaṅkhārā tadubhayamūlakā ca vipākakkhandhā anāgate uppajjeyyuṃ, te sabbepi appavattikaraṇavasena pariccajati, tathā dukkhasaññādayo. Tenāha – ‘‘vipassanā hi tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajatī’’ti. Saṅkhatadosadassanenāti saṅkhate tebhūmakasaṅkhāragate aniccatādidosadassanena. Niccādibhāvena tabbiparīte. Tanninnatāyāti tadadhimuttatāya. Pakkhandatīti anupavisati anupavisantaṃ viya hoti. Saddhiṃ khandhābhisaṅkhārehi kilese pariccajatīti maggena kilesesu pariccattesu avipākadhammatāpādanena abhisaṅkhārā tammūlakā ca khandhā anuppattirahabhāvena pariccattā nāma hontīti sabbepi te maggo pariccajatīti vuttaṃ. Ubhayanti vipassanāñāṇaṃ maggañāṇañca. Maggañāṇampi hi gotrabhuñāṇassa anu pacchā nibbānadassanato anupassanāti vuccati.

    इदञ्‍च चतुत्थचतुक्‍कं सुद्धविपस्सनावसेनेव वुत्तं, पुरिमानि पन तीणि समथविपस्सनावसेन। एवं चतुन्‍नं चतुक्‍कानं वसेन सोळसवत्थुकाय आनापानस्सतिया भावना वेदितब्बा। एवं सोळसवत्थुवसेन च अयं आनापानस्सति भाविता महप्फला होति महानिसंसाति वेदितब्बा। ‘‘एवं भावितो खो, भिक्खवे, आनापानस्सतिसमाधी’’तिआदिना पन सन्तभावादिवसेन महानिसंसता दस्सिता। वितक्‍कुपच्छेदसमत्थतायपि चस्स महानिसंसता दट्ठब्बा। अयञ्हि सन्तपणीतअसेचनकसुखविहारत्ता समाधिअन्तरायकरानं वितक्‍कानं वसेन इतो चितो च चित्तस्स विधावनं उपच्छिन्दित्वा आनापानारम्मणाभिमुखमेव चित्तं करोति। तेनेव वुत्तं – ‘‘आनापानस्सति भावेतब्बा वितक्‍कुपच्छेदाया’’ति (अ॰ नि॰ ९.१; उदा॰ ३१)। विज्‍जाविमुत्तिपारिपूरिया मूलभावेनपि चस्सा महानिसंसता वेदितब्बा। वुत्तञ्हेतं भगवता –

    Idañca catutthacatukkaṃ suddhavipassanāvaseneva vuttaṃ, purimāni pana tīṇi samathavipassanāvasena. Evaṃ catunnaṃ catukkānaṃ vasena soḷasavatthukāya ānāpānassatiyā bhāvanā veditabbā. Evaṃ soḷasavatthuvasena ca ayaṃ ānāpānassati bhāvitā mahapphalā hoti mahānisaṃsāti veditabbā. ‘‘Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhī’’tiādinā pana santabhāvādivasena mahānisaṃsatā dassitā. Vitakkupacchedasamatthatāyapi cassa mahānisaṃsatā daṭṭhabbā. Ayañhi santapaṇītaasecanakasukhavihārattā samādhiantarāyakarānaṃ vitakkānaṃ vasena ito cito ca cittassa vidhāvanaṃ upacchinditvā ānāpānārammaṇābhimukhameva cittaṃ karoti. Teneva vuttaṃ – ‘‘ānāpānassati bhāvetabbā vitakkupacchedāyā’’ti (a. ni. 9.1; udā. 31). Vijjāvimuttipāripūriyā mūlabhāvenapi cassā mahānisaṃsatā veditabbā. Vuttañhetaṃ bhagavatā –

    ‘‘आनापानस्सति, भिक्खवे, भाविता बहुलीकता चत्तारो सतिपट्ठाने परिपूरेति, चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति, सत्त बोज्झङ्गा भाविता बहुलीकता विज्‍जाविमुत्तिं परिपूरेन्ती’’ति (म॰ नि॰ ३.१४७)।

    ‘‘Ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī’’ti (ma. ni. 3.147).

    अपिच चरिमकानं अस्सासपस्सासानं विदितभावकरणतोपिस्सा महानिसंसता वेदितब्बा। वुत्तञ्हेतं भगवता –

    Apica carimakānaṃ assāsapassāsānaṃ viditabhāvakaraṇatopissā mahānisaṃsatā veditabbā. Vuttañhetaṃ bhagavatā –

    ‘‘एवं भाविताय, राहुल, आनापानस्सतिया एवं बहुलीकताय येपि ते चरिमका अस्सासपस्सासा, तेपि विदिताव निरुज्झन्ति, नो अविदिता’’ति (म॰ नि॰ २.१२१)।

    ‘‘Evaṃ bhāvitāya, rāhula, ānāpānassatiyā evaṃ bahulīkatāya yepi te carimakā assāsapassāsā, tepi viditāva nirujjhanti, no aviditā’’ti (ma. ni. 2.121).

    तत्थ निरोधवसेन तयो चरिमका भवचरिमका झानचरिमका चुतिचरिमकाति। भवेसु हि कामभवे अस्सासपस्सासा पवत्तन्ति, रूपारूपभवेसु न पवत्तन्ति, तस्मा ते भवचरिमका। झानेसु पुरिमे झानत्तये पवत्तन्ति, चतुत्थे नप्पवत्तन्ति, तस्मा ते झानचरिमका। ये पन चुतिचित्तस्स पुरतो सोळसमेन चित्तेन सद्धिं उप्पज्‍जित्वा चुतिचित्तेन सह निरुज्झन्ति, इमे चुतिचरिमका नाम। इमे इध चरिमकाति अधिप्पेता।

    Tattha nirodhavasena tayo carimakā bhavacarimakā jhānacarimakā cuticarimakāti. Bhavesu hi kāmabhave assāsapassāsā pavattanti, rūpārūpabhavesu na pavattanti, tasmā te bhavacarimakā. Jhānesu purime jhānattaye pavattanti, catutthe nappavattanti, tasmā te jhānacarimakā. Ye pana cuticittassa purato soḷasamena cittena saddhiṃ uppajjitvā cuticittena saha nirujjhanti, ime cuticarimakā nāma. Ime idha carimakāti adhippetā.

    इमे किर इमं कम्मट्ठानमनुयुत्तस्स भिक्खुनो पाकटा होन्ति आनापानारम्मणस्स सुट्ठु परिग्गहितत्ता। चुतिचित्तस्स हि पुरतो सोळसमचित्तस्स उप्पादक्खणे उप्पादं आवज्‍जयतो उप्पादोपि नेसं पाकटो होति, ठितिं आवज्‍जयतो ठितिपि नेसं पाकटा होति, भङ्गं आवज्‍जयतो भङ्गोपि नेसं पाकटो होति। इतो अञ्‍ञं कम्मट्ठानं भावेत्वा अरहत्तप्पत्तस्स भिक्खुनो हि आयुअन्तरं परिच्छिन्‍नं वा होति अपरिच्छिन्‍नं वा, इमं पन सोळसवत्थुकं आनापानस्सतिं भावेत्वा अरहत्तप्पत्तस्स आयुअन्तरं परिच्छिन्‍नमेव होति। सो ‘‘एत्तकं दानि मे आयुसङ्खारा पवत्तिस्सन्ति, न इतो पर’’न्ति ञत्वा अत्तनो धम्मताय एव सरीरपटिजग्गननिवासनपारुपनादीनि सब्बकिच्‍चानि कत्वा अक्खीनि निमीलेति कोटपब्बतविहारवासितिस्सत्थेरो विय, महाकरञ्‍जियविहारवासिमहातिस्सत्थेरो विय, देवपुत्तरट्ठे पिण्डपातिकत्थेरो विय, चित्तलपब्बतविहारवासिनो द्वेभातिकत्थेरा विय च।

    Ime kira imaṃ kammaṭṭhānamanuyuttassa bhikkhuno pākaṭā honti ānāpānārammaṇassa suṭṭhu pariggahitattā. Cuticittassa hi purato soḷasamacittassa uppādakkhaṇe uppādaṃ āvajjayato uppādopi nesaṃ pākaṭo hoti, ṭhitiṃ āvajjayato ṭhitipi nesaṃ pākaṭā hoti, bhaṅgaṃ āvajjayato bhaṅgopi nesaṃ pākaṭo hoti. Ito aññaṃ kammaṭṭhānaṃ bhāvetvā arahattappattassa bhikkhuno hi āyuantaraṃ paricchinnaṃ vā hoti aparicchinnaṃ vā, imaṃ pana soḷasavatthukaṃ ānāpānassatiṃ bhāvetvā arahattappattassa āyuantaraṃ paricchinnameva hoti. So ‘‘ettakaṃ dāni me āyusaṅkhārā pavattissanti, na ito para’’nti ñatvā attano dhammatāya eva sarīrapaṭijaggananivāsanapārupanādīni sabbakiccāni katvā akkhīni nimīleti koṭapabbatavihāravāsitissatthero viya, mahākarañjiyavihāravāsimahātissatthero viya, devaputtaraṭṭhe piṇḍapātikatthero viya, cittalapabbatavihāravāsino dvebhātikattherā viya ca.

    तत्रिदं एकवत्थुपरिदीपनं – द्वेभातिकत्थेरानं किरेको पुण्णमुपोसथदिवसे पातिमोक्खं ओसारेत्वा भिक्खुसङ्घपरिवुतो अत्तनो वसनट्ठानं गन्त्वा चङ्कमे ठितो जुण्हपक्खे पदोसवेलायं चन्दालोकेन समन्ततो आसिञ्‍चमानखीरधारं विय गगनतलं रजतपट्टसदिसं वालिकासन्थतञ्‍च भूमिभागं दिस्वा ‘‘रमणीयो वतायं कालो, देसो च मम अज्झासयसदिसो, कीव चिरं नु खो अयं दुक्खभारो वहितब्बो’’ति अत्तनो आयुसङ्खारे उपधारेत्वा भिक्खुसङ्घं आह – ‘‘तुम्हेहि कथं परिनिब्बायन्ता भिक्खू दिट्ठपुब्बा’’ति। तत्र केचि आहंसु – ‘‘अम्हेहि आसने निसिन्‍नकाव परिनिब्बायन्ता दिट्ठपुब्बा’’ति। केचि ‘‘अम्हेहि आकासे पल्‍लङ्कं आभुजित्वा निसिन्‍नका’’ति। थेरो आह – ‘‘अहं दानि वो चङ्कमन्तमेव परिनिब्बायमानं दस्सयिस्सामी’’ति। ततो चङ्कमे तिरियं लेखं कत्वा ‘‘अहं इतो चङ्कमकोटितो परकोटिं गन्त्वा निवत्तमानो इमं लेखं पत्वा परिनिब्बायिस्सामी’’ति वत्वा चङ्कमं ओरुय्ह परभागं गन्त्वा निवत्तमानो एकेन पादेन लेखं अक्‍कन्तक्खणेयेव परिनिब्बायीति।

    Tatridaṃ ekavatthuparidīpanaṃ – dvebhātikattherānaṃ kireko puṇṇamuposathadivase pātimokkhaṃ osāretvā bhikkhusaṅghaparivuto attano vasanaṭṭhānaṃ gantvā caṅkame ṭhito juṇhapakkhe padosavelāyaṃ candālokena samantato āsiñcamānakhīradhāraṃ viya gaganatalaṃ rajatapaṭṭasadisaṃ vālikāsanthatañca bhūmibhāgaṃ disvā ‘‘ramaṇīyo vatāyaṃ kālo, deso ca mama ajjhāsayasadiso, kīva ciraṃ nu kho ayaṃ dukkhabhāro vahitabbo’’ti attano āyusaṅkhāre upadhāretvā bhikkhusaṅghaṃ āha – ‘‘tumhehi kathaṃ parinibbāyantā bhikkhū diṭṭhapubbā’’ti. Tatra keci āhaṃsu – ‘‘amhehi āsane nisinnakāva parinibbāyantā diṭṭhapubbā’’ti. Keci ‘‘amhehi ākāse pallaṅkaṃ ābhujitvā nisinnakā’’ti. Thero āha – ‘‘ahaṃ dāni vo caṅkamantameva parinibbāyamānaṃ dassayissāmī’’ti. Tato caṅkame tiriyaṃ lekhaṃ katvā ‘‘ahaṃ ito caṅkamakoṭito parakoṭiṃ gantvā nivattamāno imaṃ lekhaṃ patvā parinibbāyissāmī’’ti vatvā caṅkamaṃ oruyha parabhāgaṃ gantvā nivattamāno ekena pādena lekhaṃ akkantakkhaṇeyeva parinibbāyīti.

    आनापानस्सतिसमाधिकथावण्णना निट्ठिता।

    Ānāpānassatisamādhikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ततियपाराजिकं • 3. Tatiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. ततियपाराजिकं • 3. Tatiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / आनापानस्सतिसमाधिकथावण्णना • Ānāpānassatisamādhikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / आनापानस्सतिसमाधिकथावण्णना • Ānāpānassatisamādhikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact