Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ३. अनासवकथावण्णना

    3. Anāsavakathāvaṇṇanā

    ३९१. इदानि अनासवकथा नाम होति। तत्थ ये धम्मा अनासवस्स अरहतो, सब्बे ते अनासवाति येसं लद्धि, सेय्यथापि एतरहि उत्तरापथकानं; ते सन्धाय अरहतोति पुच्छा सकवादिस्स, पटिञ्‍ञा इतरस्स। अथ नं अनासवा नाम मग्गादयो, किं तस्स तेयेव उप्पज्‍जन्तीति चोदनत्थं मग्गो फलन्तिआदि आरद्धं। चक्खु अनासवन्ति पुट्ठो तस्स सासवत्ता पटिक्खिपति। दुतियं पुट्ठो अनासवस्सेतन्ति पटिजानाति।

    391. Idāni anāsavakathā nāma hoti. Tattha ye dhammā anāsavassa arahato, sabbe te anāsavāti yesaṃ laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya arahatoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ anāsavā nāma maggādayo, kiṃ tassa teyeva uppajjantīti codanatthaṃ maggo phalantiādi āraddhaṃ. Cakkhu anāsavanti puṭṭho tassa sāsavattā paṭikkhipati. Dutiyaṃ puṭṭho anāsavassetanti paṭijānāti.

    ३९२. चीवरपञ्हे एकोव धम्मो अनासवो सासवो च होतीति लक्खणविरोधभया पटिक्खिपति। दुतियं पुट्ठो अनासवस्स हुत्वा सासवस्स होतीति पटिजानाति। तञ्‍ञेव अनासवन्ति पञ्हाद्वयेपि एसेव नयो। सकवादी पन तञ्‍ञेवाति अनुञ्‍ञातत्ता ‘‘मग्गो अनासवो हुत्वा’’तिआदीहि चोदेति। इमिना उपायेन सब्बत्थ अत्थो वेदितब्बोति।

    392. Cīvarapañhe ekova dhammo anāsavo sāsavo ca hotīti lakkhaṇavirodhabhayā paṭikkhipati. Dutiyaṃ puṭṭho anāsavassa hutvā sāsavassa hotīti paṭijānāti. Taññeva anāsavanti pañhādvayepi eseva nayo. Sakavādī pana taññevāti anuññātattā ‘‘maggo anāsavo hutvā’’tiādīhi codeti. Iminā upāyena sabbattha attho veditabboti.

    अनासवकथावण्णना।

    Anāsavakathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (३५) ३. अनासवकथा • (35) 3. Anāsavakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact