Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आणत्तिकथावण्णना

    Āṇattikathāvaṇṇanā

    १२१. आणत्तिकथायं असम्मोहत्थन्ति यस्मा सङ्केतकम्मनिमित्तकम्मानि करोन्तो एको पुरेभत्तादीसु वा अक्खिनिखणनादीनि वा दिस्वा ‘‘गण्हा’’ति वदति, एको गहेतब्बभण्डनिस्सितं कत्वा ‘‘पुरेभत्तं एवंवण्णसण्ठानं भण्डं गण्हा’’ति वदति, एको ‘‘त्वं इत्थन्‍नामस्स पावद, सो अञ्‍ञस्स पावदतू’’तिआदिना पुग्गलपटिपाटिया च आणापेति, तस्मा कालवसेन किरियावसेन भण्डवसेन पुग्गलवसेन च आणत्ते विसङ्केताविसङ्केतवसेन एतेसु सङ्केतकम्मनिमित्तकम्मेसु असम्मोहत्थं। निमित्तसञ्‍ञं कत्वाति ‘‘ईदिसं नाम भण्ड’’न्ति वण्णसण्ठानादिवसेन गहणस्स निमित्तभूतं सञ्‍ञाणं कत्वा।

    121. Āṇattikathāyaṃ asammohatthanti yasmā saṅketakammanimittakammāni karonto eko purebhattādīsu vā akkhinikhaṇanādīni vā disvā ‘‘gaṇhā’’ti vadati, eko gahetabbabhaṇḍanissitaṃ katvā ‘‘purebhattaṃ evaṃvaṇṇasaṇṭhānaṃ bhaṇḍaṃ gaṇhā’’ti vadati, eko ‘‘tvaṃ itthannāmassa pāvada, so aññassa pāvadatū’’tiādinā puggalapaṭipāṭiyā ca āṇāpeti, tasmā kālavasena kiriyāvasena bhaṇḍavasena puggalavasena ca āṇatte visaṅketāvisaṅketavasena etesu saṅketakammanimittakammesu asammohatthaṃ. Nimittasaññaṃ katvāti ‘‘īdisaṃ nāma bhaṇḍa’’nti vaṇṇasaṇṭhānādivasena gahaṇassa nimittabhūtaṃ saññāṇaṃ katvā.

    यथाधिप्पायं गच्छतीति दुतियो ततियस्स, ततियो चतुत्थस्साति एवं पटिपाटिया चे वदन्तीति वुत्तं होति। सचे पन दुतियो चतुत्थस्स आरोचेति, न यथाधिप्पायं आणत्ति गताति नेवत्थि थुल्‍लच्‍चयं, पठमं वुत्तदुक्‍कटमेव होति। तदेव होतीति भण्डग्गहणं विना केवलं सासनप्पटिग्गहणमत्तस्सेव सिद्धत्ता तदेव थुल्‍लच्‍चयं होति , न दुक्‍कटं नापि पाराजिकन्ति अत्थो। सब्बत्थाति ईदिसेसु सब्बट्ठानेसु।

    Yathādhippāyaṃ gacchatīti dutiyo tatiyassa, tatiyo catutthassāti evaṃ paṭipāṭiyā ce vadantīti vuttaṃ hoti. Sace pana dutiyo catutthassa āroceti, na yathādhippāyaṃ āṇatti gatāti nevatthi thullaccayaṃ, paṭhamaṃ vuttadukkaṭameva hoti. Tadeva hotīti bhaṇḍaggahaṇaṃ vinā kevalaṃ sāsanappaṭiggahaṇamattasseva siddhattā tadeva thullaccayaṃ hoti , na dukkaṭaṃ nāpi pārājikanti attho. Sabbatthāti īdisesu sabbaṭṭhānesu.

    तेसम्पि दुक्‍कटन्ति आरोचनपच्‍चया दुक्‍कटं। पटिग्गहितमत्तेति एत्थ अवस्सं चे पटिग्गण्हाति, ततो पुब्बेव आचरियस्स थुल्‍लच्‍चयं, न पन पटिग्गहितेति दट्ठब्बं। कस्मा पनस्स थुल्‍लच्‍चयन्ति आह – ‘‘महाजनो हि तेन पापे नियोजितो’’ति।

    Tesampi dukkaṭanti ārocanapaccayā dukkaṭaṃ. Paṭiggahitamatteti ettha avassaṃ ce paṭiggaṇhāti, tato pubbeva ācariyassa thullaccayaṃ, na pana paṭiggahiteti daṭṭhabbaṃ. Kasmā panassa thullaccayanti āha – ‘‘mahājano hi tena pāpe niyojito’’ti.

    मूलट्ठस्सेव दुक्‍कटन्ति अयं ताव अट्ठकथानयो, आचरिया पन ‘‘विसङ्केतत्ता एव मूलट्ठस्साति पाळियं अवुत्तत्ता पटिग्गण्हन्तस्सेव तं दुक्‍कटं वुत्तं, इमिनाव हेट्ठा आगतवारेसुपि पटिग्गण्हन्तानं पटिग्गहणे दुक्‍कटं वेदितब्बं, तं पन तत्थ ओकासाभावतो अवत्वा इध वुत्त’’न्ति वदन्ति।

    Mūlaṭṭhasseva dukkaṭanti ayaṃ tāva aṭṭhakathānayo, ācariyā pana ‘‘visaṅketattā eva mūlaṭṭhassāti pāḷiyaṃ avuttattā paṭiggaṇhantasseva taṃ dukkaṭaṃ vuttaṃ, imināva heṭṭhā āgatavāresupi paṭiggaṇhantānaṃ paṭiggahaṇe dukkaṭaṃ veditabbaṃ, taṃ pana tattha okāsābhāvato avatvā idha vutta’’nti vadanti.

    एवं पुन आणत्तियापि दुक्‍कटमेव होतीति पठमं अत्थसाधकत्ताभावतो वुत्तं। आणत्तिक्खणेयेव पाराजिकोति मग्गानन्तरफलं विय अत्थसाधिकाणत्तिचेतनाक्खणेयेव पाराजिको। बधिरतायाति उच्‍चं भणन्तो बधिरताय वा न सावेतीति वुत्तं होति। ‘‘आणत्तो अहं तया’’ति इमस्मिं वारे पुन पटिक्खिपितब्बाभावेन अत्थसाधकत्ताभावतो मूलट्ठस्स नत्थि पाराजिकं। ‘‘पण्णे वा सिलाय वा यत्थ कत्थचि ‘चोरियं कातब्ब’न्ति लिखित्वा ठपिते पाराजिकमेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं। तं पन यस्मा अदिन्‍नादानतो परियायकथाय मुच्‍चति, तस्मा वीमंसित्वा गहेतब्बं। यदि पन ‘‘असुकस्मिं नाम ठाने असुकं नाम भण्डं ठितं, तं अवहरा’’ति पण्णे लिखित्वा कस्सचि पेसेति, सो चे तं भण्डं अवहरति, आणत्तिया अवहटं नाम होतीति युत्तं आणापकस्स पाराजिकं।

    Evaṃ puna āṇattiyāpi dukkaṭameva hotīti paṭhamaṃ atthasādhakattābhāvato vuttaṃ. Āṇattikkhaṇeyeva pārājikoti maggānantaraphalaṃ viya atthasādhikāṇatticetanākkhaṇeyeva pārājiko. Badhiratāyāti uccaṃ bhaṇanto badhiratāya vā na sāvetīti vuttaṃ hoti. ‘‘Āṇatto ahaṃ tayā’’ti imasmiṃ vāre puna paṭikkhipitabbābhāvena atthasādhakattābhāvato mūlaṭṭhassa natthi pārājikaṃ. ‘‘Paṇṇe vā silāya vā yattha katthaci ‘coriyaṃ kātabba’nti likhitvā ṭhapite pārājikamevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Taṃ pana yasmā adinnādānato pariyāyakathāya muccati, tasmā vīmaṃsitvā gahetabbaṃ. Yadi pana ‘‘asukasmiṃ nāma ṭhāne asukaṃ nāma bhaṇḍaṃ ṭhitaṃ, taṃ avaharā’’ti paṇṇe likhitvā kassaci peseti, so ce taṃ bhaṇḍaṃ avaharati, āṇattiyā avahaṭaṃ nāma hotīti yuttaṃ āṇāpakassa pārājikaṃ.

    आणत्तिकथावण्णना निट्ठिता।

    Āṇattikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / आणत्तिकथावण्णना • Āṇattikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact