Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. အန္ဓကာရသုတ္တံ

    6. Andhakārasuttaṃ

    ၁၁၁၆. ‘‘အတ္ထိ, ဘိက္ခဝေ, လောကန္တရိကာ အဃာ အသံဝုတာ အန္ဓကာရာ အန္ဓကာရတိမိသာ, ယတ္ထမိမေသံ စန္ဒိမသူရိယာနံ ဧဝံမဟိဒ္ဓိကာနံ ဧဝံ မဟာနုဘာဝာနံ အာဘာယ နာနုဘောန္တီ’’တိ။

    1116. ‘‘Atthi, bhikkhave, lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthamimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhāya nānubhontī’’ti.

    ဧဝံ ဝုတ္တေ အညတရော ဘိက္ခု ဘဂဝန္တံ ဧတဒဝောစ – ‘‘မဟာ ဝတ သော, ဘန္တေ, အန္ဓကာရော, သုမဟာ ဝတ သော, ဘန္တေ, အန္ဓကာရော! အတ္ထိ နု ခော, ဘန္တေ, ဧတမ္ဟာ အန္ဓကာရာ အညော အန္ဓကာရော မဟန္တတရော စ ဘယာနကတရော စာ’’တိ? ‘‘အတ္ထိ ခော, ဘိက္ခု, ဧတမ္ဟာ အန္ဓကာရာ အညော အန္ဓကာရော မဟန္တတရော စ ဘယာနကတရော စာ’’တိ။

    Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘mahā vata so, bhante, andhakāro, sumahā vata so, bhante, andhakāro! Atthi nu kho, bhante, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā’’ti? ‘‘Atthi kho, bhikkhu, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā’’ti.

    ‘‘ကတမော ပန, ဘန္တေ, ဧတမ္ဟာ အန္ဓကာရာ အညော အန္ဓကာရော မဟန္တတရော စ ဘယာနကတရော စာ’’တိ? ‘‘ယေ ဟိ ကေစိ, ဘိက္ခု, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ‘ဣဒံ ဒုက္ခ’န္တိ ယထာဘူတံ နပ္ပဇာနန္တိ။ပေ.။ ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယထာဘူတံ နပ္ပဇာနန္တိ, တေ ဇာတိသံဝတ္တနိကေသု သင္ခာရေသု အဘိရမန္တိ။ပေ.။ အဘိရတာ။ပေ.။ အဘိသင္ခရောန္တိ။ပေ.။ အဘိသင္ခရိတ္ဝာ ဇာတန္ဓကာရမ္ပိ ပပတန္တိ, ဇရန္ဓကာရမ္ပိ ပပတန္တိ, မရဏန္ဓကာရမ္ပိ ပပတန္တိ, သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသန္ဓကာရမ္ပိ ပပတန္တိ။ တေ န ပရိမုစ္စန္တိ ဇာတိယာ ဇရာယ မရဏေန သောကေဟိ ပရိဒေဝေဟိ ဒုက္ခေဟိ ဒောမနသ္သေဟိ ဥပာယာသေဟိ။ ‘န ပရိမုစ္စန္တိ ဒုက္ခသ္မာ’တိ ဝဒာမိ’’။

    ‘‘Katamo pana, bhante, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā’’ti? ‘‘Ye hi keci, bhikkhu, samaṇā vā brāhmaṇā vā ‘idaṃ dukkha’nti yathābhūtaṃ nappajānanti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te jātisaṃvattanikesu saṅkhāresu abhiramanti…pe… abhiratā…pe… abhisaṅkharonti…pe… abhisaṅkharitvā jātandhakārampi papatanti, jarandhakārampi papatanti, maraṇandhakārampi papatanti, sokaparidevadukkhadomanassupāyāsandhakārampi papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Na parimuccanti dukkhasmā’ti vadāmi’’.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခု, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ‘ဣဒံ ဒုက္ခ’န္တိ ယထာဘူတံ ပဇာနန္တိ။ပေ.။ ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယထာဘူတံ ပဇာနန္တိ, တေ ဇာတိသံဝတ္တနိကေသု သင္ခာရေသု နာဘိရမန္တိ။ပေ.။ အနဘိရတာ။ပေ.။ နာဘိသင္ခရောန္တိ။ပေ.။ အနဘိသင္ခရိတ္ဝာ ဇာတန္ဓကာရမ္ပိ နပ္ပပတန္တိ , ဇရန္ဓကာရမ္ပိ နပ္ပပတန္တိ, မရဏန္ဓကာရမ္ပိ နပ္ပပတန္တိ, သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသန္ဓကာရမ္ပိ နပ္ပပတန္တိ။ တေ ပရိမုစ္စန္တိ ဇာတိယာ ဇရာယ မရဏေန သောကေဟိ ပရိဒေဝေဟိ ဒုက္ခေဟိ ဒောမနသ္သေဟိ ဥပာယာသေဟိ။ ‘ပရိမုစ္စန္တိ ဒုက္ခသ္မာ’တိ ဝဒာမိ’’။

    ‘‘Ye ca kho keci, bhikkhu, samaṇā vā brāhmaṇā vā ‘idaṃ dukkha’nti yathābhūtaṃ pajānanti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti, te jātisaṃvattanikesu saṅkhāresu nābhiramanti…pe… anabhiratā…pe… nābhisaṅkharonti…pe… anabhisaṅkharitvā jātandhakārampi nappapatanti , jarandhakārampi nappapatanti, maraṇandhakārampi nappapatanti, sokaparidevadukkhadomanassupāyāsandhakārampi nappapatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Parimuccanti dukkhasmā’ti vadāmi’’.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ‘ဣဒံ ဒုက္ခ’န္တိ ယောဂော ကရဏီယော။ပေ.။ ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယောဂော ကရဏီယော’’တိ။ ဆဋ္ဌံ။

    ‘‘Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti. Chaṭṭhaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact