Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १५. पन्‍नरसमवग्गो

    15. Pannarasamavaggo

    (१४६) २. अञ्‍ञमञ्‍ञपच्‍चयकथा

    (146) 2. Aññamaññapaccayakathā

    ७१८. अविज्‍जापच्‍चयाव सङ्खारा, न वत्तब्बं – ‘‘सङ्खारपच्‍चयापि अविज्‍जा’’ति? आमन्ता। ननु अविज्‍जा सङ्खारेन सहजाताति? आमन्ता । हञ्‍चि अविज्‍जा सङ्खारेन सहजाता, तेन वत रे वत्तब्बे – ‘‘अविज्‍जापच्‍चयापि सङ्खारा, सङ्खारपच्‍चयापि अविज्‍जा’’ति।

    718. Avijjāpaccayāva saṅkhārā, na vattabbaṃ – ‘‘saṅkhārapaccayāpi avijjā’’ti? Āmantā. Nanu avijjā saṅkhārena sahajātāti? Āmantā . Hañci avijjā saṅkhārena sahajātā, tena vata re vattabbe – ‘‘avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā’’ti.

    तण्हापच्‍चयाव उपादानं, न वत्तब्बं – ‘‘उपादानपच्‍चयापि तण्हा’’ति? आमन्ता। ननु तण्हा उपादानेन सहजाताति? आमन्ता। हञ्‍चि तण्हा उपादानेन सहजाता, तेन वत रे वत्तब्बे – ‘‘तण्हापच्‍चयापि उपादानं, उपादानपच्‍चयापि तण्हा’’ति।

    Taṇhāpaccayāva upādānaṃ, na vattabbaṃ – ‘‘upādānapaccayāpi taṇhā’’ti? Āmantā. Nanu taṇhā upādānena sahajātāti? Āmantā. Hañci taṇhā upādānena sahajātā, tena vata re vattabbe – ‘‘taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhā’’ti.

    ७१९. ‘‘जरामरणपच्‍चया , भिक्खवे, जाति, जातिपच्‍चया भवो’’ति – अत्थेव सुत्तन्तोति ? नत्थि। तेन हि अविज्‍जापच्‍चयाव सङ्खारा, न वत्तब्बं – ‘‘सङ्खारपच्‍चयापि अविज्‍जा’’ति। तण्हापच्‍चयाव उपादानं, न वत्तब्बं – ‘‘उपादानपच्‍चयापि तण्हा’’ति।

    719. ‘‘Jarāmaraṇapaccayā , bhikkhave, jāti, jātipaccayā bhavo’’ti – attheva suttantoti ? Natthi. Tena hi avijjāpaccayāva saṅkhārā, na vattabbaṃ – ‘‘saṅkhārapaccayāpi avijjā’’ti. Taṇhāpaccayāva upādānaṃ, na vattabbaṃ – ‘‘upādānapaccayāpi taṇhā’’ti.

    ‘‘विञ्‍ञाणपच्‍चया, भिक्खवे, नामरूपं, नामरूपपच्‍चयापि विञ्‍ञाण’’न्ति 1 – अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अविज्‍जापच्‍चयापि सङ्खारा, सङ्खारपच्‍चयापि अविज्‍जा; तण्हापच्‍चयापि उपादानं, उपादानपच्‍चयापि तण्हाति।

    ‘‘Viññāṇapaccayā, bhikkhave, nāmarūpaṃ, nāmarūpapaccayāpi viññāṇa’’nti 2 – attheva suttantoti? Āmantā. Tena hi avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā; taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhāti.

    अञ्‍ञमञ्‍ञपच्‍चयकथा निट्ठिता।

    Aññamaññapaccayakathā niṭṭhitā.







    Footnotes:
    1. दी॰ नि॰ २.५८, थोकं पन विसदिसं
    2. dī. ni. 2.58, thokaṃ pana visadisaṃ



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. अञ्‍ञमञ्‍ञपच्‍चयकथावण्णना • 2. Aññamaññapaccayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / २. अञ्‍ञमञ्‍ञपच्‍चयकथावण्णना • 2. Aññamaññapaccayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / २. अञ्‍ञमञ्‍ञपच्‍चयकथावण्णना • 2. Aññamaññapaccayakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact