Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २. दुतियवग्गो

    2. Dutiyavaggo

    (११) २. अञ्‍ञाणकथा

    (11) 2. Aññāṇakathā

    ३१४. अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। अत्थि अरहतो अविज्‍जा अविज्‍जोघो अविज्‍जायोगो अविज्‍जानुसयो अविज्‍जापरियुट्ठानं अविज्‍जासंयोजनं अविज्‍जानीवरणन्ति? न हेवं वत्तब्बे। नत्थि अरहतो अविज्‍जा अविज्‍जोघो अविज्‍जायोगो अविज्‍जानुसयो अविज्‍जापरियुट्ठानं अविज्‍जासंयोजनं अविज्‍जानीवरणन्ति? आमन्ता। हञ्‍चि नत्थि अरहतो अविज्‍जा अविज्‍जोघो अविज्‍जायोगो अविज्‍जानुसयो अविज्‍जापरियुट्ठानं अविज्‍जासंयोजनं अविज्‍जानीवरणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    314. Atthi arahato aññāṇanti? Āmantā. Atthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Na hevaṃ vattabbe. Natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Āmantā. Hañci natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि पुथुज्‍जनस्स अञ्‍ञाणं, अत्थि तस्स अविज्‍जा अविज्‍जोघो अविज्‍जायोगो अविज्‍जानुसयो अविज्‍जापरियुट्ठानं अविज्‍जासंयोजनं अविज्‍जानीवरणन्ति? आमन्ता। अत्थि अरहतो अञ्‍ञाणं, अत्थि तस्स अविज्‍जा अविज्‍जोघो अविज्‍जायोगो अविज्‍जानुसयो अविज्‍जापरियुट्ठानं अविज्‍जासंयोजनं अविज्‍जानीवरणन्ति? न हेवं वत्तब्बे।

    Atthi puthujjanassa aññāṇaṃ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Āmantā. Atthi arahato aññāṇaṃ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Na hevaṃ vattabbe.

    अत्थि अरहतो अञ्‍ञाणं, नत्थि तस्स अविज्‍जा अविज्‍जोघो अविज्‍जायोगो अविज्‍जानुसयो अविज्‍जापरियुट्ठानं अविज्‍जासंयोजनं अविज्‍जानीवरणन्ति ? आमन्ता। अत्थि पुथुज्‍जनस्स अञ्‍ञाणं , नत्थि तस्स अविज्‍जा अविज्‍जोघो अविज्‍जायोगो अविज्‍जानुसयो अविज्‍जापरियुट्ठानं अविज्‍जासंयोजनं अविज्‍जानीवरणन्ति? न हेवं वत्तब्बे।

    Atthi arahato aññāṇaṃ, natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti ? Āmantā. Atthi puthujjanassa aññāṇaṃ , natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Na hevaṃ vattabbe.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। अरहा अञ्‍ञाणपकतो पाणं हनेय्य, अदिन्‍नं आदियेय्य, मुसा भणेय्य, पिसुणं भणेय्य, फरुसं भणेय्य, सम्फं पलपेय्य, सन्धिं छिन्देय्य, निल्‍लोपं हरेय्य, एकागारियं करेय्य, परिपन्थे तिट्ठेय्य, परदारं गच्छेय्य, गामघातं करेय्य, निगमघातं करेय्याति? न हेवं वत्तब्बे।

    Atthi arahato aññāṇanti? Āmantā. Arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya, musā bhaṇeyya, pisuṇaṃ bhaṇeyya, pharusaṃ bhaṇeyya, samphaṃ palapeyya, sandhiṃ chindeyya, nillopaṃ hareyya, ekāgāriyaṃ kareyya, paripanthe tiṭṭheyya, paradāraṃ gaccheyya, gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Na hevaṃ vattabbe.

    अत्थि पुथुज्‍जनस्स अञ्‍ञाणं, पुथुज्‍जनो अञ्‍ञाणपकतो पाणं हनेय्य, अदिन्‍नं आदियेय्य, मुसा भणेय्य…पे॰… गामघातं करेय्य, निगमघातं करेय्याति? आमन्ता। अत्थि अरहतो अञ्‍ञाणं, अरहा अञ्‍ञाणपकतो पाणं हनेय्य, अदिन्‍नं आदियेय्य…पे॰… गामघातं करेय्य, निगमघातं करेय्याति? न हेवं वत्तब्बे।

    Atthi puthujjanassa aññāṇaṃ, puthujjano aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya, musā bhaṇeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Āmantā. Atthi arahato aññāṇaṃ, arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Na hevaṃ vattabbe.

    अत्थि अरहतो अञ्‍ञाणं, न च अरहा अञ्‍ञाणपकतो पाणं हनेय्य, अदिन्‍नं आदियेय्य…पे॰… गामघातं करेय्य, निगमघातं करेय्याति? आमन्ता। अत्थि पुथुज्‍जनस्स अञ्‍ञाणं, न च पुथुज्‍जनो अञ्‍ञाणपकतो पाणं हनेय्य, अदिन्‍नं आदियेय्य…पे॰… गामघातं करेय्य, निगमघातं करेय्याति? न हेवं वत्तब्बे।

    Atthi arahato aññāṇaṃ, na ca arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Āmantā. Atthi puthujjanassa aññāṇaṃ, na ca puthujjano aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Na hevaṃ vattabbe.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। अत्थि अरहतो सत्थरि अञ्‍ञाणं, धम्मे अञ्‍ञाणं, सङ्घे अञ्‍ञाणं, सिक्खाय अञ्‍ञाणं, पुब्बन्ते अञ्‍ञाणं, अपरन्ते अञ्‍ञाणं, पुब्बन्तापरन्ते अञ्‍ञाणं, इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु अञ्‍ञाणन्ति? न हेवं वत्तब्बे।

    Atthi arahato aññāṇanti? Āmantā. Atthi arahato satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ, sikkhāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Na hevaṃ vattabbe.

    नत्थि अरहतो सत्थरि अञ्‍ञाणं, धम्मे अञ्‍ञाणं, सङ्घे अञ्‍ञाणं, सिक्खाय अञ्‍ञाणं, पुब्बन्ते अञ्‍ञाणं, अपरन्ते अञ्‍ञाणं, पुब्बन्तापरन्ते अञ्‍ञाणं, इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु अञ्‍ञाणन्ति? आमन्ता। हञ्‍चि नत्थि अरहतो सत्थरि अञ्‍ञाणं, धम्मे अञ्‍ञाणं, सङ्घे अञ्‍ञाणं…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु अञ्‍ञाणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Natthi arahato satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ, sikkhāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Āmantā. Hañci natthi arahato satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि पुथुज्‍जनस्स अञ्‍ञाणं, अत्थि तस्स सत्थरि अञ्‍ञाणं, धम्मे अञ्‍ञाणं, सङ्घे अञ्‍ञाणं…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु अञ्‍ञाणन्ति ? आमन्ता। अत्थि अरहतो अञ्‍ञाणं, अत्थि तस्स सत्थरि अञ्‍ञाणं, धम्मे अञ्‍ञाणं, सङ्घे अञ्‍ञाणं…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु अञ्‍ञाणन्ति? न हेवं वत्तब्बे।

    Atthi puthujjanassa aññāṇaṃ, atthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti ? Āmantā. Atthi arahato aññāṇaṃ, atthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Na hevaṃ vattabbe.

    अत्थि अरहतो अञ्‍ञाणं, नत्थि तस्स सत्थरि अञ्‍ञाणं, धम्मे अञ्‍ञाणं, सङ्घे अञ्‍ञाणं…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु अञ्‍ञाणन्ति? आमन्ता। अत्थि पुथुज्‍जनस्स अञ्‍ञाणं, नत्थि तस्स सत्थरि अञ्‍ञाणं, धम्मे अञ्‍ञाणं, सङ्घे अञ्‍ञाणं…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु अञ्‍ञाणन्ति? न हेवं वत्तब्बे।

    Atthi arahato aññāṇaṃ, natthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Āmantā. Atthi puthujjanassa aññāṇaṃ, natthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Na hevaṃ vattabbe.

    ३१५. अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु अरहतो रागो पहीनो उच्छिन्‍नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मोति? आमन्ता। हञ्‍चि अरहतो रागो पहीनो उच्छिन्‍नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    315. Atthi arahato aññāṇanti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु अरहतो दोसो पहीनो…पे॰… मोहो पहीनो…पे॰… अनोत्तप्पं पहीनं उच्छिन्‍नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता। हञ्‍चि अरहतो अनोत्तप्पं पहीनं उच्छिन्‍नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Atthi arahato aññāṇanti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु अरहतो रागप्पहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविताति? आमन्ता। हञ्‍चि अरहतो रागप्पहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Atthi arahato aññāṇanti? Āmantā. Nanu arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु अरहतो दोसप्पहानाय…पे॰… मोहप्पहानाय…पे॰… अनोत्तप्पपहानाय मग्गो भावितो …पे॰… बोज्झङ्गा भाविताति? आमन्ता । हञ्‍चि अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Atthi arahato aññāṇanti? Āmantā. Nanu arahato dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito …pe… bojjhaṅgā bhāvitāti? Āmantā . Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतन्ति? आमन्ता। हञ्‍चि अरहा वीतरागो…पे॰… सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Atthi arahato aññāṇanti? Āmantā. Nanu arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo…pe… sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

    ३१६. अत्थि अरहतो अञ्‍ञाणन्ति? सधम्मकुसलस्स अरहतो अत्थि अञ्‍ञाणं, परधम्मकुसलस्स अरहतो नत्थि अञ्‍ञाणन्ति। सधम्मकुसलस्स अरहतो अत्थि अञ्‍ञाणन्ति? आमन्ता। परधम्मकुसलस्स अरहतो अत्थि अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    316. Atthi arahato aññāṇanti? Sadhammakusalassa arahato atthi aññāṇaṃ, paradhammakusalassa arahato natthi aññāṇanti. Sadhammakusalassa arahato atthi aññāṇanti? Āmantā. Paradhammakusalassa arahato atthi aññāṇanti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो नत्थि अञ्‍ञाणन्ति? आमन्ता। सधम्मकुसलस्स अरहतो नत्थि अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato natthi aññāṇanti? Āmantā. Sadhammakusalassa arahato natthi aññāṇanti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स अञ्‍ञाणन्ति? आमन्ता। परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalassa arahato rāgo pahīno, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलस्स अरहतो दोसो पहीनो…पे॰… मोहो पहीनो…पे॰… अनोत्तप्पं पहीनं, अत्थि तस्स अञ्‍ञाणन्ति? आमन्ता। परधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, अत्थि तस्स अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato anottappaṃ pahīnaṃ, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता, अत्थि तस्स अञ्‍ञाणन्ति? आमन्ता। परधम्मकुसलस्स अरहतो रागप्पहानाय बोज्झङ्गा भाविता, अत्थि तस्स अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato rāgappahānāya bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलस्स अरहतो दोसप्पहानाय…पे॰… मोहप्पहानाय…पे॰… अनोत्तप्पपहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता, अत्थि तस्स अञ्‍ञाणन्ति? आमन्ता। परधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, अत्थि तस्स अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalassa arahato dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स अञ्‍ञाणन्ति? आमन्ता। परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa aññāṇanti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स अञ्‍ञाणन्ति? आमन्ता। सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato rāgo pahīno, natthi tassa aññāṇanti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो दोसो पहीनो…पे॰… मोहो पहीनो…पे॰… अनोत्तप्पं पहीनं, नत्थि तस्स अञ्‍ञाणन्ति? आमन्ता। सधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, नत्थि तस्स अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, natthi tassa aññāṇanti? Āmantā. Sadhammakusalassa arahato anottappaṃ pahīnaṃ, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता…पे॰… दोसप्पहानाय मोहप्पहानाय…पे॰… अनोत्तप्पपहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता, नत्थि तस्स अञ्‍ञाणन्ति? आमन्ता। सधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नत्थि तस्स अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, natthi tassa aññāṇanti? Āmantā. Sadhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स अञ्‍ञाणन्ति? आमन्ता । सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो …पे॰… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स अञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa aññāṇanti? Āmantā . Sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe… sacchikātabbaṃ sacchikataṃ, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

    ३१७. अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘जानतोहं 1, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो। किञ्‍च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो, इति वेदना…पे॰… इति सञ्‍ञा… इति सङ्खारा… इति विञ्‍ञाणं, इति विञ्‍ञाणस्स समुदयो, इति विञ्‍ञाणस्स अत्थङ्गमो’ति – एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति 2। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    317. Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ 3, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā…pe… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti 4. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो। किञ्‍च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इदं दुक्ख’न्ति – भिक्खवे, जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खसमुदयो’ति – जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खनिरोधो’ति – जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति – जानतो पस्सतो आसवानं खयो होति। एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति 5। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Idaṃ dukkha’nti – bhikkhave, jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhasamudayo’ti – jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhanirodho’ti – jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti – jānato passato āsavānaṃ khayo hoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti 6. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय, सब्बञ्‍च खो, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति 7! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti 8! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु वुत्तं भगवता –

    Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘सहावस्स दस्सनसम्पदाय,

    ‘‘Sahāvassa dassanasampadāya,

    तयस्सु धम्मा जहिता भवन्ति।

    Tayassu dhammā jahitā bhavanti;

    सक्‍कायदिट्ठी विचिकिच्छितञ्‍च,

    Sakkāyadiṭṭhī vicikicchitañca,

    सीलब्बतं वापि यदत्थि किञ्‍चि।

    Sīlabbataṃ vāpi yadatthi kiñci;

    चतूहपायेहि च विप्पमुत्तो,

    Catūhapāyehi ca vippamutto,

    छच्‍चाभिठानानि अभब्ब कातु’’न्ति॥

    Chaccābhiṭhānāni abhabba kātu’’nti.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

    अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्‍चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्‍कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

    न वत्तब्बं – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति? आमन्ता। ननु अरहा इत्थिपुरिसानं नामगोत्तं न जानेय्य, मग्गामग्गं न जानेय्य, तिणकट्ठवनप्पतीनं नामं न जानेय्याति? आमन्ता। हञ्‍चि अरहा इत्थिपुरिसानं नामगोत्तं न जानेय्य, मग्गामग्गं न जानेय्य, तिणकट्ठवनप्पतीनं नामं न जानेय्य, तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्‍ञाण’’न्ति।

    Na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti? Āmantā. Nanu arahā itthipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti? Āmantā. Hañci arahā itthipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyya, tena vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

    अरहा इत्थिपुरिसानं नामगोत्तं न जानेय्य, मग्गामग्गं न जानेय्य, तिणकट्ठवनप्पतीनं नामं न जानेय्याति, अत्थि अरहतो अञ्‍ञाणन्ति? आमन्ता। अरहा सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा न जानेय्याति? न हेवं वत्तब्बे…पे॰…।

    Arahā itthipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti, atthi arahato aññāṇanti? Āmantā. Arahā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā na jāneyyāti? Na hevaṃ vattabbe…pe….

    अञ्‍ञाणकथा निट्ठिता।

    Aññāṇakathā niṭṭhitā.







    Footnotes:
    1. जानताहं (सी॰), जानत्वाहं (स्या॰ पी॰ क॰)
    2. सं॰ नि॰ ३.१०१; इतिवु॰ १०२; सं॰ नि॰ ५.१०९५
    3. jānatāhaṃ (sī.), jānatvāhaṃ (syā. pī. ka.)
    4. saṃ. ni. 3.101; itivu. 102; saṃ. ni. 5.1095
    5. सं॰ नि॰ ५.१०९५
    6. saṃ. ni. 5.1095
    7. सं॰ नि॰ ४.२६; इतिवु॰ ७ इतिवुत्तकेपि
    8. saṃ. ni. 4.26; itivu. 7 itivuttakepi



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २-३-४. अञ्‍ञाणादिकथावण्णना • 2-3-4. Aññāṇādikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact