Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. अञ्‍ञवादकसिक्खापदवण्णना

    2. Aññavādakasikkhāpadavaṇṇanā

    ९४-९८. दुतिये अञ्‍ञं वचनन्ति यं चोदकेन चुदितकस्स दोसविभावनवचनं वुत्तं, तं ततो अञ्‍ञेनेव वचनेन पटिचरति। अथ वा अञ्‍ञेनञ्‍ञं पटिचरतीति अञ्‍ञेन कारणेन अञ्‍ञं कारणं पटिचरतीति एवमेत्थ अत्थो वेदितब्बो, यं चोदकेन चुदितकस्स दोसविभावनकारणं वुत्तं, ततो अञ्‍ञेन चोदनाय अमूलकभावदीपकेन कारणेन पटिचरतीति वुत्तं होति। पटिचरतीति च पटिच्छादनवसेन चरति, पवत्ततीति अत्थो। पटिच्छादनत्थो एव वा चरति-सद्दो अनेकत्थत्ता धातूनं। तेनाह ‘‘पटिच्छादेती’’ति। को आपन्‍नोतिआदिना पाळियं चोदनं अविस्सज्‍जेत्वा विक्खेपापज्‍जनवसेन अञ्‍ञेन अञ्‍ञं पटिचरणं दस्सितं। अपरम्पि पन चोदनं विस्सज्‍जेत्वा बहिद्धा कथाअपनामवसेन पवत्तं पाळिमुत्तकं अञ्‍ञेनञ्‍ञं पटिचरणं वेदितब्बं। ‘‘इत्थन्‍नामं आपत्तिं आपन्‍नोसी’’ति पुट्ठो ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ‘‘ततो राजगहं गतोम्ही’’ति वत्वा ‘‘राजगहं वा याहि ब्राह्मणगहं वा, आपत्तिं आपन्‍नोसी’’ति वुत्ते ‘‘तत्थ मे सूकरमंसं लद्ध’’न्तिआदीनि वत्वाव कथं बहिद्धा विक्खिपन्तोपि हि ‘‘अञ्‍ञेनञ्‍ञं पटिचरति’’च्‍चेव सङ्खं गच्छति।

    94-98. Dutiye aññaṃ vacananti yaṃ codakena cuditakassa dosavibhāvanavacanaṃ vuttaṃ, taṃ tato aññeneva vacanena paṭicarati. Atha vā aññenaññaṃ paṭicaratīti aññena kāraṇena aññaṃ kāraṇaṃ paṭicaratīti evamettha attho veditabbo, yaṃ codakena cuditakassa dosavibhāvanakāraṇaṃ vuttaṃ, tato aññena codanāya amūlakabhāvadīpakena kāraṇena paṭicaratīti vuttaṃ hoti. Paṭicaratīti ca paṭicchādanavasena carati, pavattatīti attho. Paṭicchādanattho eva vā carati-saddo anekatthattā dhātūnaṃ. Tenāha ‘‘paṭicchādetī’’ti. Ko āpannotiādinā pāḷiyaṃ codanaṃ avissajjetvā vikkhepāpajjanavasena aññena aññaṃ paṭicaraṇaṃ dassitaṃ. Aparampi pana codanaṃ vissajjetvā bahiddhā kathāapanāmavasena pavattaṃ pāḷimuttakaṃ aññenaññaṃ paṭicaraṇaṃ veditabbaṃ. ‘‘Itthannāmaṃ āpattiṃ āpannosī’’ti puṭṭho ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte ‘‘tato rājagahaṃ gatomhī’’ti vatvā ‘‘rājagahaṃ vā yāhi brāhmaṇagahaṃ vā, āpattiṃ āpannosī’’ti vutte ‘‘tattha me sūkaramaṃsaṃ laddha’’ntiādīni vatvāva kathaṃ bahiddhā vikkhipantopi hi ‘‘aññenaññaṃ paṭicarati’’cceva saṅkhaṃ gacchati.

    यदेतं अञ्‍ञेन अञ्‍ञं पटिचरणवसेन पवत्तवचनं, तदेव पुच्छितमत्थं ठपेत्वा अञ्‍ञं वदतीति अञ्‍ञवादकन्ति आह ‘‘अञ्‍ञेनञ्‍ञं पटिचरणस्सेतं नाम’’न्ति। तुण्हीभूतस्सेतं नामन्ति तुण्हीभावस्सेतं नामं, अयमेव वा पाठो। अञ्‍ञवादकं आरोपेतूति अञ्‍ञवादककम्मं आरोपेतु, अञ्‍ञवादकत्तं वा इदानि करियमानेन कम्मेन आरोपेतूति अत्थो। विहेसकं आरोपेतूति एत्थापि विहेसककम्मं विहेसकभावं वा आरोपेतूति एवमत्थो दट्ठब्बो।

    Yadetaṃ aññena aññaṃ paṭicaraṇavasena pavattavacanaṃ, tadeva pucchitamatthaṃ ṭhapetvā aññaṃ vadatīti aññavādakanti āha ‘‘aññenaññaṃ paṭicaraṇassetaṃ nāma’’nti. Tuṇhībhūtassetaṃ nāmanti tuṇhībhāvassetaṃ nāmaṃ, ayameva vā pāṭho. Aññavādakaṃ āropetūti aññavādakakammaṃ āropetu, aññavādakattaṃ vā idāni kariyamānena kammena āropetūti attho. Vihesakaṃ āropetūti etthāpi vihesakakammaṃ vihesakabhāvaṃ vā āropetūti evamattho daṭṭhabbo.

    अनारोपिते अञ्‍ञवादके वुत्तदुक्‍कटं पाळियं आगतअञ्‍ञेनञ्‍ञंपटिचरणवसेन युज्‍जति । अट्ठकथायं आगतेन पन पाळिमुत्तकअञ्‍ञेनञ्‍ञंपटिचरणवसेन अनारोपिते अञ्‍ञवादके मुसावादेन पाचित्तियं, आरोपिते इमिनाव पाचित्तियन्ति वेदितब्बं। केचि पन ‘‘आरोपिते अञ्‍ञवादके मुसावादेन इमिना च पाचित्तियद्वयं होती’’ति वदन्ति, तं वीमंसित्वा गहेतब्बं। या सा आदिकम्मिकस्स अनापत्ति वुत्ता, सापि पाळियं आगतअञ्‍ञेनञ्‍ञंपटिचरणवसेन वुत्ताति दट्ठब्बा, इमिना सिक्खापदेन अनापत्तिदस्सनत्थं वा। सेसं उत्तानमेव। धम्मकम्मेन आरोपितता, आपत्तिया वा वत्थुना वा अनुयुञ्‍जियमानता, छादेतुकामताय अञ्‍ञेनञ्‍ञं पटिचरणं वा तुण्हीभावो वाति इमानि पनेत्थ तीणि अङ्गानि।

    Anāropite aññavādake vuttadukkaṭaṃ pāḷiyaṃ āgataaññenaññaṃpaṭicaraṇavasena yujjati . Aṭṭhakathāyaṃ āgatena pana pāḷimuttakaaññenaññaṃpaṭicaraṇavasena anāropite aññavādake musāvādena pācittiyaṃ, āropite imināva pācittiyanti veditabbaṃ. Keci pana ‘‘āropite aññavādake musāvādena iminā ca pācittiyadvayaṃ hotī’’ti vadanti, taṃ vīmaṃsitvā gahetabbaṃ. Yā sā ādikammikassa anāpatti vuttā, sāpi pāḷiyaṃ āgataaññenaññaṃpaṭicaraṇavasena vuttāti daṭṭhabbā, iminā sikkhāpadena anāpattidassanatthaṃ vā. Sesaṃ uttānameva. Dhammakammena āropitatā, āpattiyā vā vatthunā vā anuyuñjiyamānatā, chādetukāmatāya aññenaññaṃ paṭicaraṇaṃ vā tuṇhībhāvo vāti imāni panettha tīṇi aṅgāni.

    अञ्‍ञवादकसिक्खापदवण्णना निट्ठिता।

    Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. भूतगामवग्गो • 2. Bhūtagāmavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. अञ्‍ञवादकसिक्खापदवण्णना • 2. Aññavādakasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / २. अञ्‍ञवादकसिक्खापदवण्णना • 2. Aññavādakasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. अञ्‍ञवादकसिक्खापदवण्णना • 2. Aññavādakasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २. अञ्‍ञवादकसिक्खापदं • 2. Aññavādakasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact