Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १४. चुद्दसमवग्गो

    14. Cuddasamavaggo

    (१४०) ५. अञ्‍ञो अनुसयोतिकथा

    (140) 5. Añño anusayotikathā

    ७००. अञ्‍ञो कामरागानुसयो अञ्‍ञं कामरागपरियुट्ठानन्ति? आमन्ता। अञ्‍ञो कामरागो अञ्‍ञं कामरागपरियुट्ठानन्ति ? न हेवं वत्तब्बे…पे॰… स्वेव कामरागो तं कामरागपरियुट्ठानन्ति? आमन्ता। स्वेव कामरागानुसयो तं कामरागपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰…।

    700. Añño kāmarāgānusayo aññaṃ kāmarāgapariyuṭṭhānanti? Āmantā. Añño kāmarāgo aññaṃ kāmarāgapariyuṭṭhānanti ? Na hevaṃ vattabbe…pe… sveva kāmarāgo taṃ kāmarāgapariyuṭṭhānanti? Āmantā. Sveva kāmarāgānusayo taṃ kāmarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

    अञ्‍ञो पटिघानुसयो अञ्‍ञं पटिघपरियुट्ठानन्ति? आमन्ता। अञ्‍ञं पटिघं अञ्‍ञं पटिघपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰… तञ्‍ञेव पटिघं तं पटिघपरियुट्ठानन्ति? आमन्ता। स्वेव पटिघानुसयो तं पटिघपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰…।

    Añño paṭighānusayo aññaṃ paṭighapariyuṭṭhānanti? Āmantā. Aññaṃ paṭighaṃ aññaṃ paṭighapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… taññeva paṭighaṃ taṃ paṭighapariyuṭṭhānanti? Āmantā. Sveva paṭighānusayo taṃ paṭighapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

    अञ्‍ञो मानानुसयो अञ्‍ञं मानपरियुट्ठानन्ति? आमन्ता। अञ्‍ञो मानो अञ्‍ञं मानपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰… स्वेव मानो तं मानपरियुट्ठानन्ति? आमन्ता। स्वेव मानानुसयो तं मानपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰…।

    Añño mānānusayo aññaṃ mānapariyuṭṭhānanti? Āmantā. Añño māno aññaṃ mānapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sveva māno taṃ mānapariyuṭṭhānanti? Āmantā. Sveva mānānusayo taṃ mānapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

    अञ्‍ञो दिट्ठानुसयो अञ्‍ञं दिट्ठिपरियुट्ठानन्ति? आमन्ता। अञ्‍ञा दिट्ठि अञ्‍ञं दिट्ठिपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰… साव दिट्ठि तं दिट्ठिपरियुट्ठानन्ति? आमन्ता। स्वेव दिट्ठानुसयो तं दिट्ठिपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰…।

    Añño diṭṭhānusayo aññaṃ diṭṭhipariyuṭṭhānanti? Āmantā. Aññā diṭṭhi aññaṃ diṭṭhipariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva diṭṭhi taṃ diṭṭhipariyuṭṭhānanti? Āmantā. Sveva diṭṭhānusayo taṃ diṭṭhipariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

    अञ्‍ञो विचिकिच्छानुसयो अञ्‍ञं विचिकिच्छापरियुट्ठानन्ति? आमन्ता। अञ्‍ञा विचिकिच्छा अञ्‍ञं विचिकिच्छापरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰… साव विचिकिच्छा तं विचिकिच्छापरियुट्ठानन्ति? आमन्ता। स्वेव विचिकिच्छानुसयो तं विचिकिच्छापरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰…।

    Añño vicikicchānusayo aññaṃ vicikicchāpariyuṭṭhānanti? Āmantā. Aññā vicikicchā aññaṃ vicikicchāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva vicikicchā taṃ vicikicchāpariyuṭṭhānanti? Āmantā. Sveva vicikicchānusayo taṃ vicikicchāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

    अञ्‍ञो भवरागानुसयो अञ्‍ञं भवरागपरियुट्ठानन्ति? आमन्ता। अञ्‍ञो भवरागो अञ्‍ञं भवरागपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰… स्वेव भवरागो तं भवरागपरियुट्ठानन्ति? आमन्ता। स्वेव भवरागानुसयो तं भवरागपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰…।

    Añño bhavarāgānusayo aññaṃ bhavarāgapariyuṭṭhānanti? Āmantā. Añño bhavarāgo aññaṃ bhavarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sveva bhavarāgo taṃ bhavarāgapariyuṭṭhānanti? Āmantā. Sveva bhavarāgānusayo taṃ bhavarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

    अञ्‍ञो अविज्‍जानुसयो अञ्‍ञं अविज्‍जापरियुट्ठानन्ति? आमन्ता। अञ्‍ञा अविज्‍जा अञ्‍ञं अविज्‍जापरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰… साव अविज्‍जा तं अविज्‍जापरियुट्ठानन्ति? आमन्ता। स्वेव अविज्‍जानुसयो तं अविज्‍जापरियुट्ठानन्ति? न हेवं वत्तब्बे…पे॰…।

    Añño avijjānusayo aññaṃ avijjāpariyuṭṭhānanti? Āmantā. Aññā avijjā aññaṃ avijjāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva avijjā taṃ avijjāpariyuṭṭhānanti? Āmantā. Sveva avijjānusayo taṃ avijjāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

    ७०१. न वत्तब्बं – ‘‘अञ्‍ञो अनुसयो अञ्‍ञं परियुट्ठान’’न्ति? आमन्ता । पुथुज्‍जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सानुसयो’’ति वत्तब्बोति? आमन्ता। ‘‘परियुट्ठितो’’ति वत्तब्बोति? न हेवं वत्तब्बे। तेन हि अञ्‍ञो अनुसयो अञ्‍ञं परियुट्ठानन्ति। पुथुज्‍जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सरागो’’ति वत्तब्बोति? आमन्ता। ‘‘परियुट्ठितो’’ति वत्तब्बोति? न हेवं वत्तब्बे। तेन हि अञ्‍ञो रागो अञ्‍ञं परियुट्ठानन्ति।

    701. Na vattabbaṃ – ‘‘añño anusayo aññaṃ pariyuṭṭhāna’’nti? Āmantā . Puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabboti? Āmantā. ‘‘Pariyuṭṭhito’’ti vattabboti? Na hevaṃ vattabbe. Tena hi añño anusayo aññaṃ pariyuṭṭhānanti. Puthujjano kusalābyākate citte vattamāne ‘‘sarāgo’’ti vattabboti? Āmantā. ‘‘Pariyuṭṭhito’’ti vattabboti? Na hevaṃ vattabbe. Tena hi añño rāgo aññaṃ pariyuṭṭhānanti.

    अञ्‍ञो अनुसयोतिकथा निट्ठिता।

    Añño anusayotikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. अञ्‍ञो अनुसयोतिकथावण्णना • 5. Añño anusayotikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. अञ्‍ञोअनुसयोतिकथावण्णना • 5. Aññoanusayotikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. अञ्‍ञोअनुसयोतिकथावण्णना • 5. Aññoanusayotikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact