Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अनुपज्झायकादिवत्थुकथावण्णना

    Anupajjhāyakādivatthukathāvaṇṇanā

    ११७. सिक्खापदं अपञ्‍ञत्तं होतीति इधेव पञ्‍ञत्तं सिक्खापदं सन्धाय वुत्तं। उपज्झं अग्गाहापेत्वाति ‘‘उपज्झायो मे, भन्ते, होही’’ति एवं उपज्झं अग्गाहापेत्वा। कम्मवाचाय पन उपज्झायकित्तनं कतंयेवाति दट्ठब्बं। अञ्‍ञथा ‘‘पुग्गलं न परामसती’’ति वुत्तकम्मविपत्तिसम्भवतो कम्मं कुप्पेय्य, तेनेव ‘‘उपज्झायं अकित्तेत्वा’’ति अवत्वा ‘‘उपज्झं अग्गाहापेत्वा’’इच्‍चेव वुत्तं। यथा च अपरिपुण्णपत्तचीवरस्स उपसम्पादनकाले कम्मवाचाय ‘‘परिपुण्णस्स पत्तचीवर’’न्ति असन्तवत्थुं कित्तेत्वा कम्मवाचाय कतायपि उपसम्पदा रुहति, एवं ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति असन्तं पुग्गलं कित्तेत्वा केवलं सन्तपदनीहारेन कम्मवाचाय कताय उपसम्पदा रुहतियेवाति दट्ठब्बं। तेनेवाह ‘‘कम्मं पन न कुप्पती’’ति। ‘‘न, भिक्खवे, अनुपज्झायको उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्‍कटस्सा’’ति एत्तकमेव वत्वा ‘‘सो च पुग्गलो अनुपसम्पन्‍नो’’ति अवुत्तत्ता कम्मविपत्तिलक्खणस्स च असम्भवतो ‘‘तं न गहेतब्ब’’न्ति वुत्तं। ‘‘पञ्‍चवग्गकरणञ्‍चे, भिक्खवे, कम्मं पण्डकपञ्‍चमो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिवचनतो (महाव॰ ३९०) पण्डकादीनम्पि उभतोब्यञ्‍जनकपरियन्तानं गणपूरकभावेयेव कम्मं कुप्पति, न अञ्‍ञथाति आह ‘‘उभतोब्यञ्‍जनकुपज्झायपरियोसानेसुपि एसेव नयो’’ति।

    117.Sikkhāpadaṃapaññattaṃ hotīti idheva paññattaṃ sikkhāpadaṃ sandhāya vuttaṃ. Upajjhaṃ aggāhāpetvāti ‘‘upajjhāyo me, bhante, hohī’’ti evaṃ upajjhaṃ aggāhāpetvā. Kammavācāya pana upajjhāyakittanaṃ kataṃyevāti daṭṭhabbaṃ. Aññathā ‘‘puggalaṃ na parāmasatī’’ti vuttakammavipattisambhavato kammaṃ kuppeyya, teneva ‘‘upajjhāyaṃ akittetvā’’ti avatvā ‘‘upajjhaṃ aggāhāpetvā’’icceva vuttaṃ. Yathā ca aparipuṇṇapattacīvarassa upasampādanakāle kammavācāya ‘‘paripuṇṇassa pattacīvara’’nti asantavatthuṃ kittetvā kammavācāya katāyapi upasampadā ruhati, evaṃ ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa upasampadāpekkho’’ti asantaṃ puggalaṃ kittetvā kevalaṃ santapadanīhārena kammavācāya katāya upasampadā ruhatiyevāti daṭṭhabbaṃ. Tenevāha ‘‘kammaṃ pana na kuppatī’’ti. ‘‘Na, bhikkhave, anupajjhāyako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti ettakameva vatvā ‘‘so ca puggalo anupasampanno’’ti avuttattā kammavipattilakkhaṇassa ca asambhavato ‘‘taṃ na gahetabba’’nti vuttaṃ. ‘‘Pañcavaggakaraṇañce, bhikkhave, kammaṃ paṇḍakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādivacanato (mahāva. 390) paṇḍakādīnampi ubhatobyañjanakapariyantānaṃ gaṇapūrakabhāveyeva kammaṃ kuppati, na aññathāti āha ‘‘ubhatobyañjanakupajjhāyapariyosānesupi eseva nayo’’ti.

    अनुपज्झायकादिवत्थुकथावण्णना निट्ठिता।

    Anupajjhāyakādivatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ५५. अनुपज्झायकादिवत्थूनि • 55. Anupajjhāyakādivatthūni

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अनुपज्झायकादिवत्थुकथा • Anupajjhāyakādivatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अनुपज्झायकादिवत्थुकथावण्णना • Anupajjhāyakādivatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अनुपज्झायकादिवत्थुकथावण्णना • Anupajjhāyakādivatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५५. अनुपज्झायकादिवत्थुकथा • 55. Anupajjhāyakādivatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact