Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २. दुतियवग्गो

    2. Dutiyavaggo

    (१८) ९. अनुपुब्बाभिसमयकथा

    (18) 9. Anupubbābhisamayakathā

    ३३९. अनुपुब्बाभिसमयोति ? आमन्ता। अनुपुब्बेन सोतापत्तिमग्गं भावेतीति? न हेवं वत्तब्बे। अनुपुब्बेन सोतापत्तिमग्गं भावेतीति? आमन्ता। अनुपुब्बेन सोतापत्तिफलं सच्छिकरोतीति? न हेवं वत्तब्बे।

    339. Anupubbābhisamayoti ? Āmantā. Anupubbena sotāpattimaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena sotāpattimaggaṃ bhāvetīti? Āmantā. Anupubbena sotāpattiphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

    अनुपुब्बाभिसमयोति? आमन्ता। अनुपुब्बेन सकदागामिमग्गं भावेतीति? न हेवं वत्तब्बे। अनुपुब्बेन सकदागामिमग्गं भावेतीति? आमन्ता। अनुपुब्बेन सकदागामिफलं सच्छिकरोतीति? न हेवं वत्तब्बे।

    Anupubbābhisamayoti? Āmantā. Anupubbena sakadāgāmimaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena sakadāgāmimaggaṃ bhāvetīti? Āmantā. Anupubbena sakadāgāmiphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

    अनुपुब्बाभिसमयोति? आमन्ता। अनुपुब्बेन अनागामिमग्गं भावेतीति? न हेवं वत्तब्बे। अनुपुब्बेन अनागामिमग्गं भावेतीति? आमन्ता। अनुपुब्बेन अनागामिफलं सच्छिकरोतीति? न हेवं वत्तब्बे।

    Anupubbābhisamayoti? Āmantā. Anupubbena anāgāmimaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena anāgāmimaggaṃ bhāvetīti? Āmantā. Anupubbena anāgāmiphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

    अनुपुब्बाभिसमयोति ? आमन्ता। अनुपुब्बेन अरहत्तमग्गं भावेतीति? न हेवं वत्तब्बे। अनुपुब्बेन अरहत्तमग्गं भावेतीति? आमन्ता। अनुपुब्बेन अरहत्तफलं सच्छिकरोतीति? न हेवं वत्तब्बे।

    Anupubbābhisamayoti ? Āmantā. Anupubbena arahattamaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena arahattamaggaṃ bhāvetīti? Āmantā. Anupubbena arahattaphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

    ३४०. सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खदस्सनेन किं जहतीति? सक्‍कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, तदेकट्ठे च किलेसे चतुभागं जहतीति। चतुभागं सोतापन्‍नो, चतुभागं न सोतापन्‍नो, चतुभागं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं सत्तक्खत्तुपरमो कोलङ्कोलो एकबीजी बुद्धे अवेच्‍चप्पसादेन समन्‍नागतो, धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्‍नागतो चतुभागं न अरियकन्तेहि सीलेहि समन्‍नागतोति? न हेवं वत्तब्बे।

    340. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sotāpanno, catubhāgaṃ na sotāpanno, catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato catubhāgaṃ na ariyakantehi sīlehi samannāgatoti? Na hevaṃ vattabbe.

    समुदयदस्सनेन…पे॰… निरोधदस्सनेन…पे॰… मग्गदस्सनेन किं जहतीति? सक्‍कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, तदेकट्ठे च किलेसे चतुभागं जहतीति। चतुभागं सोतापन्‍नो, चतुभागं न सोतापन्‍नो, चतुभागं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं सत्तक्खत्तुपरमो कोलङ्कोलो एकबीजी बुद्धे अवेच्‍चप्पसादेन समन्‍नागतो, धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्‍नागतो, चतुभागं न अरियकन्तेहि सीलेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Samudayadassanena…pe… nirodhadassanena…pe… maggadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sotāpanno, catubhāgaṃ na sotāpanno, catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato, catubhāgaṃ na ariyakantehi sīlehi samannāgatoti? Na hevaṃ vattabbe…pe….

    ३४१. सकदागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खदस्सनेन किं जहतीति? ओळारिकं कामरागं, ओळारिकं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति। चतुभागं सकदागामी, चतुभागं न सकदागामी, चतुभागं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰… समुदयदस्सनेन…पे॰… निरोधदस्सनेन…पे॰… मग्गदस्सनेन किं जहतीति? ओळारिकं कामरागं, ओळारिकं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति। चतुभागं सकदागामी, चतुभागं न सकदागामी, चतुभागं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति , कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰…।

    341. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sakadāgāmī, catubhāgaṃ na sakadāgāmī, catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe… samudayadassanena…pe… nirodhadassanena…pe… maggadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sakadāgāmī, catubhāgaṃ na sakadāgāmī, catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati , kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

    ३४२. अनागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खदस्सनेन किं जहतीति? अणुसहगतं कामरागं, अणुसहगतं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति। चतुभागं अनागामी, चतुभागं न अनागामी, चतुभागं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं अन्तरापरिनिब्बायी…पे॰… उपहच्‍चपरिनिब्बायी… असङ्खारपरिनिब्बायी… ससङ्खारपरिनिब्बायी… उद्धंसोतो अकनिट्ठगामी, चतुभागं न उद्धंसोतो न अकनिट्ठगामीति? न हेवं वत्तब्बे…पे॰…।

    342. Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ, aṇusahagataṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ anāgāmī, catubhāgaṃ na anāgāmī, catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ antarāparinibbāyī…pe… upahaccaparinibbāyī… asaṅkhāraparinibbāyī… sasaṅkhāraparinibbāyī… uddhaṃsoto akaniṭṭhagāmī, catubhāgaṃ na uddhaṃsoto na akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

    समुदयदस्सनेन…पे॰… निरोधदस्सनेन…पे॰… मग्गदस्सनेन किं जहतीति? अणुसहगतं कामरागं, अणुसहगतं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति। चतुभागं अनागामी, चतुभागं न अनागामी, चतुभागं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं अन्तरापरिनिब्बायी…पे॰… उपहच्‍चपरिनिब्बायी… असङ्खारपरिनिब्बायी… ससङ्खारपरिनिब्बायी… उद्धंसोतो अकनिट्ठगामी, चतुभागं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे॰…।

    Samudayadassanena…pe… nirodhadassanena…pe… maggadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ, aṇusahagataṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ anāgāmī, catubhāgaṃ na anāgāmī, catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ antarāparinibbāyī…pe… upahaccaparinibbāyī… asaṅkhāraparinibbāyī… sasaṅkhāraparinibbāyī… uddhaṃsoto akaniṭṭhagāmī, catubhāgaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

    ३४३. अरहत्तसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खदस्सनेन किं जहतीति? रूपरागं, अरूपरागं, मानं, उद्धच्‍चं, अविज्‍जं, तदेकट्ठे च किलेसे चतुभागं जहतीति। चतुभागं अरहा, चतुभागं न अरहा, चतुभागं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं वीतरागो…पे॰… वीतदोसो… वीतमोहो…पे॰… कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्‍नद्धजो पन्‍नभारो विसञ्‍ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्‍ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्‍ञेय्यं अभिञ्‍ञातं, परिञ्‍ञेय्यं परिञ्‍ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं…पे॰… सच्छिकातब्बं सच्छिकतं, चतुभागं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे॰…।

    343. Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Rūparāgaṃ, arūparāgaṃ, mānaṃ, uddhaccaṃ, avijjaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ arahā, catubhāgaṃ na arahā, catubhāgaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ vītarāgo…pe… vītadoso… vītamoho…pe… katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ…pe… sacchikātabbaṃ sacchikataṃ, catubhāgaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

    समुदयदस्सनेन … निरोधदस्सनेन… मग्गदस्सनेन किं जहतीति? रूपरागं, अरूपरागं, मानं, उद्धच्‍चं, अविज्‍जं, तदेकट्ठे च किलेसे चतुभागं जहतीति। चतुभागं अरहा, चतुभागं न अरहा, चतुभागं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं वीतरागो… वीतदोसो… वीतमोहो… कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्‍नद्धजो पन्‍नभारो विसञ्‍ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्‍ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्‍ञेय्यं अभिञ्‍ञातं, परिञ्‍ञेय्यं परिञ्‍ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं…पे॰… सच्छिकातब्बं सच्छिकतं, चतुभागं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Samudayadassanena … nirodhadassanena… maggadassanena kiṃ jahatīti? Rūparāgaṃ, arūparāgaṃ, mānaṃ, uddhaccaṃ, avijjaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ arahā, catubhāgaṃ na arahā, catubhāgaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ vītarāgo… vītadoso… vītamoho… katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ…pe… sacchikātabbaṃ sacchikataṃ, catubhāgaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

    ३४४. सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खं दक्खन्तो पटिपन्‍नकोति वत्तब्बोति? आमन्ता। दुक्खे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे। समुदयं दक्खन्तो…पे॰… निरोधं दक्खन्तो पटिपन्‍नकोति वत्तब्बोति? आमन्ता । निरोधे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे।

    344. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabboti? Āmantā. Dukkhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe. Samudayaṃ dakkhanto…pe… nirodhaṃ dakkhanto paṭipannakoti vattabboti? Āmantā . Nirodhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe.

    सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो मग्गं दक्खन्तो पटिपन्‍नकोति वत्तब्बो, मग्गे दिट्ठे फले ठितोति वत्तब्बोति? आमन्ता। दुक्खं दक्खन्तो पटिपन्‍नकोति वत्तब्बो, दुक्खे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे…पे॰… मग्गं दक्खन्तो पटिपन्‍नकोति वत्तब्बो, मग्गे दिट्ठे फले ठितोति वत्तब्बोति? आमन्ता। समुदयं दक्खन्तो…पे॰… निरोधं दक्खन्तो पटिपन्‍नकोति वत्तब्बो, निरोधे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे…पे॰…।

    Sotāpattiphalasacchikiriyāya paṭipanno puggalo maggaṃ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe phale ṭhitoti vattabboti? Āmantā. Dukkhaṃ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe…pe… maggaṃ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe phale ṭhitoti vattabboti? Āmantā. Samudayaṃ dakkhanto…pe… nirodhaṃ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe…pe….

    सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खं दक्खन्तो पटिपन्‍नकोति वत्तब्बो, दुक्खे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता। मग्गं दक्खन्तो पटिपन्‍नकोति वत्तब्बो, मग्गे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? न हेवं वत्तब्बे…पे॰… समुदयं दक्खन्तो… निरोधं दक्खन्तो पटिपन्‍नकोति वत्तब्बो, निरोधे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता। मग्गं दक्खन्तो ‘‘पटिपन्‍नको’’ति वत्तब्बो, मग्गे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? न हेवं वत्तब्बे…पे॰…।

    Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Maggaṃ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Na hevaṃ vattabbe…pe… samudayaṃ dakkhanto… nirodhaṃ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Maggaṃ dakkhanto ‘‘paṭipannako’’ti vattabbo, magge diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Na hevaṃ vattabbe…pe….

    1 सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खं दक्खन्तो पटिपन्‍नकोति वत्तब्बो, दुक्खे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता। निरत्थियं दुक्खदस्सनन्ति? न हेवं वत्तब्बे…पे॰… समुदयं दक्खन्तो…पे॰… निरोधं दक्खन्तो पटिपन्‍नकोति वत्तब्बो, निरोधे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता। निरत्थियं निरोधदस्सनन्ति? न हेवं वत्तब्बे…पे॰…।

    2 Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Niratthiyaṃ dukkhadassananti? Na hevaṃ vattabbe…pe… samudayaṃ dakkhanto…pe… nirodhaṃ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Niratthiyaṃ nirodhadassananti? Na hevaṃ vattabbe…pe….

    ३४५. 3 दुक्खे दिट्ठे चत्तारि सच्‍चानि दिट्ठानि होन्तीति? आमन्ता। दुक्खसच्‍चं चत्तारि सच्‍चानीति? न हेवं वत्तब्बे…पे॰…।

    345. 4 Dukkhe diṭṭhe cattāri saccāni diṭṭhāni hontīti? Āmantā. Dukkhasaccaṃ cattāri saccānīti? Na hevaṃ vattabbe…pe….

    5 रूपक्खन्धे अनिच्‍चतो दिट्ठे पञ्‍चक्खन्धा अनिच्‍चतो दिट्ठा होन्तीति? आमन्ता। रूपक्खन्धो पञ्‍चक्खन्धाति? न हेवं वत्तब्बे…पे॰…।

    6 Rūpakkhandhe aniccato diṭṭhe pañcakkhandhā aniccato diṭṭhā hontīti? Āmantā. Rūpakkhandho pañcakkhandhāti? Na hevaṃ vattabbe…pe….

    7 चक्खायतने अनिच्‍चतो दिट्ठे द्वादसायतनानि अनिच्‍चतो दिट्ठानि होन्तीति? आमन्ता। चक्खायतनं द्वादसायतनानीति? न हेवं वत्तब्बे…पे॰…।

    8 Cakkhāyatane aniccato diṭṭhe dvādasāyatanāni aniccato diṭṭhāni hontīti? Āmantā. Cakkhāyatanaṃ dvādasāyatanānīti? Na hevaṃ vattabbe…pe….

    9 चक्खुधातुया अनिच्‍चतो दिट्ठाय अट्ठारस धातुयो अनिच्‍चतो दिट्ठा होन्तीति? आमन्ता। चक्खुधातु अट्ठारस धातुयोति? न हेवं वत्तब्बे…पे॰…।

    10 Cakkhudhātuyā aniccato diṭṭhāya aṭṭhārasa dhātuyo aniccato diṭṭhā hontīti? Āmantā. Cakkhudhātu aṭṭhārasa dhātuyoti? Na hevaṃ vattabbe…pe….

    11 चक्खुन्द्रिये अनिच्‍चतो दिट्ठे बावीसतिन्द्रियानि अनिच्‍चतो दिट्ठानि होन्तीति? आमन्ता। चक्खुन्द्रियं बावीसतिन्द्रियानीति? न हेवं वत्तब्बे…पे॰…।

    12 Cakkhundriye aniccato diṭṭhe bāvīsatindriyāni aniccato diṭṭhāni hontīti? Āmantā. Cakkhundriyaṃ bāvīsatindriyānīti? Na hevaṃ vattabbe…pe….

    13 चतूहि ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता। चत्तारि सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे॰… अट्ठहि ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता । अट्ठ सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे॰… द्वादसहि ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता। द्वादस सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे॰… चतुचत्तारीसाय ञाणेहि सोतापत्तिफलं सच्छिकरोतीति ? आमन्ता। चतुचत्तारीसं सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे॰… सत्तसत्ततिया ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता। सत्तसत्तति सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे॰…।

    14 Catūhi ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Cattāri sotāpattiphalānīti? Na hevaṃ vattabbe…pe… aṭṭhahi ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā . Aṭṭha sotāpattiphalānīti? Na hevaṃ vattabbe…pe… dvādasahi ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Dvādasa sotāpattiphalānīti? Na hevaṃ vattabbe…pe… catucattārīsāya ñāṇehi sotāpattiphalaṃ sacchikarotīti ? Āmantā. Catucattārīsaṃ sotāpattiphalānīti? Na hevaṃ vattabbe…pe… sattasattatiyā ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Sattasattati sotāpattiphalānīti? Na hevaṃ vattabbe…pe….

    ३४६. न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्‍नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो; एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्‍ञापटिवेधो’’ति 15। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अनुपुब्बाभिसमयोति।

    346. Na vattabbaṃ – ‘‘anupubbābhisamayo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; evameva kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho’’ti 16. Attheva suttantoti? Āmantā. Tena hi anupubbābhisamayoti.

    न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति? आमन्ता। ननु वुत्तं भगवता –

    Na vattabbaṃ – ‘‘anupubbābhisamayo’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे।

    ‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

    कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति 17

    Kammāro rajatasseva, niddhame malamattano’’ti 18.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अनुपुब्बाभिसमयोति।

    Attheva suttantoti? Āmantā. Tena hi anupubbābhisamayoti.

    अनुपुब्बाभिसमयोति ? आमन्ता। नन्वायस्मा गवम्पति थेरो भिक्खू एतदवोच – ‘‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘यो, भिक्खवे, दुक्खं पस्सति दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति; यो दुक्खसमुदयं पस्सति दुक्खम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति; यो दुक्खनिरोधं पस्सति दुक्खम्पि सो पस्सति, दुक्खसमुदयम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति; यो दुक्खनिरोधगामिनिं पटिपदं पस्सति दुक्खम्पि सो पस्सति, दुक्खसमुदयम्पि पस्सति, दुक्खनिरोधम्पि पस्सती’’’ति 19! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति।

    Anupubbābhisamayoti ? Āmantā. Nanvāyasmā gavampati thero bhikkhū etadavoca – ‘‘sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ‘yo, bhikkhave, dukkhaṃ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati; yo dukkhasamudayaṃ passati dukkhampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati; yo dukkhanirodhaṃ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhagāminiṃ paṭipadampi passati; yo dukkhanirodhagāminiṃ paṭipadaṃ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhampi passatī’’’ti 20! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anupubbābhisamayo’’ti.

    अनुपुब्बाभिसमयोति ? आमन्ता। ननु वुत्तं भगवता –

    Anupubbābhisamayoti ? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘सहावस्स दस्सनसम्पदाय,

    ‘‘Sahāvassa dassanasampadāya,

    तयस्सु धम्मा जहिता भवन्ति।

    Tayassu dhammā jahitā bhavanti;

    सक्‍कायदिट्ठी विचिकिच्छितञ्‍च,

    Sakkāyadiṭṭhī vicikicchitañca,

    सीलब्बतं वापि यदत्थि किञ्‍चि।

    Sīlabbataṃ vāpi yadatthi kiñci;

    चतूहपायेहि च विप्पमुत्तो,

    Catūhapāyehi ca vippamutto,

    छच्‍चाभिठानानि अभब्ब कातु’’न्ति॥

    Chaccābhiṭhānāni abhabba kātu’’nti.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति॥

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anupubbābhisamayo’’ti.

    अनुपुब्बाभिसमयोति? आमन्ता। ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्‍चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्‍कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति।

    Anupubbābhisamayoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anupubbābhisamayo’’ti.

    अनुपुब्बाभिसमयकथा निट्ठिता।

    Anupubbābhisamayakathā niṭṭhitā.







    Footnotes:
    1. सकवादीपुच्छालक्खणं
    2. sakavādīpucchālakkhaṇaṃ
    3. परवादीपुच्छालक्खणं
    4. paravādīpucchālakkhaṇaṃ
    5. सकवादीपुच्छालक्खणं
    6. sakavādīpucchālakkhaṇaṃ
    7. सकवादीपुच्छालक्खणं
    8. sakavādīpucchālakkhaṇaṃ
    9. सकवादीपुच्छालक्खणं
    10. sakavādīpucchālakkhaṇaṃ
    11. सकवादीपुच्छालक्खणं
    12. sakavādīpucchālakkhaṇaṃ
    13. सकवादीपुच्छालक्खणं
    14. sakavādīpucchālakkhaṇaṃ
    15. चूळव॰ ३८५; अ॰ नि॰ ८.२०; उदा॰ ४५ उदाने च
    16. cūḷava. 385; a. ni. 8.20; udā. 45 udāne ca
    17. ध॰ प॰ २३९ धम्मपदे
    18. dha. pa. 239 dhammapade
    19. सं॰ नि॰ ५.११००
    20. saṃ. ni. 5.1100



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. अनुपुब्बाभिसमयकथावण्णना • 9. Anupubbābhisamayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. अनुपुब्बाभिसमयकथावण्णना • 9. Anupubbābhisamayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. अनुपुब्बाभिसमयकथावण्णना • 9. Anupubbābhisamayakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact