Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. အနုပုဗ္ဗဝိဟာရသမာပတ္တိသုတ္တံ

    2. Anupubbavihārasamāpattisuttaṃ

    ၃၃. ‘‘နဝယိမာ, ဘိက္ခဝေ 1, အနုပုဗ္ဗဝိဟာရသမာပတ္တိယော ဒေသေသ္သာမိ, တံ သုဏာထ။ပေ.။ ကတမာ စ, ဘိက္ခဝေ, နဝ အနုပုဗ္ဗဝိဟာရသမာပတ္တိယော? ယတ္ထ ကာမာ နိရုဇ္ဈန္တိ, ယေ စ ကာမေ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ, ‘အဒ္ဓာ တေ အာယသ္မန္တော နိစ္ဆာတာ နိဗ္ဗုတာ တိဏ္ဏာ ပာရင္ဂတာ တဒင္ဂေနာ’တိ ဝဒာမိ။ ‘ကတ္ထ ကာမာ နိရုဇ္ဈန္တိ, ကေ စ ကာမေ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ – အဟမေတံ န ဇာနာမိ အဟမေတံ န ပသ္သာမီ’တိ, ဣတိ ယော ဧဝံ ဝဒေယ္ယ, သော ဧဝမသ္သ ဝစနီယော – ‘ဣဓာဝုသော , ဘိက္ခု ဝိဝိစ္စေဝ ကာမေဟိ ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရံ ဝိဝေကဇံ ပီတိသုခံ ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဧတ္ထ ကာမာ နိရုဇ္ဈန္တိ, တေ စ ကာမေ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တီ’တိ။ အဒ္ဓာ, ဘိက္ခဝေ, အသဌော အမာယာဝီ ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒေယ္ယ အနုမောဒေယ္ယ; ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒိတ္ဝာ အနုမောဒိတ္ဝာ နမသ္သမာနော ပဉ္ဇလိကော ပယိရုပာသေယ္ယ။

    33. ‘‘Navayimā, bhikkhave 2, anupubbavihārasamāpattiyo desessāmi, taṃ suṇātha…pe… katamā ca, bhikkhave, nava anupubbavihārasamāpattiyo? Yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso , bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

    ‘‘ယတ္ထ ဝိတက္ကဝိစာရာ နိရုဇ္ဈန္တိ, ယေ စ ဝိတက္ကဝိစာရေ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ, ‘အဒ္ဓာ တေ အာယသ္မန္တော နိစ္ဆာတာ နိဗ္ဗုတာ တိဏ္ဏာ ပာရင္ဂတာ တဒင္ဂေနာ’တိ ဝဒာမိ။ ‘ကတ္ထ ဝိတက္ကဝိစာရာ နိရုဇ္ဈန္တိ, ကေ စ ဝိတက္ကဝိစာရေ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ – အဟမေတံ န ဇာနာမိ အဟမေတံ န ပသ္သာမီ’တိ, ဣတိ ယော ဧဝံ ဝဒေယ္ယ, သော ဧဝမသ္သ ဝစနီယော – ‘ဣဓာဝုသော, ဘိက္ခု ဝိတက္ကဝိစာရာနံ ဝူပသမာ။ပေ.။ ဒုတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ; ဧတ္ထ ဝိတက္ကဝိစာရာ နိရုဇ္ဈန္တိ, တေ စ ဝိတက္ကဝိစာရေ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တီ’တိ။ အဒ္ဓာ, ဘိက္ခဝေ, အသဌော အမာယာဝီ ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒေယ္ယ အနုမောဒေယ္ယ; ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒိတ္ဝာ အနုမောဒိတ္ဝာ နမသ္သမာနော ပဉ္ဇလိကော ပယိရုပာသေယ္ယ။

    ‘‘Yattha vitakkavicārā nirujjhanti, ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha vitakkavicārā nirujjhanti, ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati; ettha vitakkavicārā nirujjhanti, te ca vitakkavicāre nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

    ‘‘ယတ္ထ ပီတိ နိရုဇ္ဈတိ, ယေ စ ပီတိံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ, ‘အဒ္ဓာ တေ အာယသ္မန္တော နိစ္ဆာတာ နိဗ္ဗုတာ တိဏ္ဏာ ပာရင္ဂတာ တဒင္ဂေနာ’တိ ဝဒာမိ။ ‘ကတ္ထ ပီတိ နိရုဇ္ဈတိ, ကေ စ ပီတိံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ – အဟမေတံ န ဇာနာမိ အဟမေတံ န ပသ္သာမီ’တိ, ဣတိ ယော ဧဝံ ဝဒေယ္ယ, သော ဧဝမသ္သ ဝစနီယော – ‘ဣဓာဝုသော, ဘိက္ခု ပီတိယာ စ ဝိရာဂာ။ပေ.။ တတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ; ဧတ္ထ ပီတိ နိရုဇ္ဈတိ, တေ စ ပီတိံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တီ’တိ။ အဒ္ဓာ, ဘိက္ခဝေ, အသဌော အမာယာဝီ ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒေယ္ယ အနုမောဒေယ္ယ; ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒိတ္ဝာ အနုမောဒိတ္ဝာ နမသ္သမာနော ပဉ္ဇလိကော ပယိရုပာသေယ္ယ။

    ‘‘Yattha pīti nirujjhati, ye ca pītiṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha pīti nirujjhati, ke ca pītiṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati; ettha pīti nirujjhati, te ca pītiṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

    ‘‘ယတ္ထ ဥပေက္ခာသုခံ နိရုဇ္ဈတိ, ယေ စ ဥပေက္ခာသုခံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ, ‘အဒ္ဓာ တေ အာယသ္မန္တော နိစ္ဆာတာ နိဗ္ဗုတာ တိဏ္ဏာ ပာရင္ဂတာ တဒင္ဂေနာ’တိ ဝဒာမိ။ ‘ကတ္ထ ဥပေက္ခာသုခံ နိရုဇ္ဈတိ, ကေ စ ဥပေက္ခာသုခံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ – အဟမေတံ န ဇာနာမိ အဟမေတံ န ပသ္သာမီ’တိ, ဣတိ ယော ဧဝံ ဝဒေယ္ယ, သော ဧဝမသ္သ ဝစနီယော – ‘ဣဓာဝုသော, ဘိက္ခု သုခသ္သ စ ပဟာနာ။ပေ.။ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ; ဧတ္ထ ဥပေက္ခာသုခံ နိရုဇ္ဈတိ, တေ စ ဥပေက္ခာသုခံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တီ’တိ။ အဒ္ဓာ, ဘိက္ခဝေ, အသဌော အမာယာဝီ ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒေယ္ယ အနုမောဒေယ္ယ; ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒိတ္ဝာ အနုမောဒိတ္ဝာ နမသ္သမာနော ပဉ္ဇလိကော ပယိရုပာသေယ္ယ။

    ‘‘Yattha upekkhāsukhaṃ nirujjhati, ye ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha upekkhāsukhaṃ nirujjhati, ke ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati; ettha upekkhāsukhaṃ nirujjhati, te ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

    ‘‘ယတ္ထ ရူပသညာ နိရုဇ္ဈတိ, ယေ စ ရူပသညံ 3 နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ, ‘အဒ္ဓာ တေ အာယသ္မန္တော နိစ္ဆာတာ နိဗ္ဗုတာ တိဏ္ဏာ ပာရင္ဂတာ တဒင္ဂေနာ’တိ ဝဒာမိ။ ‘ကတ္ထ ရူပသညာ နိရုဇ္ဈတိ , ကေ စ ရူပသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ – အဟမေတံ န ဇာနာမိ အဟမေတံ န ပသ္သာမီ’တိ, ဣတိ ယော ဧဝံ ဝဒေယ္ယ, သော ဧဝမသ္သ ဝစနီယော – ‘ဣဓာဝုသော, ဘိက္ခု သဗ္ဗသော ရူပသညာနံ သမတိက္ကမာ ပဋိဃသညာနံ အတ္ထင္ဂမာ နာနတ္တသညာနံ အမနသိကာရာ အနန္တော အာကာသောတိ အာကာသာနဉ္စာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဧတ္ထ ရူပသညာ နိရုဇ္ဈတိ, တေ စ ရူပသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တီ’တိ။ အဒ္ဓာ, ဘိက္ခဝေ, အသဌော အမာယာဝီ ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒေယ္ယ အနုမောဒေယ္ယ; ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒိတ္ဝာ အနုမောဒိတ္ဝာ နမသ္သမာနော ပဉ္ဇလိကော ပယိရုပာသေယ္ယ။

    ‘‘Yattha rūpasaññā nirujjhati, ye ca rūpasaññaṃ 4 nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha rūpasaññā nirujjhati , ke ca rūpasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ettha rūpasaññā nirujjhati, te ca rūpasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

    ‘‘ယတ္ထ အာကာသာနဉ္စာယတနသညာ နိရုဇ္ဈတိ, ယေ စ အာကာသာနဉ္စာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ, ‘အဒ္ဓာ တေ အာယသ္မန္တော နိစ္ဆာတာ နိဗ္ဗုတာ တိဏ္ဏာ ပာရင္ဂတာ တဒင္ဂေနာ’တိ ဝဒာမိ။ ‘ကတ္ထ အာကာသာနဉ္စာယတနသညာ နိရုဇ္ဈတိ, ကေ စ အာကာသာနဉ္စာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ – အဟမေတံ န ဇာနာမိ အဟမေတံ န ပသ္သာမီ’တိ, ဣတိ ယော ဧဝံ ဝဒေယ္ယ, သော ဧဝမသ္သ ဝစနီယော – ‘ဣဓာဝုသော, ဘိက္ခု သဗ္ဗသော အာကာသာနဉ္စာယတနံ သမတိက္ကမ္မ အနန္တံ ဝိညာဏန္တိ ဝိညာဏဉ္စာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဧတ္ထ အာကာသာနဉ္စာယတနသညာ နိရုဇ္ဈတိ, တေ စ အာကာသာနဉ္စာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တီ’တိ။ အဒ္ဓာ, ဘိက္ခဝေ, အသဌော အမာယာဝီ ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒေယ္ယ အနုမောဒေယ္ယ; ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒိတ္ဝာ အနုမောဒိတ္ဝာ နမသ္သမာနော ပဉ္ဇလိကော ပယိရုပာသေယ္ယ။

    ‘‘Yattha ākāsānañcāyatanasaññā nirujjhati, ye ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha ākāsānañcāyatanasaññā nirujjhati, ke ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ettha ākāsānañcāyatanasaññā nirujjhati, te ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

    ‘‘ယတ္ထ ဝိညာဏဉ္စာယတနသညာ နိရုဇ္ဈတိ, ယေ စ ဝိညာဏဉ္စာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ, ‘အဒ္ဓာ တေ အာယသ္မန္တော နိစ္ဆာတာ နိဗ္ဗုတာ တိဏ္ဏာ ပာရင္ဂတာ တဒင္ဂေနာ’တိ ဝဒာမိ။ ‘ကတ္ထ ဝိညာဏဉ္စာယတနသညာ နိရုဇ္ဈတိ, ကေ စ ဝိညာဏဉ္စာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ – အဟမေတံ န ဇာနာမိ အဟမေတံ န ပသ္သာမီ’တိ, ဣတိ ယော ဧဝံ ဝဒေယ္ယ, သော ဧဝမသ္သ ဝစနီယော – ‘ဣဓာဝုသော, ဘိက္ခု သဗ္ဗသော ဝိညာဏဉ္စာယတနံ သမတိက္ကမ္မ နတ္ထိ ကိဉ္စီတိ အာကိဉ္စညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဧတ္ထ ဝိညာဏဉ္စာယတနသညာ နိရုဇ္ဈတိ, တေ စ ဝိညာဏဉ္စာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တီ’တိ။ အဒ္ဓာ, ဘိက္ခဝေ, အသဌော အမာယာဝီ ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒေယ္ယ အနုမောဒေယ္ယ ; ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒိတ္ဝာ အနုမောဒိတ္ဝာ နမသ္သမာနော ပဉ္ဇလိကော ပယိရုပာသေယ္ယ။

    ‘‘Yattha viññāṇañcāyatanasaññā nirujjhati, ye ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha viññāṇañcāyatanasaññā nirujjhati, ke ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ettha viññāṇañcāyatanasaññā nirujjhati, te ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya ; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

    ‘‘ယတ္ထ အာကိဉ္စညာယတနသညာ နိရုဇ္ဈတိ, ယေ စ အာကိဉ္စညာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ, ‘အဒ္ဓာ တေ အာယသ္မန္တော နိစ္ဆာတာ နိဗ္ဗုတာ တိဏ္ဏာ ပာရင္ဂတာ တဒင္ဂေနာ’တိ ဝဒာမိ။ ‘ကတ္ထ အာကိဉ္စညာယတနသညာ နိရုဇ္ဈတိ, ကေ စ အာကိဉ္စညာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ – အဟမေတံ န ဇာနာမိ အဟမေတံ န ပသ္သာမီ’တိ, ဣတိ ယော ဧဝံ ဝဒေယ္ယ, သော ဧဝမသ္သ ဝစနီယော – ‘ဣဓာဝုသော, ဘိက္ခု သဗ္ဗသော အာကိဉ္စညာယတနံ သမတိက္ကမ္မ နေဝသညာနာသညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဧတ္ထ အာကိဉ္စညာယတနသညာ နိရုဇ္ဈတိ, တေ စ အာကိဉ္စညာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တီ’တိ။ အဒ္ဓာ, ဘိက္ခဝေ, အသဌော အမာယာဝီ ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒေယ္ယ အနုမောဒေယ္ယ; ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒိတ္ဝာ အနုမောဒိတ္ဝာ နမသ္သမာနော ပဉ္ဇလိကော ပယိရုပာသေယ္ယ။

    ‘‘Yattha ākiñcaññāyatanasaññā nirujjhati, ye ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha ākiñcaññāyatanasaññā nirujjhati, ke ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettha ākiñcaññāyatanasaññā nirujjhati, te ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

    ‘‘ယတ္ထ နေဝသညာနာသညာယတနသညာ နိရုဇ္ဈတိ, ယေ စ နေဝသညာနာသညာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ, ‘အဒ္ဓာ တေ အာယသ္မန္တော နိစ္ဆာတာ နိဗ္ဗုတာ တိဏ္ဏာ ပာရင္ဂတာ တဒင္ဂေနာ’တိ ဝဒာမိ။ ‘ကတ္ထ နေဝသညာနာသညာယတနသညာ နိရုဇ္ဈတိ, ကေ စ နေဝသညာနာသညာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တိ – အဟမေတံ န ဇာနာမိ အဟမေတံ န ပသ္သာမီ’တိ, ဣတိ ယော ဧဝံ ဝဒေယ္ယ, သော ဧဝမသ္သ ဝစနီယော – ‘ဣဓာဝုသော, ဘိက္ခု သဗ္ဗသော နေဝသညာနာသညာယတနံ သမတိက္ကမ္မ သညာဝေဒယိတနိရောဓံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဧတ္ထ နေဝသညာနာသညာယတနသညာ နိရုဇ္ဈတိ, တေ စ နေဝသညာနာသညာယတနသညံ နိရောဓေတ္ဝာ နိရောဓေတ္ဝာ ဝိဟရန္တီ’တိ။ အဒ္ဓာ, ဘိက္ခဝေ, အသဌော အမာယာဝီ ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒေယ္ယ အနုမောဒေယ္ယ; ‘သာဓူ’တိ ဘာသိတံ အဘိနန္ဒိတ္ဝာ အနုမောဒိတ္ဝာ နမသ္သမာနော ပဉ္ဇလိကော ပယိရုပာသေယ္ယ။ ဣမာ ခော, ဘိက္ခဝေ, နဝ အနုပုဗ္ဗဝိဟာရသမာပတ္တိယော’’တိ။ ဒုတိယံ။

    ‘‘Yattha nevasaññānāsaññāyatanasaññā nirujjhati, ye ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha nevasaññānāsaññāyatanasaññā nirujjhati, ke ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ettha nevasaññānāsaññāyatanasaññā nirujjhati, te ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. Imā kho, bhikkhave, nava anupubbavihārasamāpattiyo’’ti. Dutiyaṃ.







    Footnotes:
    1. နဝ ဘိက္ခဝေ (?)
    2. nava bhikkhave (?)
    3. ယတ္ထ ရူပသညာ နိရုဇ္ဈန္တိ, ယေ စ ရူပသညာ (သီ. သ္ယာ. ပီ.)
    4. yattha rūpasaññā nirujjhanti, ye ca rūpasaññā (sī. syā. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁-၂. အနုပုဗ္ဗဝိဟာရသုတ္တာဒိဝဏ္ဏနာ • 1-2. Anupubbavihārasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၂-၃. အနုပုဗ္ဗဝိဟာရသမာပတ္တိသုတ္တာဒိဝဏ္ဏနာ • 2-3. Anupubbavihārasamāpattisuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact