Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. ဣဒ္ဓိပာဒသံယုတ္တံ

    7. Iddhipādasaṃyuttaṃ

    ၁. စာပာလဝဂ္ဂော

    1. Cāpālavaggo

    ၁. အပာရသုတ္တံ

    1. Apārasuttaṃ

    ၈၁၃. ‘‘စတ္တာရောမေ ဘိက္ခဝေ, ဣဒ္ဓိပာဒာ ဘာဝိတာ ဗဟုလီကတာ အပာရာ ပာရံ ဂမနာယ သံဝတ္တန္တိ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, စိတ္တသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ။ ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော ဣဒ္ဓိပာဒာ ဘာဝိတာ ဗဟုလီကတာ အပာရာ ပာရံ ဂမနာယ သံဝတ္တန္တီ’’တိ။ ပဌမံ။

    813. ‘‘Cattārome bhikkhave, iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantī’’ti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. အပာရသုတ္တဝဏ္ဏနာ • 1. Apārasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. အပာရသုတ္တဝဏ္ဏနာ • 1. Apārasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact