Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २३. तेवीसतिमवग्गो

    23. Tevīsatimavaggo

    (२२६) ९. अपरिनिप्फन्‍नकथा

    (226) 9. Aparinipphannakathā

    ९१७. रूपं अपरिनिप्फन्‍नन्ति? आमन्ता। रूपं न अनिच्‍चं न सङ्खतं न पटिच्‍चसमुप्पन्‍नं न खयधम्मं न वयधम्मं न विरागधम्मं न निरोधधम्मं न विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु रूपं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता। हञ्‍चि रूपं अनिच्‍चं सङ्खतं…पे॰… विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘रूपं अपरिनिप्फन्‍न’’न्ति।

    917. Rūpaṃ aparinipphannanti? Āmantā. Rūpaṃ na aniccaṃ na saṅkhataṃ na paṭiccasamuppannaṃ na khayadhammaṃ na vayadhammaṃ na virāgadhammaṃ na nirodhadhammaṃ na vipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Hañci rūpaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘rūpaṃ aparinipphanna’’nti.

    दुक्खञ्‍ञेव परिनिप्फन्‍नन्ति? आमन्ता। ननु यदनिच्‍चं तं दुक्खं 1 वुत्तं भगवता – ‘‘रूपं अनिच्‍च’’न्ति? आमन्ता। हञ्‍चि यदनिच्‍चं तं दुक्खं वुत्तं भगवता – ‘‘रूपं अनिच्‍चं’’, नो च वत रे वत्तब्बे – ‘‘दुक्खञ्‍ञेव परिनिप्फन्‍न’’न्ति…पे॰…।

    Dukkhaññeva parinipphannanti? Āmantā. Nanu yadaniccaṃ taṃ dukkhaṃ 2 vuttaṃ bhagavatā – ‘‘rūpaṃ anicca’’nti? Āmantā. Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā – ‘‘rūpaṃ aniccaṃ’’, no ca vata re vattabbe – ‘‘dukkhaññeva parinipphanna’’nti…pe….

    ९१८. वेदना …पे॰… सञ्‍ञा… सङ्खारा… विञ्‍ञाणं… चक्खायतनं…पे॰… धम्मायतनं… चक्खुधातु… धम्मधातु… चक्खुन्द्रियं…पे॰… अञ्‍ञाताविन्द्रियं अपरिनिप्फन्‍नन्ति? आमन्ता। अञ्‍ञाताविन्द्रियं न अनिच्‍चं…पे॰… न विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अञ्‍ञाताविन्द्रियं अनिच्‍चं सङ्खतं…पे॰… विपरिणामधम्मन्ति? आमन्ता। हञ्‍चि अञ्‍ञाताविन्द्रियं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अञ्‍ञाताविन्द्रियं अपरिनिप्फन्‍न’’न्ति।

    918. Vedanā …pe… saññā… saṅkhārā… viññāṇaṃ… cakkhāyatanaṃ…pe… dhammāyatanaṃ… cakkhudhātu… dhammadhātu… cakkhundriyaṃ…pe… aññātāvindriyaṃ aparinipphannanti? Āmantā. Aññātāvindriyaṃ na aniccaṃ…pe… na vipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu aññātāvindriyaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammanti? Āmantā. Hañci aññātāvindriyaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘aññātāvindriyaṃ aparinipphanna’’nti.

    दुक्खञ्‍ञेव परिनिप्फन्‍नन्ति? आमन्ता। ननु यदनिच्‍चं तं दुक्खं वुत्तं भगवता – ‘‘अञ्‍ञाताविन्द्रियं अनिच्‍च’’न्ति? आमन्ता। हञ्‍चि यदनिच्‍चं तं दुक्खं वुत्तं भगवता – ‘‘अञ्‍ञाताविन्द्रियं अनिच्‍चं’’, नो च वत रे वत्तब्बे – ‘‘दुक्खञ्‍ञेव परिनिप्फन्‍न’’न्ति।

    Dukkhaññeva parinipphannanti? Āmantā. Nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā – ‘‘aññātāvindriyaṃ anicca’’nti? Āmantā. Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā – ‘‘aññātāvindriyaṃ aniccaṃ’’, no ca vata re vattabbe – ‘‘dukkhaññeva parinipphanna’’nti.

    अपरिनिप्फन्‍नकथा निट्ठिता।

    Aparinipphannakathā niṭṭhitā.

    तेवीसतिमवग्गो।

    Tevīsatimavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    एकाधिप्पायेन मेथुनो धम्मो पटिसेवितब्बो, अरहन्तानं वण्णेन अमनुस्सा मेथुनं धम्मं पटिसेवन्ति, बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छति, गब्भसेय्यं ओक्‍कमति, दुक्‍करकारिकं अकासि , अपरन्तपं अकासि, अञ्‍ञं सत्थारं उद्दिसि, अत्थि न रागो रागपतिरूपको अत्थि न दोसो दोसपतिरूपको अत्थि न मोहो मोहपतिरूपको अत्थि न किलेसो किलेसपतिरूपको, रूपं अपरिनिप्फन्‍नं अञ्‍ञाताविन्द्रियं अपरिनिप्फन्‍नन्ति।

    Ekādhippāyena methuno dhammo paṭisevitabbo, arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevanti, bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati, gabbhaseyyaṃ okkamati, dukkarakārikaṃ akāsi , aparantapaṃ akāsi, aññaṃ satthāraṃ uddisi, atthi na rāgo rāgapatirūpako atthi na doso dosapatirūpako atthi na moho mohapatirūpako atthi na kileso kilesapatirūpako, rūpaṃ aparinipphannaṃ aññātāvindriyaṃ aparinipphannanti.

    खुद्दको अड्ढपण्णासको।

    Khuddako aḍḍhapaṇṇāsako.

    तस्सुद्दानं –

    Tassuddānaṃ –

    नवं, निब्बुति, एकाधिप्पायोति।

    Navaṃ, nibbuti, ekādhippāyoti.

    पण्णासकुद्दानं –

    Paṇṇāsakuddānaṃ –

    महानियामो , अनुसया, निग्गहो, खुद्दकपञ्‍चमो।

    Mahāniyāmo , anusayā, niggaho, khuddakapañcamo;

    परप्पवादमद्दना, सुत्तमूलसमाहिता।

    Parappavādamaddanā, suttamūlasamāhitā;

    उज्‍जोतना सत्थुसमये, कथावत्थुपकरणेति॥

    Ujjotanā satthusamaye, kathāvatthupakaraṇeti.

    पञ्‍चत्तिंसभाणवारं

    Pañcattiṃsabhāṇavāraṃ

    कथावत्थुपकरणं निट्ठितं।

    Kathāvatthupakaraṇaṃ niṭṭhitaṃ.




    Footnotes:
    1. सं॰ नि॰ ३.१५
    2. saṃ. ni. 3.15



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. अपरिनिप्फन्‍नकथावण्णना • 9. Aparinipphannakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. अपरिनिप्फन्‍नकथावण्णना • 9. Aparinipphannakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. अपरिनिप्फन्‍नकथावण्णना • 9. Aparinipphannakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact