Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १४. चुद्दसमवग्गो

    14. Cuddasamavaggo

    (१४४) ९. अपरियापन्‍नकथा

    (144) 9. Apariyāpannakathā

    ७०९. दिट्ठिगतं अपरियापन्‍नन्ति? आमन्ता। मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं, सकदागामिमग्गो सकदागामिफलं, अनागामिमग्गो अनागामिफलं, अरहत्तमग्गो अरहत्तफलं, सतिपट्ठानं सम्मप्पधानं इद्धिपादो इन्द्रियं बलं बोज्झङ्गोति? न हेवं वत्तब्बे…पे॰…।

    709. Diṭṭhigataṃ apariyāpannanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

    ७१०. न वत्तब्बं – ‘‘दिट्ठिगतं अपरियापन्‍न’’न्ति? आमन्ता। पुथुज्‍जनो ‘‘कामेसु वीतरागो’’ति वत्तब्बोति? आमन्ता। ‘‘विगतदिट्ठियो’’ति वत्तब्बोति? न हेवं वत्तब्बे। तेन हि दिट्ठिगतं अपरियापन्‍नन्ति।

    710. Na vattabbaṃ – ‘‘diṭṭhigataṃ apariyāpanna’’nti? Āmantā. Puthujjano ‘‘kāmesu vītarāgo’’ti vattabboti? Āmantā. ‘‘Vigatadiṭṭhiyo’’ti vattabboti? Na hevaṃ vattabbe. Tena hi diṭṭhigataṃ apariyāpannanti.

    अपरियापन्‍नकथा निट्ठिता।

    Apariyāpannakathā niṭṭhitā.

    चुद्दसमवग्गो।

    Cuddasamavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    अकुसलमूलं पटिसन्दहति कुसलमूलं, कुसलमूलं पटिसन्दहति अकुसलमूलं, सळायतनं छविञ्‍ञाणकाया, अरियरूपं महाभूतानं उपादाय, स्वेव अनुसयो तं परियुट्ठानं, परियुट्ठानं चित्तविप्पयुत्तं, यथाधातु तञ्‍ञेव अनुसेति, दिट्ठिगतं अब्याकतं, दिट्ठिगतं अपरियापन्‍नन्ति।

    Akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūlaṃ, saḷāyatanaṃ chaviññāṇakāyā, ariyarūpaṃ mahābhūtānaṃ upādāya, sveva anusayo taṃ pariyuṭṭhānaṃ, pariyuṭṭhānaṃ cittavippayuttaṃ, yathādhātu taññeva anuseti, diṭṭhigataṃ abyākataṃ, diṭṭhigataṃ apariyāpannanti.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. अपरियापन्‍नकथावण्णना • 9. Apariyāpannakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. अपरियापन्‍नकथावण्णना • 9. Apariyāpannakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. अपरियापन्‍नकथावण्णना • 9. Apariyāpannakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact