Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आपत्तिपटिकम्मविधिकथावण्णना

    Āpattipaṭikammavidhikathāvaṇṇanā

    १६९. ननु च ‘‘न, भिक्खवे, सापत्तिकेन उपोसथो कातब्बो, यो करेय्य, आपत्ति दुक्‍कटस्सा’’ति एवं सापत्तिकस्स उपोसथकरणे विसुं पञ्‍ञत्ता आपत्ति न दिस्सति, तस्मा भगवता पञ्‍ञत्तं ‘‘न सापत्तिकेन उपोसथो कातब्बो’’ति इदं कस्मा वुत्तन्ति आह ‘‘यस्स सिया आपत्ति…पे॰… पञ्‍ञत्तं होतीति वेदितब्ब’’न्ति। किञ्‍चापि विसुं पञ्‍ञत्ता आपत्ति न दिस्सति, अथ खो ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’तिआदिं वदन्तेन अत्थतो पञ्‍ञत्तायेवाति अधिप्पायो।

    169. Nanu ca ‘‘na, bhikkhave, sāpattikena uposatho kātabbo, yo kareyya, āpatti dukkaṭassā’’ti evaṃ sāpattikassa uposathakaraṇe visuṃ paññattā āpatti na dissati, tasmā bhagavatā paññattaṃ ‘‘na sāpattikena uposatho kātabbo’’ti idaṃ kasmā vuttanti āha ‘‘yassa siyā āpatti…pe… paññattaṃ hotīti veditabba’’nti. Kiñcāpi visuṃ paññattā āpatti na dissati, atha kho ‘‘yassa siyā āpatti, so āvikareyyā’’tiādiṃ vadantena atthato paññattāyevāti adhippāyo.

    पारिसुद्धिदानपञ्‍ञापनेन चाति इमिनाव ‘‘सापत्तिकेन पारिसुद्धिपि न दातब्बा’’ति दीपितं होति। न हि सापत्तिको समानो ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति वत्तुमरहति। तस्मा पारिसुद्धिं देन्तेन पठमं सन्ती आपत्ति देसेतब्बा ‘‘अहं, आवुसो, इत्थन्‍नामाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’’ति वत्वा उपोसथो कातब्बो। ‘‘पातिमोक्खं सोतब्ब’’न्ति वचनतो याव निब्बेमतिको न होति, ताव सभागापत्तिं पटिग्गहेतुं न लभति, अञ्‍ञेसञ्‍च कम्मानं परिसुद्धो नाम होति। ‘‘पुन निब्बेमतिको हुत्वा देसेतब्बं न चा’’ति नेव पाळियं न अट्ठकथायं अत्थि, देसिते पन दोसो नत्थि। ‘‘इतो वुट्ठहित्वा पटिकरिस्सामीति एत्थापि एसेव नयो’’ति गण्ठिपदेसु वुत्तं। यथा सब्बो सङ्घो सभागापत्तिं आपज्‍जित्वा ‘‘सुणातु मे भन्ते, सङ्घो…पे॰… पटिकरिस्सती’’ति ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवं तीहि ‘‘सुणन्तु मे आयस्मन्ता, इमे भिक्खू सभागं आपत्तिं आपन्‍ना। यदा अञ्‍ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सन्ति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सन्ती’’ति गणञत्तिं ठपेत्वा, द्वीहि अञ्‍ञमञ्‍ञं आरोचेत्वा उपोसथं कातुं वट्टति। एकेनपि ‘‘परिसुद्धं लभित्वा पटिकरिस्सामी’’ति आभोगं कत्वा कातुं वट्टतीति च वदन्ति।

    Pārisuddhidānapaññāpanena cāti imināva ‘‘sāpattikena pārisuddhipi na dātabbā’’ti dīpitaṃ hoti. Na hi sāpattiko samāno ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti vattumarahati. Tasmā pārisuddhiṃ dentena paṭhamaṃ santī āpatti desetabbā ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti vatvā uposatho kātabbo. ‘‘Pātimokkhaṃ sotabba’’nti vacanato yāva nibbematiko na hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ na labhati, aññesañca kammānaṃ parisuddho nāma hoti. ‘‘Puna nibbematiko hutvā desetabbaṃ na cā’’ti neva pāḷiyaṃ na aṭṭhakathāyaṃ atthi, desite pana doso natthi. ‘‘Ito vuṭṭhahitvā paṭikarissāmīti etthāpi eseva nayo’’ti gaṇṭhipadesu vuttaṃ. Yathā sabbo saṅgho sabhāgāpattiṃ āpajjitvā ‘‘suṇātu me bhante, saṅgho…pe… paṭikarissatī’’ti ñattiṃ ṭhapetvā uposathaṃ kātuṃ labhati, evaṃ tīhi ‘‘suṇantu me āyasmantā, ime bhikkhū sabhāgaṃ āpattiṃ āpannā. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissanti, tadā tassa santike taṃ āpattiṃ paṭikarissantī’’ti gaṇañattiṃ ṭhapetvā, dvīhi aññamaññaṃ ārocetvā uposathaṃ kātuṃ vaṭṭati. Ekenapi ‘‘parisuddhaṃ labhitvā paṭikarissāmī’’ti ābhogaṃ katvā kātuṃ vaṭṭatīti ca vadanti.

    आपत्तिपटिकम्मविधिकथावण्णना निट्ठिता।

    Āpattipaṭikammavidhikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ९२. आपत्तिपटिकम्मविधि • 92. Āpattipaṭikammavidhi

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / आपत्तिपटिकम्मविधिकथा • Āpattipaṭikammavidhikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / आपत्तिपटिकम्मविधिकथादिवण्णना • Āpattipaṭikammavidhikathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / छन्ददानकथादिवण्णना • Chandadānakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ९२. आपत्तिपटिकम्मविधिकथा • 92. Āpattipaṭikammavidhikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact