Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. पवारणक्खन्धकं

    4. Pavāraṇakkhandhakaṃ

    अफासुकविहारकथावण्णना

    Aphāsukavihārakathāvaṇṇanā

    २०९. पवारणक्खन्धके आदितो लापो आलापो, वचनपटिवचनवसेन समं लापो सल्‍लापो। पिण्डाय पटिक्‍कमेय्याति गामे पिण्डाय चरित्वा पच्‍चागच्छेय्य। अवक्‍कारपातिं धोवित्वा उपट्ठापेय्याति अतिरेकपिण्डपातं अपनेत्वा ठपनत्थाय एकं समुग्गपातिं धोवित्वा ठपेय्य। समुग्गपाति नाम समुग्गपुटसदिसा पाति। अप्पहरितेति अपरूळ्हहरिते, यस्मिं ठाने पिण्डपातज्झोत्थरणेन विनस्सनधम्मानि तिणानि नत्थि, तस्मिन्ति अत्थो। तेन नित्तिणञ्‍च महातिणगहनञ्‍च यत्थ सकटेनपि छड्डिते पिण्डपाते तिणानि न विनस्सन्ति, तञ्‍च ठानं परिग्गहितं होति। भूतगामसिक्खापदस्स हि अविकोपनत्थमेतं वुत्तं। अप्पाणकेति निप्पाणके, पिण्डपातज्झोत्थरणेन मरितब्बपाणकरहिते वा महाउदकक्खन्धे। परित्तोदके एव हि भत्तपक्खेपेन आलुळिते सुखुमपाणका मरन्ति, न महातळाकादीसूति। पाणकानुरक्खणत्थञ्हि एतं वुत्तं। ओपिलापेय्याति निमुज्‍जापेय्य।

    209. Pavāraṇakkhandhake ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Piṇḍāya paṭikkameyyāti gāme piṇḍāya caritvā paccāgaccheyya. Avakkārapātiṃ dhovitvā upaṭṭhāpeyyāti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeyya. Samuggapāti nāma samuggapuṭasadisā pāti. Appahariteti aparūḷhaharite, yasmiṃ ṭhāne piṇḍapātajjhottharaṇena vinassanadhammāni tiṇāni natthi, tasminti attho. Tena nittiṇañca mahātiṇagahanañca yattha sakaṭenapi chaḍḍite piṇḍapāte tiṇāni na vinassanti, tañca ṭhānaṃ pariggahitaṃ hoti. Bhūtagāmasikkhāpadassa hi avikopanatthametaṃ vuttaṃ. Appāṇaketi nippāṇake, piṇḍapātajjhottharaṇena maritabbapāṇakarahite vā mahāudakakkhandhe. Parittodake eva hi bhattapakkhepena āluḷite sukhumapāṇakā maranti, na mahātaḷākādīsūti. Pāṇakānurakkhaṇatthañhi etaṃ vuttaṃ. Opilāpeyyāti nimujjāpeyya.

    वच्‍चघटन्ति आचमनकुम्भी। रित्तन्ति रित्तकं। तुच्छन्ति तस्सेव वेवचनं। अविसय्हन्ति उक्खिपितुं असक्‍कुणेय्यं अतिभारिकं। हत्थविकारेनाति हत्थसञ्‍ञाय। हत्थेहि उक्खिपनं हत्थविलङ्घनं। तेनाह ‘‘हत्थुक्खेपकेना’’ति। अथ वा विलङ्घेति देसन्तरं पापेति एतेनाति विलङ्घको, हत्थो एव विलङ्घको हत्थविलङ्घको, तेन हत्थविलङ्घकेन, अञ्‍ञमञ्‍ञं संसिब्बितहत्थेनाति वुत्तं होति। द्वे हि जना हत्थेन हत्थं संसिब्बेत्वा द्वीसु हत्थेसु ठपेत्वा उट्ठपेन्ता हत्थविलङ्घकेन उट्ठपेन्ति नाम। तित्थियसमादानन्ति तित्थियेहि समादातब्बं।

    Vaccaghaṭanti ācamanakumbhī. Rittanti rittakaṃ. Tucchanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ atibhārikaṃ. Hatthavikārenāti hatthasaññāya. Hatthehi ukkhipanaṃ hatthavilaṅghanaṃ. Tenāha ‘‘hatthukkhepakenā’’ti. Atha vā vilaṅgheti desantaraṃ pāpeti etenāti vilaṅghako, hattho eva vilaṅghako hatthavilaṅghako, tena hatthavilaṅghakena, aññamaññaṃ saṃsibbitahatthenāti vuttaṃ hoti. Dve hi janā hatthena hatthaṃ saṃsibbetvā dvīsu hatthesu ṭhapetvā uṭṭhapentā hatthavilaṅghakena uṭṭhapenti nāma. Titthiyasamādānanti titthiyehi samādātabbaṃ.

    अफासुकविहारकथावण्णना निट्ठिता।

    Aphāsukavihārakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १२०. अफासुकविहारो • 120. Aphāsukavihāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अफासुकविहारकथा • Aphāsukavihārakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अफासुविहारकथादिवण्णना • Aphāsuvihārakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १२०. अफासुकविहारकथा • 120. Aphāsukavihārakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact