Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २३. तेवीसतिमवग्गो

    23. Tevīsatimavaggo

    (२१९) २. अरहन्तवण्णकथा

    (219) 2. Arahantavaṇṇakathā

    ९०९. अरहन्तानं वण्णेन अमनुस्सा मेथुनं धम्मं पटिसेवन्तीति? आमन्ता। अरहन्तानं वण्णेन अमनुस्सा पाणं हनन्ति…पे॰… अदिन्‍नं आदियन्ति, मुसा भणन्ति, पिसुणं भणन्ति, फरुसं भणन्ति, सम्फं पलपन्ति, सन्धिं छिन्दन्ति, निल्‍लोपं हरन्ति, एकागारिकं करोन्ति, परिपन्थे तिट्ठन्ति, परदारं गच्छन्ति, गामघातकं करोन्ति…पे॰… निगमघातकं करोन्तीति? न हेवं वत्तब्बे…पे॰…।

    909. Arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevantīti? Āmantā. Arahantānaṃ vaṇṇena amanussā pāṇaṃ hananti…pe… adinnaṃ ādiyanti, musā bhaṇanti, pisuṇaṃ bhaṇanti, pharusaṃ bhaṇanti, samphaṃ palapanti, sandhiṃ chindanti, nillopaṃ haranti, ekāgārikaṃ karonti, paripanthe tiṭṭhanti, paradāraṃ gacchanti, gāmaghātakaṃ karonti…pe… nigamaghātakaṃ karontīti? Na hevaṃ vattabbe…pe….

    अरहन्तवण्णकथा निट्ठिता।

    Arahantavaṇṇakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. अरहन्तवण्णकथावण्णना • 2. Arahantavaṇṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact