Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १७. सत्तरसमवग्गो

    17. Sattarasamavaggo

    (१६६) १. अरहतो पुञ्‍ञूपचयकथा

    (166) 1. Arahato puññūpacayakathā

    ७७६. अत्थि अरहतो पुञ्‍ञूपचयोति? आमन्ता। अत्थि अरहतो अपुञ्‍ञूपचयोति? न हेवं वत्तब्बे…पे॰… नत्थि अरहतो अपुञ्‍ञूपचयोति? आमन्ता। नत्थि अरहतो पुञ्‍ञूपचयोति? न हेवं वत्तब्बे…पे॰…।

    776. Atthi arahato puññūpacayoti? Āmantā. Atthi arahato apuññūpacayoti? Na hevaṃ vattabbe…pe… natthi arahato apuññūpacayoti? Āmantā. Natthi arahato puññūpacayoti? Na hevaṃ vattabbe…pe….

    ७७७. अत्थि अरहतो पुञ्‍ञूपचयोति? आमन्ता। अरहा पुञ्‍ञाभिसङ्खारं अभिसङ्खरोति, आनेञ्‍जाभिसङ्खारं अभिसङ्खरोति, गतिसंवत्तनियं कम्मं करोति, भवसंवत्तनियं कम्मं करोति, इस्सरियसंवत्तनियं कम्मं करोति, अधिपच्‍चसंवत्तनियं 1 कम्मं करोति, महाभोगसंवत्तनियं कम्मं करोति, महापरिवारसंवत्तनियं कम्मं करोति, देवसोभग्यसंवत्तनियं कम्मं करोति, मनुस्ससोभग्यसंवत्तनियं कम्मं करोतीति? न हेवं वत्तब्बे…पे॰…।

    777. Atthi arahato puññūpacayoti? Āmantā. Arahā puññābhisaṅkhāraṃ abhisaṅkharoti, āneñjābhisaṅkhāraṃ abhisaṅkharoti, gatisaṃvattaniyaṃ kammaṃ karoti, bhavasaṃvattaniyaṃ kammaṃ karoti, issariyasaṃvattaniyaṃ kammaṃ karoti, adhipaccasaṃvattaniyaṃ 2 kammaṃ karoti, mahābhogasaṃvattaniyaṃ kammaṃ karoti, mahāparivārasaṃvattaniyaṃ kammaṃ karoti, devasobhagyasaṃvattaniyaṃ kammaṃ karoti, manussasobhagyasaṃvattaniyaṃ kammaṃ karotīti? Na hevaṃ vattabbe…pe….

    ७७८. अत्थि अरहतो पुञ्‍ञूपचयोति? आमन्ता। अरहा आचिनातीति? न हेवं वत्तब्बे…पे॰… अरहा अपचिनातीति? न हेवं वत्तब्बे …पे॰… अरहा पजहतीति…पे॰… अरहा उपादियतीति…पे॰… अरहा विसिनेतीति…पे॰… अरहा उस्सिनेतीति…पे॰… अरहा विधूपेतीति …पे॰… अरहा सन्धूपेतीति? न हेवं वत्तब्बे…पे॰… ननु अरहा नेवाचिनाति न अपचिनाति अपचिनित्वा ठितोति? आमन्ता। हञ्‍चि अरहा नेवाचिनाति नापचिनाति अपचिनित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो पुञ्‍ञूपचयो’’ति।

    778. Atthi arahato puññūpacayoti? Āmantā. Arahā ācinātīti? Na hevaṃ vattabbe…pe… arahā apacinātīti? Na hevaṃ vattabbe …pe… arahā pajahatīti…pe… arahā upādiyatīti…pe… arahā visinetīti…pe… arahā ussinetīti…pe… arahā vidhūpetīti …pe… arahā sandhūpetīti? Na hevaṃ vattabbe…pe… nanu arahā nevācināti na apacināti apacinitvā ṭhitoti? Āmantā. Hañci arahā nevācināti nāpacināti apacinitvā ṭhito, no ca vata re vattabbe – ‘‘atthi arahato puññūpacayo’’ti.

    ननु अरहा नेव पजहति न उपादियति पजहित्वा ठितो, नेव विसिनेति न उस्सिनेति विसिनेत्वा ठितो, नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितोति? आमन्ता। हञ्‍चि अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो पुञ्‍ञूपचयो’’ति।

    Nanu arahā neva pajahati na upādiyati pajahitvā ṭhito, neva visineti na ussineti visinetvā ṭhito, neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti? Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe – ‘‘atthi arahato puññūpacayo’’ti.

    ७७९. नत्थि अरहतो पुञ्‍ञूपचयोति? आमन्ता। अरहा दानं ददेय्याति? आमन्ता । हञ्‍चि अरहा दानं ददेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो पुञ्‍ञूपचयो’’ति।

    779. Natthi arahato puññūpacayoti? Āmantā. Arahā dānaṃ dadeyyāti? Āmantā . Hañci arahā dānaṃ dadeyya, no ca vata re vattabbe – ‘‘natthi arahato puññūpacayo’’ti.

    अरहा चीवरं ददेय्य…पे॰… पिण्डपातं ददेय्य… सेनासनं ददेय्य… गिलानपच्‍चयभेसज्‍जपरिक्खारं ददेय्य… खादनीयं ददेय्य… भोजनीयं ददेय्य… पानीयं ददेय्य… चेतियं वन्देय्य… चेतिये मालं आरोपेय्य… गन्धं आरोपेय्य… विलेपनं आरोपेय्य…पे॰… चेतियं अभिदक्खिणं 3 करेय्याति? आमन्ता। हञ्‍चि अरहा चेतियं अभिदक्खिणं करेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो पुञ्‍ञूपचयो’’ति।

    Arahā cīvaraṃ dadeyya…pe… piṇḍapātaṃ dadeyya… senāsanaṃ dadeyya… gilānapaccayabhesajjaparikkhāraṃ dadeyya… khādanīyaṃ dadeyya… bhojanīyaṃ dadeyya… pānīyaṃ dadeyya… cetiyaṃ vandeyya… cetiye mālaṃ āropeyya… gandhaṃ āropeyya… vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ 4 kareyyāti? Āmantā. Hañci arahā cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – ‘‘natthi arahato puññūpacayo’’ti.

    अत्थि अरहतो पुञ्‍ञूपचयोतिकथा निट्ठिता।

    Atthi arahato puññūpacayotikathā niṭṭhitā.







    Footnotes:
    1. आधिपच्‍चसंवत्तनिकं (?)
    2. ādhipaccasaṃvattanikaṃ (?)
    3. पदक्खिणं (?)
    4. padakkhiṇaṃ (?)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. अत्थि अरहतो पुञ्‍ञूपचयकथावण्णना • 1. Atthi arahato puññūpacayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. अत्थिअरहतोपुञ्‍ञूपचयकथावण्णना • 1. Atthiarahatopuññūpacayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. अत्थिअरहतोपुञ्‍ञूपचयकथावण्णना • 1. Atthiarahatopuññūpacayakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact